Tulasīdāsa: Rāmacaritamānasa, Sopāna 2: Ayodhyākāṇḍa

Header

Data entry: "by a group of volunteers at Ratlam"

Date of this version: 2025-02-18

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 2: Ayodhyakanda

Input "by a group of volunteers at Ratlam" /


Revisions:

  • 2025-01-29: TEI encoding by mass conversion
  • 2025-01-30: metadata structuring
  • 2025-04-15: Added several metadata fields.

Text

śrīgaṇeśāyanamaḥ

śrījānakīvallabho vijayate

śrīrāmacaritamānasa

dvitīya sopāna

ayodhyā\-kāṇḍa

śloka

yasyāṅke ca vibhāti bhūdharasutā devāpagā mastake

bhāle bālavidhurgale ca garalaṃ yasyorasi vyālarāṭ /

so 'yaṃ bhūtivibhūṣaṇaḥ suravaraḥ sarvādhipaḥ sarvadā

śarvaḥ sarvagataḥ śivaḥ śaśinibhaḥ śrīśaṅkaraḥ pātu mām // 1 //

prasannatāṃ yā na gatābhiṣekatastathā na mamle vanavāsaduḥkhataḥ /

mukhāmbujaśrī raghunandanasya me sadāstu sā maṅjulamaṃgalapradā // 2 //

nīlāmbujaśyāmalakomalāṅgaṃ sītāsamāropitavāmabhāgam /

pāṇau mahāsāyakacārucāpaṃ namāmi rāmaṃ raghuvaṃśanātham // 3 //

do. śrīguru carana saroja raja nija manu mukuru sudhāri /

barana_ũ raghubara bimala jasu jo dāyaku phala cāri //

jaba teṃ rāmu byāhi ghara āe / nita nava maṃgala moda badhāe //

bhuvana cāridasa bhūdhara bhārī / sukr̥ta megha baraṣahi sukha bārī //

ridhi sidhi saṃpati nadīṃ suhāī / umagi avadha aṃbudhi kahũ āī //

manigana pura nara nāri sujātī / suci amola suṃdara saba bhā̃tī //

kahi na jāi kachu nagara bibhūtī / janu etania biraṃci karatūtī //

saba bidhi saba pura loga sukhārī / rāmacaṃda mukha caṃdu nihārī //

mudita mātu saba sakhīṃ sahelī / phalita biloki manoratha belī //

rāma rūpu gunasīlu subhāū / pramudita hoi dekhi suni rāū //

do. saba keṃ ura abhilāṣu asa kahahiṃ manāi mahesu /

āpa achata jubarāja pada rāmahi deu naresu // 1 //

eka samaya saba sahita samājā / rājasabhā̃ raghurāju birājā //

sakala sukr̥ta mūrati naranāhū / rāma sujasu suni atihi uchāhū //

nr̥pa saba rahahiṃ kr̥pā abhilāṣeṃ / lokapa karahiṃ prīti rukha rākheṃ //

tibhuvana tīni kāla jaga māhīṃ / bhūri bhāga dasaratha sama nāhīṃ //

maṃgalamūla rāmu suta jāsū / jo kachu kahija thora sabu tāsū //

rāyã subhāyã mukuru kara līnhā / badanu biloki mukuṭa sama kīnhā //

śravana samīpa bhae sita kesā / manahũ jaraṭhapanu asa upadesā //

nr̥pa jubarāja rāma kahũ dehū / jīvana janama lāhu kina lehū //

do. yaha bicāru ura āni nr̥pa sudinu suavasaru pāi /

prema pulaki tana mudita mana gurahi sunāya_u jāi // 2 //

kaha_i bhuālu sunia munināyaka / bhae rāma saba bidhi saba lāyaka //

sevaka saciva sakala purabāsī / je hamāre ari mitra udāsī //

sabahi rāmu priya jehi bidhi mohī / prabhu asīsa janu tanu dhari sohī //

bipra sahita parivāra gosāīṃ / karahiṃ chohu saba raurihi nāī //

je gura carana renu sira dharahīṃ / te janu sakala bibhava basa karahīṃ //

mohi sama yahu anubhaya_u na dūjeṃ / sabu pāya_ũ raja pāvani pūjeṃ //

aba abhilāṣu eku mana moreṃ / pūjahi nātha anugraha toreṃ //

muni prasanna lakhi sahaja sanehū / kaheu naresa rajāyasu dehū //

do. rājana rāura nāmu jasu saba abhimata dātāra /

phala anugāmī mahipa mani mana abhilāṣu tumhāra // 3 //

saba bidhi guru prasanna jiyã jānī / boleu rāu rahãsi mr̥du bānī //

nātha rāmu kariahiṃ jubarājū / kahia kr̥pā kari karia samājū //

mohi achata yahu hoi uchāhū / lahahiṃ loga saba locana lāhū //

prabhu prasāda siva saba_i nibāhīṃ / yaha lālasā eka mana māhīṃ //

puni na soca tanu raha_u ki jāū / jehiṃ na hoi pācheṃ pachitāū //

suni muni dasaratha bacana suhāe / maṃgala moda mūla mana bhāe //

sunu nr̥pa jāsu bimukha pachitāhīṃ / jāsu bhajana binu jarani na jāhīṃ //

bhaya_u tumhāra tanaya soi svāmī / rāmu punīta prema anugāmī //

do. begi bilaṃbu na karia nr̥pa sājia sabui samāju /

sudina sumaṃgalu tabahiṃ jaba rāmu hohiṃ jubarāju // 4 //

mudita mahipati maṃdira āe / sevaka saciva sumaṃtru bolāe //

kahi jayajīva sīsa tinha nāe / bhūpa sumaṃgala bacana sunāe //

jauṃ pā̃cahi mata lāgai nīkā / karahu haraṣi hiyã rāmahi ṭīkā //

maṃtrī mudita sunata priya bānī / abhimata biravã pareu janu pānī //

binatī saciva karahi kara jorī / jiahu jagatapati barisa karorī //

jaga maṃgala bhala kāju bicārā / begia nātha na lāia bārā //

nr̥pahi modu suni saciva subhāṣā / baḷhata bauṃḷa janu lahī susākhā //

do. kaheu bhūpa munirāja kara joi joi āyasu hoi /

rāma rāja abhiṣeka hita begi karahu soi soi // 5 //

haraṣi munīsa kaheu mr̥du bānī / ānahu sakala sutīratha pānī //

auṣadha mūla phūla phala pānā / kahe nāma gani maṃgala nānā //

cāmara carama basana bahu bhā̃tī / roma pāṭa paṭa aganita jātī //

manigana maṃgala bastu anekā / jo jaga jogu bhūpa abhiṣekā //

beda bidita kahi sakala bidhānā / kaheu racahu pura bibidha bitānā //

saphala rasāla pūgaphala kerā / ropahu bīthinha pura cahũ pherā //

racahu maṃju mani caukeṃ cārū / kahahu banāvana begi bajārū //

pūjahu ganapati gura kuladevā / saba bidhi karahu bhūmisura sevā //

do. dhvaja patāka torana kalasa sajahu turaga ratha nāga /

sira dhari munibara bacana sabu nija nija kājahiṃ lāga // 6 //

jo munīsa jehi āyasu dīnhā / so tehiṃ kāju prathama janu kīnhā //

bipra sādhu sura pūjata rājā / karata rāma hita maṃgala kājā //

sunata rāma abhiṣeka suhāvā / bāja gahāgaha avadha badhāvā //

rāma sīya tana saguna janāe / pharakahiṃ maṃgala aṃga suhāe //

pulaki saprema parasapara kahahīṃ / bharata āgamanu sūcaka ahahīṃ //

bhae bahuta dina ati avaserī / saguna pratīti bheṃṭa priya kerī //

bharata sarisa priya ko jaga māhīṃ / iha_i saguna phalu dūsara nāhīṃ //

rāmahi baṃdhu soca dina rātī / aṃḍanhi kamaṭha hrada_u jehi bhā̃tī //

do. ehi avasara maṃgalu parama suni rahãseu ranivāsu /

sobhata lakhi bidhu baḷhata janu bāridhi bīci bilāsu // 7 //

prathama jāi jinha bacana sunāe / bhūṣana basana bhūri tinha pāe //

prema pulaki tana mana anurāgīṃ / maṃgala kalasa sajana saba lāgīṃ //

caukeṃ cāru sumitrā̃ purī / manimaya bibidha bhā̃ti ati rurī //

ānãda magana rāma mahatārī / die dāna bahu bipra hãkārī //

pūjīṃ grāmadebi sura nāgā / kaheu bahori dena balibhāgā //

jehi bidhi hoi rāma kalyānū / dehu dayā kari so baradānū //

gāvahiṃ maṃgala kokilabayanīṃ / bidhubadanīṃ mr̥gasāvakanayanīṃ //

do. rāma rāja abhiṣeku suni hiyã haraṣe nara nāri /

lage sumaṃgala sajana saba bidhi anukūla bicāri // 8 //

taba naranāhã basiṣṭhu bolāe / rāmadhāma sikha dena paṭhāe //

gura āgamanu sunata raghunāthā / dvāra āi pada nāya_u māthā //

sādara aragha dei ghara āne / soraha bhā̃ti pūji sanamāne //

gahe carana siya sahita bahorī / bole rāmu kamala kara jorī //

sevaka sadana svāmi āgamanū / maṃgala mūla amaṃgala damanū //

tadapi ucita janu boli saprītī / paṭha_ia kāja nātha asi nītī //

prabhutā taji prabhu kīnha sanehū / bhaya_u punīta āju yahu gehū //

āyasu hoi so karauṃ gosāī / sevaka laha_i svāmi sevakāī //

do. suni saneha sāne bacana muni raghubarahi prasaṃsa /

rāma kasa na tumha kahahu asa haṃsa baṃsa avataṃsa // 9 //

barani rāma guna sīlu subhāū / bole prema pulaki munirāū //

bhūpa sajeu abhiṣeka samājū / cāhata dena tumhahi jubarājū //

rāma karahu saba saṃjama ājū / jauṃ bidhi kusala nibāhai kājū //

guru sikha dei rāya pahiṃ gaya_u / rāma hr̥dayã asa bisama_u bhayaū //

janame eka saṃga saba bhāī / bhojana sayana keli larikāī //

karanabedha upabīta biāhā / saṃga saṃga saba bhae uchāhā //

bimala baṃsa yahu anucita ekū / baṃdhu bihāi baḷehi abhiṣekū //

prabhu saprema pachitāni suhāī / hara_u bhagata mana kai kuṭilāī //

do. tehi avasara āe lakhana magana prema ānaṃda /

sanamāne priya bacana kahi raghukula kairava caṃda // 10 //

bājahiṃ bājane bibidha bidhānā / pura pramodu nahiṃ jāi bakhānā //

bharata āgamanu sakala manāvahiṃ / āvahũ begi nayana phalu pāvahiṃ //

hāṭa bāṭa ghara galīṃ athāī / kahahiṃ parasapara loga logāī //

kāli lagana bhali ketika bārā / pūjihi bidhi abhilāṣu hamārā //

kanaka siṃghāsana sīya sametā / baiṭhahiṃ rāmu hoi cita cetā //

sakala kahahiṃ kaba hoihi kālī / bighana manāvahiṃ deva kucālī //

tinhahi sohāi na avadha badhāvā / corahi caṃdini rāti na bhāvā //

sārada boli binaya sura karahīṃ / bārahiṃ bāra pāya lai parahīṃ //

do. bipati hamāri biloki baḷi mātu karia soi āju /

rāmu jāhiṃ bana rāju taji hoi sakala surakāju // 11 //

suni sura binaya ṭhāḷhi pachitātī / bha_iũ saroja bipina himarātī //

dekhi deva puni kahahiṃ nihorī / mātu tohi nahiṃ thoriu khorī //

bisamaya haraṣa rahita raghurāū / tumha jānahu saba rāma prabhāū //

jīva karama basa sukha dukha bhāgī / jāia avadha deva hita lāgī //

bāra bāra gahi carana sãkocau / calī bicāri bibudha mati pocī //

ū̃ca nivāsu nīci karatūtī / dekhi na sakahiṃ parāi bibhūtī //

āgila kāju bicāri bahorī / karahahiṃ cāha kusala kabi morī //

haraṣi hr̥dayã dasaratha pura āī / janu graha dasā dusaha dukhadāī //

do. nāmu maṃtharā maṃdamati cerī kaikei keri /

ajasa peṭārī tāhi kari gaī girā mati pheri // 12 //

dīkha maṃtharā nagaru banāvā / maṃjula maṃgala bāja badhāvā //

pūchesi loganha kāha uchāhū / rāma tilaku suni bhā ura dāhū //

kara_i bicāru kubuddhi kujātī / hoi akāju kavani bidhi rātī //

dekhi lāgi madhu kuṭila kirātī / jimi gavã taka_i leũ kehi bhā̃tī //

bharata mātu pahiṃ ga_i bilakhānī / kā anamani hasi kaha hãsi rānī //

ūtaru dei na lei usāsū / nāri carita kari ḍhāra_i ā̃sū //

hãsi kaha rāni gālu baḷa toreṃ / dīnha lakhana sikha asa mana moreṃ //

tabahũ na bola ceri baḷi pāpini / chāḷa_i svāsa kāri janu sā̃pini //

do. sabhaya rāni kaha kahasi kina kusala rāmu mahipālu /

lakhanu bharatu ripudamanu suni bhā kubarī ura sālu // 13 //

kata sikha dei hamahi kou māī / gālu karaba kehi kara balu pāī //

rāmahi chāḷi kusala kehi ājū / jehi janesu dei jubarājū //

bhaya_u kausilahi bidhi ati dāhina / dekhata garaba rahata ura nāhina //

dekhehu kasa na jāi saba sobhā / jo avaloki mora manu chobhā //

pūtu bidesa na socu tumhāreṃ / jānati hahu basa nāhu hamāreṃ //

nīda bahuta priya seja turāī / lakhahu na bhūpa kapaṭa caturāī //

suni priya bacana malina manu jānī / jhukī rāni aba rahu aragānī //

puni asa kabahũ kahasi gharaphorī / taba dhari jībha kaḷhāva_ũ torī //

do. kāne khore kūbare kuṭila kucālī jāni /

tiya biseṣi puni ceri kahi bharatamātu musukāni // 14 //

priyabādini sikha dīnhiũ tohī / sapanehũ to para kopu na mohī //

sudinu sumaṃgala dāyaku soī / tora kahā phura jehi dina hoī //

jeṭha svāmi sevaka laghu bhāī / yaha dinakara kula rīti suhāī //

rāma tilaku jauṃ sā̃cehũ kālī / deũ māgu mana bhāvata ālī //

kausalyā sama saba mahatārī / rāmahi sahaja subhāyã piārī //

mo para karahiṃ sanehu biseṣī / maiṃ kari prīti parīchā dekhī //

jauṃ bidhi janamu dei kari chohū / hohũ rāma siya pūta putohū //

prāna teṃ adhika rāmu priya moreṃ / tinha keṃ tilaka chobhu kasa toreṃ //

do. bharata sapatha tohi satya kahu parihari kapaṭa durāu /

haraṣa samaya bisama_u karasi kārana mohi sunāu // 15 //

ekahiṃ bāra āsa saba pūjī / aba kachu kahaba jībha kari dūjī //

phorai jogu kapāru abhāgā / bhaleu kahata dukha ra_urehi lāgā //

kahahiṃ jhūṭhi phuri bāta banāī / te priya tumhahi karui maiṃ māī //

hamahũ kahabi aba ṭhakurasohātī / nāhiṃ ta mauna rahaba dinu rātī //

kari kurūpa bidhi parabasa kīnhā / bavā so lunia lahia jo dīnhā //

kou nr̥pa hou hamahi kā hānī / ceri chāḷi aba hoba ki rānī //

jārai jogu subhāu hamārā / anabhala dekhi na jāi tumhārā //

tāteṃ kachuka bāta anusārī / chamia debi baḷi cūka hamārī //

do. gūḷha kapaṭa priya bacana suni tīya adharabudhi rāni /

suramāyā basa bairinihi suhda jāni patiāni // 16 //

sādara puni puni pū̃chati ohī / sabarī gāna mr̥gī janu mohī //

tasi mati phirī aha_i jasi bhābī / rahasī ceri ghāta janu phābī //

tumha pū̃chahu maiṃ kahata ḍerāū̃ / dhareu mora gharaphorī nāū̃ //

saji pratīti bahubidhi gaḷhi cholī / avadha sāḷhasātī taba bolī //

priya siya rāmu kahā tumha rānī / rāmahi tumha priya so phuri bānī //

rahā prathama aba te dina bīte / sama_u phireṃ ripu hohiṃ piṃrīte //

bhānu kamala kula poṣanihārā / binu jala jāri kara_i soi chārā //

jari tumhāri caha savati ukhārī / rū̃dhahu kari upāu bara bārī //

do. tumhahi na socu sohāga bala nija basa jānahu rāu /

mana malīna muha mīṭha nr̥pa rāura sarala subhāu // 17 //

catura gãbhīra rāma mahatārī / bīcu pāi nija bāta sãvārī //

paṭhae bharatu bhūpa nania_ureṃ / rāma mātu mata jānava ra_ureṃ //

sevahiṃ sakala savati mohi nīkeṃ / garabita bharata mātu bala pī keṃ //

sālu tumhāra kausilahi māī / kapaṭa catura nahiṃ hoi janāī //

rājahi tumha para premu biseṣī / savati subhāu saka_i nahiṃ dekhī //

racī praṃpacu bhūpahi apanāī / rāma tilaka hita lagana dharāī //

yaha kula ucita rāma kahũ ṭīkā / sabahi sohāi mohi suṭhi nīkā //

āgili bāta samujhi ḍaru mohī / deu daiu phiri so phalu ohī //

do. raci paci koṭika kuṭilapana kīnhesi kapaṭa prabodhu //

kahisi kathā sata savati kai jehi bidhi bāḷha birodhu // 18 //

bhāvī basa pratīti ura āī / pū̃cha rāni puni sapatha devāī //

kā pūchahũ tumha abahũ na jānā / nija hita anahita pasu pahicānā //

bhaya_u pākhu dina sajata samājū / tumha pāī sudhi mohi sana ājū //

khāia pahiria rāja tumhāreṃ / satya kaheṃ nahiṃ doṣu hamāreṃ //

jauṃ asatya kachu kahaba banāī / tau bidhi deihi hamahi sajāī //

rāmahi tilaka kāli jauṃ bhayaū.ḥ tumha kahũ bipati bīju bidhi bayaū //

rekha khãcāi kaha_ũ balu bhāṣī / bhāmini bha_ihu dūdha ka_i mākhī //

jauṃ suta sahita karahu sevakāī / tau ghara rahahu na āna upāī //

do. kadrū̃ binatahi dīnha dukhu tumhahi kausilā̃ deba /

bharatu baṃdigr̥ha seihahiṃ lakhanu rāma ke neba // 19 //

kaikayasutā sunata kaṭu bānī / kahi na saka_i kachu sahami sukhānī //

tana paseu kadalī jimi kā̃pī / kubarīṃ dasana jībha taba cā̃pī //

kahi kahi koṭika kapaṭa kahānī / dhīraju dharahu prabodhisi rānī //

phirā karamu priya lāgi kucālī / bakihi sarāha_i māni marālī //

sunu maṃtharā bāta phuri torī / dahini ā̃khi nita pharaka_i morī //

dina prati dekha_ũ rāti kusapane / kaha_ũ na tohi moha basa apane //

kāha karau sakhi sūdha subhāū / dāhina bāma na jāna_ũ kāū //

do. apane calata na āju lagi anabhala kāhuka kīnha /

kehiṃ agha ekahi bāra mohi daiã dusaha dukhu dīnha // 20 //

naihara janamu bharaba baru jāi / jiata na karabi savati sevakāī //

ari basa daiu jiāvata jāhī / maranu nīka tehi jīvana cāhī //

dīna bacana kaha bahubidhi rānī / suni kubarīṃ tiyamāyā ṭhānī //

asa kasa kahahu māni mana ūnā / sukhu sohāgu tumha kahũ dina dūnā //

jehiṃ rāura ati anabhala tākā / soi pāihi yahu phalu paripākā //

jaba teṃ kumata sunā maiṃ svāmini / bhūkha na bāsara nīṃda na jāmini //

pū̃cheu guninha rekha tinha khā̃cī / bharata bhuāla hohiṃ yaha sā̃cī //

bhāmini karahu ta kahauṃ upāū / hai tumharīṃ sevā basa rāū //

do. para_ũ kūpa tua bacana para saka_ũ pūta pati tyāgi /

kahasi mora dukhu dekhi baḷa kasa na karaba hita lāgi // 21 //

kubarīṃ kari kabulī kaikeī / kapaṭa churī ura pāhana ṭeī //

lakha_i na rāni nikaṭa dukhu kaiṃse / cara_i harita tina balipasu jaiseṃ //

sunata bāta mr̥du aṃta kaṭhorī / deti manahũ madhu māhura ghorī //

kaha_i ceri sudhi aha_i ki nāhī / svāmini kahihu kathā mohi pāhīṃ //

dui baradāna bhūpa sana thātī / māgahu āju juḷāvahu chātī //

sutahi rāju rāmahi banavāsū / dehu lehu saba savati hulāsu //

bhūpati rāma sapatha jaba karaī / taba māgehu jehiṃ bacanu na ṭaraī //

hoi akāju āju nisi bīteṃ / bacanu mora priya mānehu jī teṃ //

do. baḷa kughātu kari pātakini kahesi kopagr̥hã jāhu /

kāju sãvārehu sajaga sabu sahasā jani patiāhu // 22 //

kubarihi rāni prānapriya jānī / bāra bāra baḷi buddhi bakhānī //

tohi sama hita na mora saṃsārā / bahe jāta ka_i bha_isi adhārā //

jauṃ bidhi puraba manorathu kālī / karauṃ tohi cakha pūtari ālī //

bahubidhi cerihi ādaru deī / kopabhavana gavani kaikeī //

bipati bīju baraṣā ritu cerī / bhuĩ bha_i kumati kaikeī kerī //

pāi kapaṭa jalu aṃkura jāmā / bara dou dala dukha phala parināmā //

kopa samāju sāji sabu soī / rāju karata nija kumati bigoī //

rāura nagara kolāhalu hoī / yaha kucāli kachu jāna na koī //

do. pramudita pura nara nāri / saba sajahiṃ sumaṃgalacāra /

eka prabisahiṃ eka nirgamahiṃ bhīra bhūpa darabāra // 23 //

bāla sakhā suna hiyã haraṣāhīṃ / mili dasa pā̃ca rāma pahiṃ jāhīṃ //

prabhu ādarahiṃ premu pahicānī / pū̃chahiṃ kusala khema mr̥du bānī //

phirahiṃ bhavana priya āyasu pāī / karata parasapara rāma baḷāī //

ko raghubīra sarisa saṃsārā / sīlu saneha nibāhanihārā /

jeṃhi jeṃhi joni karama basa bhramahīṃ / tahã tahã īsu deu yaha hamahīṃ //

sevaka hama svāmī siyanāhū / hou nāta yaha ora nibāhū //

asa abhilāṣu nagara saba kāhū / kaikayasutā hdayã ati dāhū //

ko na kusaṃgati pāi nasāī / raha_i na nīca mateṃ caturāī //

do. sā̃sa samaya sānaṃda nr̥pu gaya_u kaikeī gehã /

gavanu niṭhuratā nikaṭa kiya janu dhari deha sanehã // 24 //

kopabhavana suni sakuceu rāu / bhaya basa agahuḷa para_i na pāū //

surapati basa_i bāhãbala jāke / narapati sakala rahahiṃ rukha tākeṃ //

so suni tiya risa gaya_u sukhāī / dekhahu kāma pratāpa baḷāī //

sūla kulisa asi ãgavanihāre / te ratinātha sumana sara māre //

sabhaya naresu priyā pahiṃ gayaū / dekhi dasā dukhu dāruna bhayaū //

bhūmi sayana paṭu moṭa purānā / die ḍāri tana bhūṣaṇa nānā //

kumatihi kasi kubeṣatā phābī / ana ahivātu sūca janu bhābī //

jāi nikaṭa nr̥pu kaha mr̥du bānī / prānapriyā kehi hetu risānī //

chaṃ. kehi hetu rāni risāni parasata pāni patihi nevāraī /

mānahũ saroṣa bhuaṃga bhāmini biṣama bhā̃ti nihāraī //

dou bāsanā rasanā dasana bara marama ṭhāharu dekhaī /

tulasī nr̥pati bhavatabyatā basa kāma kautuka lekhaī //

so. bāra bāra kaha rāu sumukhi sulocini pikabacani /

kārana mohi sunāu gajagāmini nija kopa kara // 25 //

anahita tora priyā keĩ kīnhā / kehi dui sira kehi jamu caha līnhā //

kahu kehi raṃkahi karau naresū / kahu kehi nr̥pahi nikāsauṃ desū //

saka_ũ tora ari amara_u mārī / kāha kīṭa bapure nara nārī //

jānasi mora subhāu barorū / manu tava ānana caṃda cakorū //

priyā prāna suta sarabasu moreṃ / parijana prajā sakala basa toreṃ //

jauṃ kachu kahau kapaṭu kari tohī / bhāmini rāma sapatha sata mohī //

bihasi māgu manabhāvati bātā / bhūṣana sajahi manohara gātā //

gharī kugharī samujhi jiyã dekhū / begi priyā pariharahi kubeṣū //

do. yaha suni mana guni sapatha baḷi bihasi uṭhī matimaṃda /

bhūṣana sajati biloki mr̥gu manahũ kirātini phaṃda // 26 //

puni kaha rāu suhrada jiyã jānī / prema pulaki mr̥du maṃjula bānī //

bhāmini bhaya_u tora manabhāvā / ghara ghara nagara anaṃda badhāvā //

rāmahi deũ kāli jubarājū / sajahi sulocani maṃgala sājū //

dalaki uṭheu suni hrada_u kaṭhorū / janu chui gaya_u pāka baratorū //

aisiu pīra bihasi tehi goī / cora nāri jimi pragaṭi na roī //

lakhahiṃ na bhūpa kapaṭa caturāī / koṭi kuṭila mani gurū paḷhāī //

jadyapi nīti nipuna naranāhū / nāricarita jalanidhi avagāhū //

kapaṭa sanehu baḷhāi bahorī / bolī bihasi nayana muhu morī //

do. māgu māgu pai kahahu piya kabahũ na dehu na lehu /

dena kahehu baradāna dui teu pāvata saṃdehu // 27 //

jāneũ maramu rāu hãsi kahaī / tumhahi kohāba parama priya ahaī //

thāti rākhi na māgihu kāū / bisari gaya_u mohi bhora subhāū //

jhūṭhehũ hamahi doṣu jani dehū / dui kai cāri māgi maku lehū //

raghukula rīti sadā cali āī / prāna jāhũ baru bacanu na jāī //

nahiṃ asatya sama pātaka puṃjā / giri sama hohiṃ ki koṭika guṃjā //

satyamūla saba sukr̥ta suhāe / beda purāna bidita manu gāe //

tehi para rāma sapatha kari āī / sukr̥ta saneha avadhi raghurāī //

bāta dr̥ḷhāi kumati hãsi bolī / kumata kubihaga kulaha janu kholī //

do. bhūpa manoratha subhaga banu sukha subihaṃga samāju /

bhillani jimi chāḷana cahati bacanu bhayaṃkaru bāju // 28 //

māsapārāyaṇa, terahavā̃ viśrāma

sunahu prānapriya bhāvata jī kā / dehu eka bara bharatahi ṭīkā //

māga_ũ dūsara bara kara jorī / puravahu nātha manoratha morī //

tāpasa beṣa biseṣi udāsī / caudaha barisa rāmu banabāsī //

suni mr̥du bacana bhūpa hiyã sokū / sasi kara chuata bikala jimi kokū //

gaya_u sahami nahiṃ kachu kahi āvā / janu sacāna bana jhapaṭeu lāvā //

bibarana bhaya_u nipaṭa narapālū / dāmini haneu manahũ taru tālū //

māthe hātha mūdi dou locana / tanu dhari socu lāga janu socana //

mora manorathu surataru phūlā / pharata karini jimi hateu samūlā //

avadha ujāri kīnhi kaikeīṃ / dīnhasi acala bipati kai neīṃ //

do. kavaneṃ avasara kā bhaya_u gaya_ũ nāri bisvāsa /

joga siddhi phala samaya jimi jatihi abidyā nāsa // 29 //

ehi bidhi rāu manahiṃ mana jhā̃khā / dekhi kubhā̃ti kumati mana mākhā //

bharatu ki rāura pūta na hohīṃ / ānehu mola besāhi ki mohī //

jo suni saru asa lāga tumhāreṃ / kāhe na bolahu bacanu sãbhāre //

dehu utaru anu karahu ki nāhīṃ / satyasaṃdha tumha raghukula māhīṃ //

dena kahehu aba jani baru dehū / tajahũ satya jaga apajasu lehū //

satya sarāhi kahehu baru denā / jānehu leihi māgi cabenā //

sibi dadhīci bali jo kachu bhāṣā / tanu dhanu tajeu bacana panu rākhā //

ati kaṭu bacana kahati kaikeī / mānahũ lona jare para deī //

do. dharama dhuraṃdhara dhīra dhari nayana ughāre rāyã /

siru dhuni līnhi usāsa asi māresi mohi kuṭhāyã // 30 //

āgeṃ dīkhi jarata risa bhārī / manahũ roṣa taravāri ughārī //

mūṭhi kubuddhi dhāra niṭhurāī / dharī kūbarīṃ sāna banāī //

lakhī mahīpa karāla kaṭhorā / satya ki jīvanu leihi morā //

bole rāu kaṭhina kari chātī / bānī sabinaya tāsu sohātī //

priyā bacana kasa kahasi kubhā̃tī / bhīra pratīti prīti kari hā̃tī //

moreṃ bharatu rāmu dui ā̃khī / satya kaha_ũ kari saṃkarū sākhī //

avasi dūtu maiṃ paṭha_iba prātā / aihahiṃ begi sunata dou bhrātā //

sudina sodhi sabu sāju sajāī / deũ bharata kahũ rāju bajāī //

do. lobhu na rāmahi rāju kara bahuta bharata para prīti /

maiṃ baḷa choṭa bicāri jiyã karata raheũ nr̥panīti // 31 //

rāma sapatha sata kahuũ subhāū / rāmamātu kachu kaheu na kāū //

maiṃ sabu kīnha tohi binu pū̃cheṃ / tehi teṃ pareu manorathu chūcheṃ //

risa pariharū aba maṃgala sājū / kachu dina gaẽ bharata jubarājū //

ekahi bāta mohi dukhu lāgā / bara dūsara asamaṃjasa māgā //

ajahũ hr̥daya jarata tehi ā̃cā / risa parihāsa ki sā̃cehũ sā̃cā //

kahu taji roṣu rāma aparādhū / sabu kou kaha_i rāmu suṭhi sādhū //

tuhū̃ sarāhasi karasi sanehū / aba suni mohi bhaya_u saṃdehū //

jāsu subhāu arihi anukūlā / so kimi karihi mātu pratikūlā //

do. priyā hāsa risa pariharahi māgu bicāri bibeku /

jehiṃ dekhā̃ aba nayana bhari bharata rāja abhiṣeku // 32 //

jiai mīna barū bāri bihīnā / mani binu phaniku jiai dukha dīnā //

kaha_ũ subhāu na chalu mana māhīṃ / jīvanu mora rāma binu nāhīṃ //

samujhi dekhu jiyã priyā prabīnā / jīvanu rāma darasa ādhīnā //

suni mradu bacana kumati ati jaraī / manahũ anala āhuti ghr̥ta paraī //

kaha_i karahu kina koṭi upāyā / ihā̃ na lāgihi rāuri māyā //

dehu ki lehu ajasu kari nāhīṃ / mohi na bahuta prapaṃca sohāhīṃ /

rāmu sādhu tumha sādhu sayāne / rāmamātu bhali saba pahicāne //

jasa kausilā̃ mora bhala tākā / tasa phalu unhahi deũ kari sākā //

do. hota prāta munibeṣa dhari jauṃ na rāmu bana jāhiṃ /

mora maranu rāura ajasa nr̥pa samujhia mana māhiṃ // 33 //

asa kahi kuṭila bhaī uṭhi ṭhāḷhī / mānahũ roṣa taraṃgini bāḷhī //

pāpa pahāra pragaṭa bha_i soī / bharī krodha jala jāi na joī //

dou bara kūla kaṭhina haṭha dhārā / bhavãra kūbarī bacana pracārā //

ḍhāhata bhūparūpa taru mūlā / calī bipati bāridhi anukūlā //

lakhī naresa bāta phuri sā̃cī / tiya misa mīcu sīsa para nācī //

gahi pada binaya kīnha baiṭhārī / jani dinakara kula hosi kuṭhārī //

māgu mātha abahīṃ deũ tohī / rāma birahã jani mārasi mohī //

rākhu rāma kahũ jehi tehi bhā̃tī / nāhiṃ ta jarihi janama bhari chātī //

do. dekhī byādhi asādha nr̥pu pareu dharani dhuni mātha /

kahata parama ārata bacana rāma rāma raghunātha // 34 //

byākula rāu sithila saba gātā / karini kalapataru manahũ nipātā //

kaṃṭhu sūkha mukha āva na bānī / janu pāṭhīnu dīna binu pānī //

puni kaha kaṭu kaṭhora kaikeī / manahũ ghāya mahũ māhura deī //

jauṃ aṃtahũ asa karatabu raheū / māgu māgu tumha kehiṃ bala kaheū //

dui ki hoi eka samaya bhuālā / hãsaba ṭhaṭhāi phulāuba gālā //

dāni kahāuba aru kr̥panāī / hoi ki khema kusala rautāī //

chāḷahu bacanu ki dhīraju dharahū / jani abalā jimi karunā karahū //

tanu tiya tanaya dhāmu dhanu dharanī / satyasaṃdha kahũ tr̥na sama baranī //

do. marama bacana suni rāu kaha kahu kachu doṣu na tora /

lāgeu tohi pisāca jimi kālu kahāvata mora // 35 // ”

cahata na bharata bhūpatahi bhoreṃ / bidhi basa kumati basī jiya toreṃ //

so sabu mora pāpa parināmū / bhaya_u kuṭhāhara jehiṃ bidhi bāmū //

subasa basihi phiri avadha suhāī / saba guna dhāma rāma prabhutāī //

karihahiṃ bhāi sakala sevakāī / hoihi tihũ pura rāma baḷāī //

tora kalaṃku mora pachitāū / muehũ na miṭahi na jāihi kāū //

aba tohi nīka lāga karu soī / locana oṭa baiṭhu muhu goī //

jaba lagi jiauṃ kaha_ũ kara jorī / taba lagi jani kachu kahasi bahorī //

phiri pachitaihasi aṃta abhāgī / mārasi gāi nahāru lāgī //

do. pareu rāu kahi koṭi bidhi kāhe karasi nidānu /

kapaṭa sayāni na kahati kachu jāgati manahũ masānu // 36 //

rāma rāma raṭa bikala bhuālū / janu binu paṃkha bihaṃga behālū //

hr̥dayã manāva bhoru jani hoī / rāmahi jāi kahai jani koī //

uda_u karahu jani rabi raghukula gura / avadha biloki sūla hoihi ura //

bhūpa prīti kaika_i kaṭhināī / ubhaya avadhi bidhi racī banāī //

bilapata nr̥pahi bhaya_u bhinusārā / bīnā benu saṃkha dhuni dvārā //

paḷhahiṃ bhāṭa guna gāvahiṃ gāyaka / sunata nr̥pahi janu lāgahiṃ sāyaka //

maṃgala sakala sohāhiṃ na kaiseṃ / sahagāminihi bibhūṣana jaiseṃ //

tehiṃ nisi nīda parī nahi kāhū / rāma darasa lālasā uchāhū //

do. dvāra bhīra sevaka saciva kahahiṃ udita rabi dekhi /

jāgeu ajahũ na avadhapati kāranu kavanu biseṣi // 37 //

pachile pahara bhūpu nita jāgā / āju hamahi baḷa acaraju lāgā //

jāhu sumaṃtra jagāvahu jāī / kījia kāju rajāyasu pāī //

gae sumaṃtru taba rāura māhī / dekhi bhayāvana jāta ḍerāhīṃ //

dhāi khāi janu jāi na herā / mānahũ bipati biṣāda baserā //

pūcheṃ kou na ūtaru deī / gae jeṃhiṃ bhavana bhūpa kaikaiī //

kahi jayajīva baiṭha siru nāī / daikhi bhūpa gati gaya_u sukhāī //

soca bikala bibarana mahi pareū / mānahũ kamala mūlu parihareū //

saciu sabhīta saka_i nahiṃ pū̃chī / bolī asubha bharī subha chūchī //

do. parī na rājahi nīda nisi hetu jāna jagadīsu /

rāmu rāmu raṭi bhoru kiya kaha_i na maramu mahīsu // 38 //

ānahu rāmahi begi bolāī / samācāra taba pū̃chehu āī //

caleu sumaṃtra rāya rūkha jānī / lakhī kucāli kīnhi kachu rānī //

soca bikala maga para_i na pāū / rāmahi boli kahihi kā rāū //

ura dhari dhīraju gaya_u duāreṃ / pūchãhiṃ sakala dekhi manu māreṃ //

samādhānu kari so sabahī kā / gaya_u jahā̃ dinakara kula ṭīkā //

rāmu sumaṃtrahi āvata dekhā / ādaru kīnha pitā sama lekhā //

nirakhi badanu kahi bhūpa rajāī / raghukuladīpahi caleu levāī //

rāmu kubhā̃ti saciva sãga jāhīṃ / dekhi loga jahã tahã bilakhāhīṃ //

do. jāi dīkha raghubaṃsamani narapati nipaṭa kusāju //

sahami pareu lakhi siṃghinihi manahũ br̥ddha gajarāju // 39 //

sūkhahiṃ adhara jara_i sabu aṃgū / manahũ dīna manihīna bhuaṃgū //

saruṣa samīpa dīkhi kaikeī / mānahũ mīcu gharī gani leī //

karunāmaya mr̥du rāma subhāū / prathama dīkha dukhu sunā na kāū //

tadapi dhīra dhari sama_u bicārī / pū̃chī madhura bacana mahatārī //

mohi kahu mātu tāta dukha kārana / karia jatana jehiṃ hoi nivārana //

sunahu rāma sabu kārana ehū / rājahi tuma para bahuta sanehū //

dena kahenhi mohi dui baradānā / māgeũ jo kachu mohi sohānā /

so suni bhaya_u bhūpa ura socū / chāḷi na sakahiṃ tumhāra sãkocū //

do. suta saneha ita bacanu uta saṃkaṭa pareu naresu /

sakahu na āyasu dharahu sira meṭahu kaṭhina kalesu // 40 //

nidharaka baiṭhi kaha_i kaṭu bānī / sunata kaṭhinatā ati akulānī //

jībha kamāna bacana sara nānā / manahũ mahipa mr̥du laccha samānā //

janu kaṭhorapanu dhareṃ sarīrū / sikha_i dhanuṣabidyā bara bīrū //

saba prasaṃgu raghupatihi sunāī / baiṭhi manahũ tanu dhari niṭhurāī //

mana musakāi bhānukula bhānu / rāmu sahaja ānaṃda nidhānū //

bole bacana bigata saba dūṣana / mr̥du maṃjula janu bāga bibhūṣana //

sunu jananī soi sutu baḷabhāgī / jo pitu mātu bacana anurāgī //

tanaya mātu pitu toṣanihārā / durlabha janani sakala saṃsārā //

do. munigana milanu biseṣi bana sabahi bhā̃ti hita mora /

tehi mahã pitu āyasu bahuri saṃmata jananī tora // 41 //

bharata prānapriya pāvahiṃ rājū / bidhi saba bidhi mohi sanamukha āju /

joṃ na jāũ bana aisehu kājā / prathama gania mohi mūḷha samājā //

sevahiṃ arãḍu kalapataru tyāgī / parihari amr̥ta lehiṃ biṣu māgī //

teu na pāi asa sama_u cukāhīṃ / dekhu bicāri mātu mana māhīṃ //

aṃba eka dukhu mohi biseṣī / nipaṭa bikala naranāyaku dekhī //

thorihiṃ bāta pitahi dukha bhārī / hoti pratīti na mohi mahatārī //

rāu dhīra guna udadhi agādhū / bhā mohi te kachu baḷa aparādhū //

jāteṃ mohi na kahata kachu rāū / mori sapatha tohi kahu satibhāū //

do. sahaja sarala raghubara bacana kumati kuṭila kari jāna /

cala_i joṃka jala bakragati jadyapi salilu samāna // 42 //

rahasī rāni rāma rukha pāī / bolī kapaṭa sanehu janāī //

sapatha tumhāra bharata kai ānā / hetu na dūsara mai kachu jānā //

tumha aparādha jogu nahiṃ tātā / jananī janaka baṃdhu sukhadātā //

rāma satya sabu jo kachu kahahū / tumha pitu mātu bacana rata ahahū //

pitahi bujhāi kahahu bali soī / cautheṃpana jehiṃ ajasu na hoī //

tumha sama suana sukr̥ta jehiṃ dīnhe / ucita na tāsu nirādaru kīnhe //

lāgahiṃ kumukha bacana subha kaise / magahã gayādika tīratha jaise //

rāmahi mātu bacana saba bhāe / jimi surasari gata salila suhāe //

do. ga_i muruchā rāmahi sumiri nr̥pa phiri karavaṭa līnha /

saciva rāma āgamana kahi binaya samaya sama kīnha // 43 //

avanipa akani rāmu pagu dhāre / dhari dhīraju taba nayana ughāre //

sacivã sãbhāri rāu baiṭhāre / carana parata nr̥pa rāmu nihāre //

lie saneha bikala ura lāī / gai mani manahũ phanika phiri pāī //

rāmahi cita_i raheu naranāhū / calā bilocana bāri prabāhū //

soka bibasa kachu kahai na pārā / hr̥dayã lagāvata bārahiṃ bārā //

bidhihi manāva rāu mana māhīṃ / jehiṃ raghunātha na kānana jāhīṃ //

sumiri mahesahi kaha_i nihorī / binatī sunahu sadāsiva morī //

āsutoṣa tumha avaḍhara dānī / ārati harahu dīna janu jānī //

do. tumha preraka saba ke hr̥dayã so mati rāmahi dehu /

bacanu mora taji rahahi ghara parihari sīlu sanehu // 44 //

ajasu hou jaga sujasu nasāū / naraka parau baru surapuru jāū //

saba dukha dusaha sahāvahu mohī / locana oṭa rāmu jani hoṃhī //

asa mana guna_i rāu nahiṃ bolā / pīpara pāta sarisa manu ḍolā //

raghupati pitahi premabasa jānī / puni kachu kahihi mātu anumānī //

desa kāla avasara anusārī / bole bacana binīta bicārī //

tāta kaha_ũ kachu kara_ũ ḍhiṭhāī / anucitu chamaba jāni larikāī //

ati laghu bāta lāgi dukhu pāvā / kāhũ na mohi kahi prathama janāvā //

dekhi gosāĩhi pū̃chiũ mātā / suni prasaṃgu bhae sītala gātā //

do. maṃgala samaya saneha basa soca pariharia tāta /

āyasu deia haraṣi hiyã kahi pulake prabhu gāta // 45 //

dhanya janamu jagatītala tāsū / pitahi pramodu carita suni jāsū //

cāri padāratha karatala tākeṃ / priya pitu mātu prāna sama jākeṃ //

āyasu pāli janama phalu pāī / aiha_ũ begihiṃ hou rajāī //

bidā mātu sana āva_ũ māgī / caliha_ũ banahi bahuri paga lāgī //

asa kahi rāma gavanu taba kīnhā / bhūpa soka basu utaru na dīnhā //

nagara byāpi ga_i bāta sutīchī / chuata caḷhī janu saba tana bīchī //

suni bhae bikala sakala nara nārī / beli biṭapa jimi dekhi davārī //

jo jahã suna_i dhuna_i siru soī / baḷa biṣādu nahiṃ dhīraju hoī //

do. mukha sukhāhiṃ locana stravahi soku na hr̥dayã samāi /

manahũ ṭkaruna rasa kaṭakaī utarī avadha bajāi // 46 //

milehi mājha bidhi bāta begārī / jahã tahã dehiṃ kaikeihi gārī //

ehi pāpinihi būjhi kā pareū / chāi bhavana para pāvaku dhareū //

nija kara nayana kāḷhi caha dīkhā / ḍāri sudhā biṣu cāhata cīkhā //

kuṭila kaṭhora kubuddhi abhāgī / bha_i raghubaṃsa benu bana āgī //

pālava baiṭhi peḷu ehiṃ kāṭā / sukha mahũ soka ṭhāṭu dhari ṭhāṭā //

sadā rāmu ehi prāna samānā / kārana kavana kuṭilapanu ṭhānā //

satya kahahiṃ kabi nāri subhāū / saba bidhi agahu agādha durāū //

nija pratibiṃbu baruku gahi jāī / jāni na jāi nāri gati bhāī //

do. kāha na pāvaku jāri saka kā na samudra samāi /

kā na karai abalā prabala kehi jaga kālu na khāi // 47 //

kā sunāi bidhi kāha sunāvā / kā dekhāi caha kāha dekhāvā //

eka kahahiṃ bhala bhūpa na kīnhā / baru bicāri nahiṃ kumatihi dīnhā //

jo haṭhi bhaya_u sakala dukha bhājanu / abalā bibasa gyānu gunu gā janu //

eka dharama paramiti pahicāne / nr̥pahi dosu nahiṃ dehiṃ sayāne //

sibi dadhīci haricaṃda kahānī / eka eka sana kahahiṃ bakhānī //

eka bharata kara saṃmata kahahīṃ / eka udāsa bhāyã suni rahahīṃ //

kāna mūdi kara rada gahi jīhā / eka kahahiṃ yaha bāta alīhā //

sukr̥ta jāhiṃ asa kahata tumhāre / rāmu bharata kahũ prānapiāre //

do. caṃdu cavai baru anala kana sudhā hoi biṣatūla /

sapanehũ kabahũ na karahiṃ kichu bharatu rāma pratikūla // 48 //

eka bidhātahiṃ dūṣanu deṃhīṃ / sudhā dekhāi dīnha biṣu jehīṃ //

kharabharu nagara socu saba kāhū / dusaha dāhu ura miṭā uchāhū //

biprabadhū kulamānya jaṭherī / je priya parama kaikeī kerī //

lagīṃ dena sikha sīlu sarāhī / bacana bānasama lāgahiṃ tāhī //

bharatu na mohi priya rāma samānā / sadā kahahu yahu sabu jagu jānā //

karahu rāma para sahaja sanehū / kehiṃ aparādha āju banu dehū //

kabahũ na kiyahu savati āresū / prīti pratīti jāna sabu desū //

kausalyā̃ aba kāha bigārā / tumha jehi lāgi bajra pura pārā //

do. sīya ki piya sãgu pariharihi lakhanu ki rahihahiṃ dhāma /

rāju ki bhū̃jaba bharata pura nr̥pu ki jīhi binu rāma // 49 //

asa bicāri ura chāḷahu kohū / soka kalaṃka koṭhi jani hohū //

bharatahi avasi dehu jubarājū / kānana kāha rāma kara kājū //

nāhina rāmu rāja ke bhūkhe / dharama dhurīna biṣaya rasa rūkhe //

gura gr̥ha basahũ rāmu taji gehū / nr̥pa sana asa baru dūsara lehū //

jauṃ nahiṃ lagihahu kaheṃ hamāre / nahiṃ lāgihi kachu hātha tumhāre //

jauṃ parihāsa kīnhi kachu hoī / tau kahi pragaṭa janāvahu soī //

rāma sarisa suta kānana jogū / kāha kahihi suni tumha kahũ logū //

uṭhahu begi soi karahu upāī / jehi bidhi soku kalaṃku nasāī //

chaṃ. jehi bhā̃ti soku kalaṃku jāi upāya kari kula pālahī /

haṭhi pheru rāmahi jāta bana jani bāta dūsari cālahī //

jimi bhānu binu dinu prāna binu tanu caṃda binu jimi jāminī /

timi avadha tulasīdāsa prabhu binu samujhi dhauṃ jiyã bhāminī //

so. sakhinha sikhāvanu dīnha sunata madhura parināma hita /

teĩ kachu kāna na kīnha kuṭila prabodhī kūbarī // 50 //

utaru na dei dusaha risa rūkhī / mr̥ginha citava janu bāghini bhūkhī //

byādhi asādhi jāni tinha tyāgī / calīṃ kahata matimaṃda abhāgī //

rāju karata yaha daiã bigoī / kīnhesi asa jasa kara_i na koī //

ehi bidhi bilapahiṃ pura nara nārīṃ / dehiṃ kucālihi koṭika gārīṃ //

jarahiṃ biṣama jara lehiṃ usāsā / kavani rāma binu jīvana āsā //

bipula biyoga prajā akulānī / janu jalacara gana sūkhata pānī //

ati biṣāda basa loga logāī / gae mātu pahiṃ rāmu gosāī //

mukha prasanna cita cauguna cāū / miṭā socu jani rākhai rāū //

do. nava gayaṃdu raghubīra manu rāju alāna samāna /

chūṭa jāni bana gavanu suni ura anaṃdu adhikāna // 51 //

raghukulatilaka jori dou hāthā / mudita mātu pada nāya_u māthā //

dīnhi asīsa lāi ura līnhe / bhūṣana basana nichāvari kīnhe //

bāra bāra mukha cuṃbati mātā / nayana neha jalu pulakita gātā //

goda rākhi puni hr̥dayã lagāe / stravata prenarasa payada suhāe //

premu pramodu na kachu kahi jāī / raṃka dhanada padabī janu pāī //

sādara suṃdara badanu nihārī / bolī madhura bacana mahatārī //

kahahu tāta jananī balihārī / kabahiṃ lagana muda maṃgalakārī //

sukr̥ta sīla sukha sīvã suhāī / janama lābha ka_i avadhi aghāī //

do. jehi cāhata nara nāri saba ati ārata ehi bhā̃ti /

jimi cātaka cātaki tr̥ṣita br̥ṣṭi sarada ritu svāti // 52 //

tāta jāũ bali begi nahāhū / jo mana bhāva madhura kachu khāhū //

pitu samīpa taba jāehu bhaiā / bha_i baḷi bāra jāi bali maiā //

mātu bacana suni ati anukūlā / janu saneha surataru ke phūlā //

sukha makaraṃda bhare śriyamūlā / nirakhi rāma manu bhavarũ na bhūlā //

dharama dhurīna dharama gati jānī / kaheu mātu sana ati mr̥du bānī //

pitā̃ dīnha mohi kānana rājū / jahã saba bhā̃ti mora baḷa kājū //

āyasu dehi mudita mana mātā / jehiṃ muda maṃgala kānana jātā //

jani saneha basa ḍarapasi bhoreṃ / ānãdu aṃba anugraha toreṃ //

do. baraṣa cāridasa bipina basi kari pitu bacana pramāna /

āi pāya puni dekhiha_ũ manu jani karasi malāna // 53 //

bacana binīta madhura raghubara ke / sara sama lage mātu ura karake //

sahami sūkhi suni sītali bānī / jimi javāsa pareṃ pāvasa pānī //

kahi na jāi kachu hr̥daya biṣādū / manahũ mr̥gī suni kehari nādū //

nayana sajala tana thara thara kā̃pī / mājahi khāi mīna janu māpī //

dhari dhīraju suta badanu nihārī / gadagada bacana kahati mahatārī //

tāta pitahi tumha prānapiāre / dekhi mudita nita carita tumhāre //

rāju dena kahũ subha dina sādhā / kaheu jāna bana kehiṃ aparādhā //

tāta sunāvahu mohi nidānū / ko dinakara kula bhaya_u kr̥sānū //

do. nirakhi rāma rukha sacivasuta kāranu kaheu bujhāi /

suni prasaṃgu rahi mūka jimi dasā barani nahiṃ jāi // 54 //

rākhi na saka_i na kahi saka jāhū / duhū̃ bhā̃ti ura dāruna dāhū //

likhata sudhākara gā likhi rāhū / bidhi gati bāma sadā saba kāhū //

dharama saneha ubhayã mati gherī / bha_i gati sā̃pa chuchuṃdari kerī //

rākha_ũ sutahi kara_ũ anurodhū / dharamu jāi aru baṃdhu birodhū //

kaha_ũ jāna bana tau baḷi hānī / saṃkaṭa soca bibasa bha_i rānī //

bahuri samujhi tiya dharamu sayānī / rāmu bharatu dou suta sama jānī //

sarala subhāu rāma mahatārī / bolī bacana dhīra dhari bhārī //

tāta jāũ bali kīnhehu nīkā / pitu āyasu saba dharamaka ṭīkā //

do. rāju dena kahi dīnha banu mohi na so dukha lesu /

tumha binu bharatahi bhūpatihi prajahi pracaṃḍa kalesu // 55 //

jauṃ kevala pitu āyasu tātā / tau jani jāhu jāni baḷi mātā //

jauṃ pitu mātu kaheu bana jānā / tauṃ kānana sata avadha samānā //

pitu banadeva mātu banadevī / khaga mr̥ga carana saroruha sevī //

aṃtahũ ucita nr̥pahi banabāsū / baya biloki hiyã hoi harā̃sū //

baḷabhāgī banu avadha abhāgī / jo raghubaṃsatilaka tumha tyāgī //

jauṃ suta kahau saṃga mohi lehū / tumhare hr̥dayã hoi saṃdehū //

pūta parama priya tumha sabahī ke / prāna prāna ke jīvana jī ke //

te tumha kahahu mātu bana jāū̃ / maiṃ suni bacana baiṭhi pachitāū̃ //

do. yaha bicāri nahiṃ kara_ũ haṭha jhūṭha sanehu baḷhāi /

māni mātu kara nāta bali surati bisari jani jāi // 56 //

deva pitara saba tunhahi gosāī / rākhahũ palaka nayana kī nāī //

avadhi aṃbu priya parijana mīnā / tumha karunākara dharama dhurīnā //

asa bicāri soi karahu upāī / sabahi jiata jehiṃ bheṃṭehu āī //

jāhu sukhena banahi bali jāū̃ / kari anātha jana parijana gāū̃ //

saba kara āju sukr̥ta phala bītā / bhaya_u karāla kālu biparītā //

bahubidhi bilapi carana lapaṭānī / parama abhāgini āpuhi jānī //

dāruna dusaha dāhu ura byāpā / barani na jāhiṃ bilāpa kalāpā //

rāma uṭhāi mātu ura lāī / kahi mr̥du bacana bahuri samujhāī //

do. samācāra tehi samaya suni sīya uṭhī akulāi /

jāi sāsu pada kamala juga baṃdi baiṭhi siru nāi // 57 //

dīnhi asīsa sāsu mr̥du bānī / ati sukumāri dekhi akulānī //

baiṭhi namitamukha socati sītā / rūpa rāsi pati prema punītā //

calana cahata bana jīvananāthū / kehi sukr̥tī sana hoihi sāthū //

kī tanu prāna ki kevala prānā / bidhi karatabu kachu jāi na jānā //

cāru carana nakha lekhati dharanī / nūpura mukhara madhura kabi baranī //

manahũ prema basa binatī karahīṃ / hamahi sīya pada jani pariharahīṃ //

maṃju bilocana mocati bārī / bolī dekhi rāma mahatārī //

tāta sunahu siya ati sukumārī / sāsu sasura parijanahi piārī //

do. pitā janaka bhūpāla mani sasura bhānukula bhānu /

pati rabikula kairava bipina bidhu guna rūpa nidhānu // 58 //

maiṃ puni putrabadhū priya pāī / rūpa rāsi guna sīla suhāī //

nayana putari kari prīti baḷhāī / rākheũ prāna jānikihiṃ lāī //

kalapabeli jimi bahubidhi lālī / sīṃci saneha salila pratipālī //

phūlata phalata bhaya_u bidhi bāmā / jāni na jāi kāha parināmā //

palãga pīṭha taji goda hiṃḷorā / siyã na dīnha pagu avani kaṭhorā //

jianamūri jimi jogavata rahaū̃ / dīpa bāti nahiṃ ṭārana kahaū̃ //

soi siya calana cahati bana sāthā / āyasu kāha hoi raghunāthā /

caṃda kirana rasa rasika cakorī / rabi rukha nayana saka_i kimi jorī //

do. kari kehari nisicara carahiṃ duṣṭa jaṃtu bana bhūri /

biṣa bāṭikā̃ ki soha suta subhaga sajīvani mūri // 59 //

bana hita kola kirāta kisorī / racīṃ biraṃci biṣaya sukha bhorī //

pāina kr̥mi jimi kaṭhina subhāū / tinhahi kalesu na kānana kāū //

kai tāpasa tiya kānana jogū / jinha tapa hetu tajā saba bhogū //

siya bana basihi tāta kehi bhā̃tī / citralikhita kapi dekhi ḍerātī //

surasara subhaga banaja bana cārī / ḍābara jogu ki haṃsakumārī //

asa bicāri jasa āyasu hoī / maiṃ sikha deũ jānakihi soī //

jauṃ siya bhavana rahai kaha aṃbā / mohi kahã hoi bahuta avalaṃbā //

suni raghubīra mātu priya bānī / sīla saneha sudhā̃ janu sānī //

do. kahi priya bacana bibekamaya kīnhi mātu paritoṣa /

lage prabodhana jānakihi pragaṭi bipina guna doṣa // 60 //

māsapārāyaṇa, caudahavā̃ viśrāma

mātu samīpa kahata sakucāhīṃ / bole sama_u samujhi mana māhīṃ //

rājakumāri sikhāvana sunahū / āna bhā̃ti jiyã jani kachu gunahū //

āpana mora nīka jauṃ cahahū / bacanu hamāra māni gr̥ha rahahū //

āyasu mora sāsu sevakāī / saba bidhi bhāmini bhavana bhalāī //

ehi te adhika dharamu nahiṃ dūjā / sādara sāsu sasura pada pūjā //

jaba jaba mātu karihi sudhi morī / hoihi prema bikala mati bhorī //

taba taba tumha kahi kathā purānī / suṃdari samujhāehu mr̥du bānī //

kaha_ũ subhāyã sapatha sata mohī / sumukhi mātu hita rākha_ũ tohī //

do. gura śruti saṃmata dharama phalu pāia binahiṃ kalesa /

haṭha basa saba saṃkaṭa sahe gālava nahuṣa naresa // 61 //

maiṃ puni kari pravāna pitu bānī / begi phiraba sunu sumukhi sayānī //

divasa jāta nahiṃ lāgihi bārā / suṃdari sikhavanu sunahu hamārā //

jau haṭha karahu prema basa bāmā / tau tumha dukhu pāuba parināmā //

kānanu kaṭhina bhayaṃkaru bhārī / ghora ghāmu hima bāri bayārī //

kusa kaṃṭaka maga kā̃kara nānā / calaba payādehiṃ binu padatrānā //

carana kamala mudu maṃju tumhāre / māraga agama bhūmidhara bhāre //

kaṃdara khoha nadīṃ nada nāre / agama agādha na jāhiṃ nihāre //

bhālu bāgha br̥ka kehari nāgā / karahiṃ nāda suni dhīraju bhāgā //

do. bhūmi sayana balakala basana asanu kaṃda phala mūla /

te ki sadā saba dina milihiṃ sabui samaya anukūla // 62 //

nara ahāra rajanīcara carahīṃ / kapaṭa beṣa bidhi koṭika karahīṃ //

lāga_i ati pahāra kara pānī / bipina bipati nahiṃ jāi bakhānī //

byāla karāla bihaga bana ghorā / nisicara nikara nāri nara corā //

ḍarapahiṃ dhīra gahana sudhi āẽ / mr̥galocani tumha bhīru subhāẽ //

haṃsagavani tumha nahiṃ bana jogū / suni apajasu mohi deihi logū //

mānasa salila sudhā̃ pratipālī / jia_i ki lavana payodhi marālī //

nava rasāla bana biharanasīlā / soha ki kokila bipina karīlā //

rahahu bhavana asa hr̥dayã bicārī / caṃdabadani dukhu kānana bhārī //

do. sahaja suhda gura svāmi sikha jo na kara_i sira māni //

so pachitāi aghāi ura avasi hoi hita hāni // 63 //

suni mr̥du bacana manohara piya ke / locana lalita bhare jala siya ke //

sītala sikha dāhaka bha_i kaiṃseṃ / caka_ihi sarada caṃda nisi jaiṃseṃ //

utaru na āva bikala baidehī / tajana cahata suci svāmi sanehī //

barabasa roki bilocana bārī / dhari dhīraju ura avanikumārī //

lāgi sāsu paga kaha kara jorī / chamabi debi baḷi abinaya morī //

dīnhi prānapati mohi sikha soī / jehi bidhi mora parama hita hoī //

maiṃ puni samujhi dīkhi mana māhīṃ / piya biyoga sama dukhu jaga nāhīṃ //

do. prānanātha karunāyatana suṃdara sukhada sujāna /

tumha binu raghukula kumuda bidhu surapura naraka samāna // 64 //

mātu pitā bhaginī priya bhāī / priya parivāru suhrada samudāī //

sāsu sasura gura sajana sahāī / suta suṃdara susīla sukhadāī //

jahã lagi nātha neha aru nāte / piya binu tiyahi taranihu te tāte //

tanu dhanu dhāmu dharani pura rājū / pati bihīna sabu soka samājū //

bhoga rogasama bhūṣana bhārū / jama jātanā sarisa saṃsārū //

prānanātha tumha binu jaga māhīṃ / mo kahũ sukhada katahũ kachu nāhīṃ //

jiya binu deha nadī binu bārī / taisia nātha puruṣa binu nārī //

nātha sakala sukha sātha tumhāreṃ / sarada bimala bidhu badanu nihāreṃ //

do. khaga mr̥ga parijana nagaru banu balakala bimala dukūla /

nātha sātha surasadana sama paranasāla sukha mūla // 65 //

banadevīṃ banadeva udārā / karihahiṃ sāsu sasura sama sārā //

kusa kisalaya sātharī suhāī / prabhu sãga maṃju manoja turāī //

kaṃda mūla phala amia ahārū / avadha saudha sata sarisa pahārū //

chinu chinu prabhu pada kamala biloki / rahiha_ũ mudita divasa jimi kokī //

bana dukha nātha kahe bahutere / bhaya biṣāda paritāpa ghanere //

prabhu biyoga lavalesa samānā / saba mili hohiṃ na kr̥pānidhānā //

asa jiyã jāni sujāna siromani / leia saṃga mohi chāḷia jani //

binatī bahuta karauṃ kā svāmī / karunāmaya ura aṃtarajāmī //

do. rākhia avadha jo avadhi lagi rahata na janiahiṃ prāna /

dīnabaṃdhu saṃdara sukhada sīla saneha nidhāna // 66 //

mohi maga calata na hoihi hārī / chinu chinu carana saroja nihārī //

sabahi bhā̃ti piya sevā karihauṃ / māraga janita sakala śrama harihauṃ //

pāya pakhārī baiṭhi taru chāhīṃ / kariha_ũ bāu mudita mana māhīṃ //

śrama kana sahita syāma tanu dekheṃ / kahã dukha sama_u prānapati pekheṃ //

sama mahi tr̥na tarupallava ḍāsī / pāga paloṭihi saba nisi dāsī //

bārabāra mr̥du mūrati johī / lāgahi tāta bayāri na mohī /

ko prabhu sãga mohi citavanihārā / siṃghabadhuhi jimi sasaka siārā //

maiṃ sukumāri nātha bana jogū / tumhahi ucita tapa mo kahũ bhogū //

do. aiseu bacana kaṭhora suni jauṃ na hrada_u bilagāna /

tau prabhu biṣama biyoga dukha sahihahiṃ pāvãra prāna // 67 //

asa kahi sīya bikala bha_i bhārī / bacana biyogu na sakī sãbhārī //

dekhi dasā raghupati jiyã jānā / haṭhi rākheṃ nahiṃ rākhihi prānā //

kaheu kr̥pāla bhānukulanāthā / parihari socu calahu bana sāthā //

nahiṃ biṣāda kara avasaru ājū / begi karahu bana gavana samājū //

kahi priya bacana priyā samujhāī / lage mātu pada āsiṣa pāī //

begi prajā dukha meṭaba āī / jananī niṭhura bisari jani jāī //

phirahi dasā bidhi bahuri ki morī / dekhiha_ũ nayana manohara jorī //

sudina sugharī tāta kaba hoihi / jananī jiata badana bidhu joihi //

do. bahuri baccha kahi lālu kahi raghupati raghubara tāta /

kabahiṃ bolāi lagāi hiyã haraṣi nirakhiha_ũ gāta // 68 //

lakhi saneha kātari mahatārī / bacanu na āva bikala bha_i bhārī //

rāma prabodhu kīnha bidhi nānā / sama_u sanehu na jāi bakhānā //

taba jānakī sāsu paga lāgī / sunia māya maiṃ parama abhāgī //

sevā samaya daiã banu dīnhā / mora manorathu saphala na kīnhā //

tajaba chobhu jani chāḷia chohū / karamu kaṭhina kachu dosu na mohū //

suni siya bacana sāsu akulānī / dasā kavani bidhi kahauṃ bakhānī //

bārahi bāra lāi ura līnhī / dhari dhīraju sikha āsiṣa dīnhī //

acala hou ahivātu tumhārā / jaba lagi gaṃga jamuna jala dhārā //

do. sītahi sāsu asīsa sikha dīnhi aneka prakāra /

calī nāi pada paduma siru ati hita bārahiṃ bāra // 69 //

samācāra jaba lachimana pāe / byākula bilakha badana uṭhi dhāe //

kaṃpa pulaka tana nayana sanīrā / gahe carana ati prema adhīrā //

kahi na sakata kachu citavata ṭhāḷhe / mīnu dīna janu jala teṃ kāḷhe //

socu hr̥dayã bidhi kā honihārā / sabu sukhu sukr̥ta sirāna hamārā //

mo kahũ kāha kahaba raghunāthā / rakhihahiṃ bhavana ki lehahiṃ sāthā //

rāma biloki baṃdhu kara joreṃ / deha geha saba sana tr̥nu toreṃ //

bole bacanu rāma naya nāgara / sīla saneha sarala sukha sāgara //

tāta prema basa jani kadarāhū / samujhi hr̥dayã parināma uchāhū //

do. mātu pitā guru svāmi sikha sira dhari karahi subhāyã /

laheu lābhu tinha janama kara nataru janamu jaga jāyã // 70 //

asa jiyã jāni sunahu sikha bhāī / karahu mātu pitu pada sevakāī //

bhavana bharatu ripusūdana nāhīṃ / rāu br̥ddha mama dukhu mana māhīṃ //

maiṃ bana jāũ tumhahi lei sāthā / hoi sabahi bidhi avadha anāthā //

guru pitu mātu prajā parivārū / saba kahũ para_i dusaha dukha bhārū //

rahahu karahu saba kara paritoṣū / nataru tāta hoihi baḷa doṣū //

jāsu rāja priya prajā dukhārī / so nr̥pu avasi naraka adhikārī //

rahahu tāta asi nīti bicārī / sunata lakhanu bhae byākula bhārī //

siareṃ bacana sūkhi gae kaiṃseṃ / parasata tuhina tāmarasu jaiseṃ //

do. utaru na āvata prema basa gahe carana akulāi /

nātha dāsu maiṃ svāmi tumha tajahu ta kāha basāi // 71 //

dīnhi mohi sikha nīki gosāīṃ / lāgi agama apanī kadarāīṃ //

narabara dhīra dharama dhura dhārī / nigama nīti kahũ te adhikārī //

maiṃ sisu prabhu sanehã pratipālā / maṃdaru meru ki lehiṃ marālā //

gura pitu mātu na jāna_ũ kāhū / kaha_ũ subhāu nātha patiāhū //

jahã lagi jagata saneha sagāī / prīti pratīti nigama niju gāī //

moreṃ saba_i eka tumha svāmī / dīnabaṃdhu ura aṃtarajāmī //

dharama nīti upadesia tāhī / kīrati bhūti sugati priya jāhī //

mana krama bacana carana rata hoī / kr̥pāsiṃdhu pariharia ki soī //

do. karunāsiṃdhu subaṃdha ke suni mr̥du bacana binīta /

samujhāe ura lāi prabhu jāni sanehã sabhīta // 72 //

māgahu bidā mātu sana jāī / āvahu begi calahu bana bhāī //

mudita bhae suni raghubara bānī / bhaya_u lābha baḷa ga_i baḷi hānī //

haraṣita hdayã mātu pahiṃ āe / manahũ aṃdha phiri locana pāe /

jāi janani paga nāya_u māthā / manu raghunaṃdana jānaki sāthā //

pū̃che mātu malina mana dekhī / lakhana kahī saba kathā biseṣī //

gaī sahami suni bacana kaṭhorā / mr̥gī dekhi dava janu cahu orā //

lakhana lakheu bhā anaratha ājū / ehiṃ saneha basa karaba akājū //

māgata bidā sabhaya sakucāhīṃ / jāi saṃga bidhi kahihi ki nāhī //

do. samujhi sumitrā̃ rāma siya rūpa susīlu subhāu /

nr̥pa sanehu lakhi dhuneu siru pāpini dīnha kudāu // 73 //

dhīraju dhareu kuavasara jānī / sahaja suhda bolī mr̥du bānī //

tāta tumhāri mātu baidehī / pitā rāmu saba bhā̃ti sanehī //

avadha tahā̃ jahã rāma nivāsū / tahãĩ divasu jahã bhānu prakāsū //

jau pai sīya rāmu bana jāhīṃ / avadha tumhāra kāju kachu nāhiṃ //

gura pitu mātu baṃdhu sura sāī / seiahiṃ sakala prāna kī nāīṃ //

rāmu prānapriya jīvana jī ke / svāratha rahita sakhā sabahī kai //

pūjanīya priya parama jahā̃ teṃ / saba māniahiṃ rāma ke nāteṃ //

asa jiyã jāni saṃga bana jāhū / lehu tāta jaga jīvana lāhū //

do. bhūri bhāga bhājanu bhayahu mohi sameta bali jāũ /

jauma tumhareṃ mana chāḷi chalu kīnha rāma pada ṭhāũ // 74 //

putravatī jubatī jaga soī / raghupati bhagatu jāsu sutu hoī //

nataru bā̃jha bhali bādi biānī / rāma bimukha suta teṃ hita jānī //

tumharehiṃ bhāga rāmu bana jāhīṃ / dūsara hetu tāta kachu nāhīṃ //

sakala sukr̥ta kara baḷa phalu ehū / rāma sīya pada sahaja sanehū //

rāga roṣu iriṣā madu mohū / jani sapanehũ inha ke basa hohū //

sakala prakāra bikāra bihāī / mana krama bacana karehu sevakāī //

tumha kahũ bana saba bhā̃ti supāsū / sãga pitu mātu rāmu siya jāsū //

jehiṃ na rāmu bana lahahiṃ kalesū / suta soi karehu iha_i upadesū //

chaṃ. upadesu yahu jehiṃ tāta tumhare rāma siya sukha pāvahīṃ /

pitu mātu priya parivāra pura sukha surati bana bisarāvahīṃ /

tulasī prabhuhi sikha dei āyasu dīnha puni āsiṣa daī /

rati hou abirala amala siya raghubīra pada nita nita naī //

so. mātu carana siru nāi cale turata saṃkita hr̥dayã /

bāgura biṣama torāi manahũ bhāga mr̥gu bhāga basa // 75 //

gae lakhanu jahã jānakināthū / bhe mana mudita pāi priya sāthū //

baṃdi rāma siya carana suhāe / cale saṃga nr̥pamaṃdira āe //

kahahiṃ parasapara pura nara nārī / bhali banāi bidhi bāta bigārī //

tana kr̥sa dukhu badana malīne / bikala manahũ mākhī madhu chīne //

kara mījahiṃ siru dhuni pachitāhīṃ / janu bina paṃkha bihaga akulāhīṃ //

bha_i baḷi bhīra bhūpa darabārā / barani na jāi biṣādu apārā //

sacivã uṭhāi rāu baiṭhāre / kahi priya bacana rāmu pagu dhāre //

siya sameta dou tanaya nihārī / byākula bhaya_u bhūmipati bhārī //

do. sīya sahita suta subhaga dou dekhi dekhi akulāi /

bārahiṃ bāra saneha basa rāu lei ura lāi // 76 //

saka_i na boli bikala naranāhū / soka janita ura dāruna dāhū //

nāi sīsu pada ati anurāgā / uṭhi raghubīra bidā taba māgā //

pitu asīsa āyasu mohi dījai / haraṣa samaya bisama_u kata kījai //

tāta kiẽ priya prema pramādū / jasu jaga jāi hoi apabādū //

suni saneha basa uṭhi naranāhā̃ / baiṭhāre raghupati gahi bāhā̃ //

sunahu tāta tumha kahũ muni kahahīṃ / rāmu carācara nāyaka ahahīṃ //

subha aru asubha karama anuhārī / īsa dei phalu hdayã bicārī //

kara_i jo karama pāva phala soī / nigama nīti asi kaha sabu koī //

do. \-auru karai aparādhu kou aura pāva phala bhogu /

ati bicitra bhagavaṃta gati ko jaga jānai jogu // 77 //

rāyã rāma rākhana hita lāgī / bahuta upāya kie chalu tyāgī //

lakhī rāma rukha rahata na jāne / dharama dhuraṃdhara dhīra sayāne //

taba nr̥pa sīya lāi ura līnhī / ati hita bahuta bhā̃ti sikha dīnhī //

kahi bana ke dukha dusaha sunāe / sāsu sasura pitu sukha samujhāe //

siya manu rāma carana anurāgā / gharu na sugamu banu biṣamu na lāgā //

aura_u sabahiṃ sīya samujhāī / kahi kahi bipina bipati adhikāī //

saciva nāri gura nāri sayānī / sahita saneha kahahiṃ mr̥du bānī //

tumha kahũ tau na dīnha banabāsū / karahu jo kahahiṃ sasura gura sāsū //

do. \-sikha sītali hita madhura mr̥du suni sītahi na sohāni /

sarada caṃda caṃdani lagata janu cakaī akulāni // 78 //

sīya sakuca basa utaru na deī / so suni tamaki uṭhī kaikeī //

muni paṭa bhūṣana bhājana ānī / āgeṃ dhari bolī mr̥du bānī //

nr̥pahi prāna priya tumha raghubīrā / sīla saneha na chāḷihi bhīrā //

sukr̥ta sujasu paraloku nasāū / tumhahi jāna bana kahihi na kāū //

asa bicāri soi karahu jo bhāvā / rāma janani sikha suni sukhu pāvā //

bhūpahi bacana bānasama lāge / karahiṃ na prāna payāna abhāge //

loga bikala muruchita naranāhū / kāha karia kachu sūjha na kāhū //

rāmu turata muni beṣu banāī / cale janaka jananihi siru nāī //

do. saji bana sāju samāju sabu banitā baṃdhu sameta /

baṃdi bipra gura carana prabhu cale kari sabahi aceta // 79 //

nikasi basiṣṭha dvāra bhae ṭhāḷhe / dekhe loga biraha dava dāḷhe //

kahi priya bacana sakala samujhāe / bipra br̥ṃda raghubīra bolāe //

gura sana kahi baraṣāsana dīnhe / ādara dāna binaya basa kīnhe //

jācaka dāna māna saṃtoṣe / mīta punīta prema paritoṣe //

dāsīṃ dāsa bolāi bahorī / gurahi sauṃpi bole kara jorī //

saba kai sāra sãbhāra gosāīṃ / karabi janaka jananī kī nāī //

bārahiṃ bāra jori juga pānī / kahata rāmu saba sana mr̥du bānī //

soi saba bhā̃ti mora hitakārī / jehi teṃ rahai bhuāla sukhārī //

do. mātu sakala more birahã jehiṃ na hohiṃ dukha dīna /

soi upāu tumha karehu saba pura jana parama prabīna // 80 //

ehi bidhi rāma sabahi samujhāvā / gura pada paduma haraṣi siru nāvā /

ganapatī gauri girīsu manāī / cale asīsa pāi raghurāī //

rāma calata ati bhaya_u biṣādū / suni na jāi pura ārata nādū //

kusaguna laṃka avadha ati sokū / haharaṣa biṣāda bibasa suralokū //

ga_i muruchā taba bhūpati jāge / boli sumaṃtru kahana asa lāge //

rāmu cale bana prāna na jāhīṃ / kehi sukha lāgi rahata tana māhīṃ /

ehi teṃ kavana byathā balavānā / jo dukhu pāi tajahiṃ tanu prānā //

puni dhari dhīra kaha_i naranāhū / lai rathu saṃga sakhā tumha jāhū //

do. \-suṭhi sukumāra kumāra dou janakasutā sukumāri /

ratha caḷhāi dekharāi banu phirehu gaẽ dina cāri // 81 //

jau nahiṃ phirahiṃ dhīra dou bhāī / satyasaṃdha dr̥ḷhabrata raghurāī //

tau tumha binaya karehu kara jorī / pheria prabhu mithilesakisorī //

jaba siya kānana dekhi ḍerāī / kahehu mori sikha avasaru pāī //

sāsu sasura asa kaheu sãdesū / putri phiria bana bahuta kalesū //

pitr̥gr̥ha kabahũ kabahũ sasurārī / rahehu jahā̃ ruci hoi tumhārī //

ehi bidhi karehu upāya kadaṃbā / phira_i ta hoi prāna avalaṃbā //

nāhiṃ ta mora maranu parināmā / kachu na basāi bhaẽ bidhi bāmā //

asa kahi muruchi parā mahi rāū / rāmu lakhanu siya āni dekhāū //

do. \-pāi rajāyasu nāi siru rathu ati bega banāi /

gaya_u jahā̃ bāhera nagara sīya sahita dou bhāi // 82 //

taba sumaṃtra nr̥pa bacana sunāe / kari binatī ratha rāmu caḷhāe //

caḷhi ratha sīya sahita dou bhāī / cale hr̥dayã avadhahi siru nāī //

calata rāmu lakhi avadha anāthā / bikala loga saba lāge sāthā //

kr̥pāsiṃdhu bahubidhi samujhāvahiṃ / phirahiṃ prema basa puni phiri āvahiṃ //

lāgati avadha bhayāvani bhārī / mānahũ kālarāti ãdhiārī //

ghora jaṃtu sama pura nara nārī / ḍarapahiṃ ekahi eka nihārī //

ghara masāna parijana janu bhūtā / suta hita mīta manahũ jamadūtā //

bāganha biṭapa beli kumhilāhīṃ / sarita sarovara dekhi na jāhīṃ //

do. haya gaya koṭinha kelimr̥ga purapasu cātaka mora /

pika rathāṃga suka sārikā sārasa haṃsa cakora // 83 //

rāma biyoga bikala saba ṭhāḷhe / jahã tahã manahũ citra likhi kāḷhe //

nagaru saphala banu gahabara bhārī / khaga mr̥ga bipula sakala nara nārī //

bidhi kaikeī kirātini kīnhī / jeṃhi dava dusaha dasahũ disi dīnhī //

sahi na sake raghubara birahāgī / cale loga saba byākula bhāgī //

sabahiṃ bicāra kīnha mana māhīṃ / rāma lakhana siya binu sukhu nāhīṃ //

jahā̃ rāmu tahã sabui samājū / binu raghubīra avadha nahiṃ kājū //

cale sātha asa maṃtru dr̥ḷhāī / sura durlabha sukha sadana bihāī //

rāma carana paṃkaja priya jinhahī / biṣaya bhoga basa karahiṃ ki tinhahī //

do. bālaka br̥ddha bihāi gR^ĩha lage loga saba sātha /

tamasā tīra nivāsu kiya prathama divasa raghunātha // 84 //

raghupati prajā premabasa dekhī / sadaya hr̥dayã dukhu bhaya_u biseṣī //

karunāmaya raghunātha gosā̃ī / begi pāiahiṃ pīra parāī //

kahi saprema mr̥du bacana suhāe / bahubidhi rāma loga samujhāe //

kie dharama upadesa ghanere / loga prema basa phirahiṃ na phere //

sīlu sanehu chāḷi nahiṃ jāī / asamaṃjasa basa bhe raghurāī //

loga soga śrama basa gae soī / kachuka devamāyā̃ mati moī //

jabahiṃ jāma juga jāmini bītī / rāma saciva sana kaheu saprītī //

khoja māri rathu hā̃kahu tātā / āna upāyã banihi nahiṃ bātā //

do. rāma lakhana suya jāna caḷhi saṃbhu carana siru nāi //

sacivã calāya_u turata rathu ita uta khoja durāi // 85 //

jāge sakala loga bhaẽ bhorū / ge raghunātha bhaya_u ati sorū //

ratha kara khoja katahahũ nahiṃ pāvahiṃ / rāma rāma kahi cahu disi dhāvahiṃ //

manahũ bārinidhi būḷa jahājū / bhaya_u bikala baḷa banika samājū //

ekahi eka deṃhiṃ upadesū / taje rāma hama jāni kalesū //

niṃdahiṃ āpu sarāhahiṃ mīnā / dhiga jīvanu raghubīra bihīnā //

jauṃ pai priya biyogu bidhi kīnhā / tau kasa maranu na māgeṃ dīnhā //

ehi bidhi karata pralāpa kalāpā / āe avadha bhare paritāpā //

biṣama biyogu na jāi bakhānā / avadhi āsa saba rākhahiṃ prānā //

do. rāma darasa hita nema brata lage karana nara nāri /

manahũ koka kokī kamala dīna bihīna tamāri // 86 //

sītā saciva sahita dou bhāī / sr̥ṃgaberapura pahũce jāī //

utare rāma devasari dekhī / kīnha daṃḍavata haraṣu biseṣī //

lakhana sacivã siyã kie pranāmā / sabahi sahita sukhu pāya_u rāmā //

gaṃga sakala muda maṃgala mūlā / saba sukha karani harani saba sūlā //

kahi kahi koṭika kathā prasaṃgā / rāmu bilokahiṃ gaṃga taraṃgā //

sacivahi anujahi priyahi sunāī / bibudha nadī mahimā adhikāī //

majjanu kīnha paṃtha śrama gayaū / suci jalu piata mudita mana bhayaū //

sumirata jāhi miṭa_i śrama bhārū / tehi śrama yaha laukika byavahārū //

do. sudhda sacidānaṃdamaya kaṃda bhānukula ketu /

carita karata nara anuharata saṃsr̥ti sāgara setu // 87 //

yaha sudhi guhã niṣāda jaba pāī / mudita lie priya baṃdhu bolāī //

lie phala mūla bheṃṭa bhari bhārā / milana caleu hĩyã haraṣu apārā //

kari daṃḍavata bheṃṭa dhari āgeṃ / prabhuhi bilokata ati anurāgeṃ //

sahaja saneha bibasa raghurāī / pū̃chī kusala nikaṭa baiṭhāī //

nātha kusala pada paṃkaja dekheṃ / bhaya_ũ bhāgabhājana jana lekheṃ //

deva dharani dhanu dhāmu tumhārā / maiṃ janu nīcu sahita parivārā //

kr̥pā karia pura dhāria pāū / thāpiya janu sabu logu sihāū //

kahehu satya sabu sakhā sujānā / mohi dīnha pitu āyasu ānā //

do. baraṣa cāridasa bāsu bana muni brata beṣu ahāru /

grāma bāsu nahiṃ ucita suni guhahi bhaya_u dukhu bhāru // 88 //

rāma lakhana siya rūpa nihārī / kahahiṃ saprema grāma nara nārī //

te pitu mātu kahahu sakhi kaise / jinha paṭhae bana bālaka aise //

eka kahahiṃ bhala bhūpati kīnhā / loyana lāhu hamahi bidhi dīnhā //

taba niṣādapati ura anumānā / taru siṃsupā manohara jānā //

lai raghunāthahi ṭhāũ dekhāvā / kaheu rāma saba bhā̃ti suhāvā //

purajana kari johāru ghara āe / raghubara saṃdhyā karana sidhāe //

guhã sãvāri sā̃tharī ḍasāī / kusa kisalayamaya mr̥dula suhāī //

suci phala mūla madhura mr̥du jānī / donā bhari bhari rākhesi pānī //

do. siya sumaṃtra bhrātā sahita kaṃda mūla phala khāi /

sayana kīnha raghubaṃsamani pāya paloṭata bhāi // 89 //

uṭhe lakhanu prabhu sovata jānī / kahi sacivahi sovana mr̥du bānī //

kachuka dūra saji bāna sarāsana / jāgana lage baiṭhi bīrāsana //

gũha bolāi pāharū pratītī / ṭhāvã ṭhā̃va rākhe ati prītī //

āpu lakhana pahiṃ baiṭheu jāī / kaṭi bhāthī sara cāpa caḷhāī //

sovata prabhuhi nihāri niṣādū / bhaya_u prema basa hdayã biṣādū //

tanu pulakita jalu locana bahaī / bacana saprema lakhana sana kahaī //

bhūpati bhavana subhāyã suhāvā / surapati sadanu na paṭatara pāvā //

manimaya racita cāru caubāre / janu ratipati nija hātha sãvāre //

do. suci subicitra subhogamaya sumana sugaṃdha subāsa /

palãga maṃju manidīpa jahã saba bidhi sakala supāsa // 90 //

bibidha basana upadhāna turāī / chīra phena mr̥du bisada suhāī //

tahã siya rāmu sayana nisi karahīṃ / nija chabi rati manoja madu harahīṃ //

te siya rāmu sātharīṃ soe / śramita basana binu jāhiṃ na joe //

mātu pitā parijana purabāsī / sakhā susīla dāsa aru dāsī //

jogavahiṃ jinhahi prāna kī nāī / mahi sovata tei rāma gosāīṃ //

pitā janaka jaga bidita prabhāū / sasura suresa sakhā raghurāū //

rāmacaṃdu pati so baidehī / sovata mahi bidhi bāma na kehī //

siya raghubīra ki kānana jogū / karama pradhāna satya kaha logū //

do. kaikayanaṃdini maṃdamati kaṭhina kuṭilapanu kīnha /

jehīṃ raghunaṃdana jānakihi sukha avasara dukhu dīnha // 91 //

bha_i dinakara kula biṭapa kuṭhārī / kumati kīnha saba bisva dukhārī //

bhaya_u biṣādu niṣādahi bhārī / rāma sīya mahi sayana nihārī //

bole lakhana madhura mr̥du bānī / gyāna birāga bhagati rasa sānī //

kāhu na kou sukha dukha kara dātā / nija kr̥ta karama bhoga sabu bhrātā //

joga biyoga bhoga bhala maṃdā / hita anahita madhyama bhrama phaṃdā //

janamu maranu jahã lagi jaga jālū / saṃpatī bipati karamu aru kālū //

dharani dhāmu dhanu pura parivārū / saragu naraku jahã lagi byavahārū //

dekhia sunia gunia mana māhīṃ / moha mūla paramārathu nāhīṃ //

do. sapaneṃ hoi bhikhāri nr̥pa raṃku nākapati hoi /

jāgeṃ lābhu na hāni kachu timi prapaṃca jiyã joi // 92 //

asa bicāri nahiṃ kījā rosū / kāhuhi bādi na deia dosū //

moha nisā̃ sabu sovanihārā / dekhia sapana aneka prakārā //

ehiṃ jaga jāmini jāgahiṃ jogī / paramārathī prapaṃca biyogī //

jānia tabahiṃ jīva jaga jāgā / jaba jaba biṣaya bilāsa birāgā //

hoi bibeku moha bhrama bhāgā / taba raghunātha carana anurāgā //

sakhā parama paramārathu ehū / mana krama bacana rāma pada nehū //

rāma brahma paramāratha rūpā / abigata alakha anādi anūpā //

sakala bikāra rahita gatabhedā / kahi nita neti nirūpahiṃ bedā /

do. bhagata bhūmi bhūsura surabhi sura hita lāgi kr̥pāla /

karata carita dhari manuja tanu sunata miṭahi jaga jāla // 93 //

māsapārāyaṇa, paṃdrahavā viśrāma

sakhā samujhi asa parihari mohu / siya raghubīra carana rata hohū //

kahata rāma guna bhā bhinusārā / jāge jaga maṃgala sukhadārā //

sakala soca kari rāma nahāvā / suci sujāna baṭa chīra magāvā //

anuja sahita sira jaṭā banāe / dekhi sumaṃtra nayana jala chāe //

hr̥dayã dāhu ati badana malīnā / kaha kara jori bacana ati dīnā //

nātha kaheu asa kosalanāthā / lai rathu jāhu rāma keṃ sāthā //

banu dekhāi surasari anhavāī / ānehu pheri begi dou bhāī //

lakhanu rāmu siya ānehu pherī / saṃsaya sakala sãkoca niberī //

do. nr̥pa asa kaheu gosāī̃ jasa kaha_i karauṃ bali soi /

kari binatī pāyanha pareu dīnha bāla jimi roi // 94 //

tāta kr̥pā kari kījia soī / jāteṃ avadha anātha na hoī //

maṃtrahi rāma uṭhāi prabodhā / tāta dharama matu tumha sabu sodhā //

sibi dadhīci haricaṃda naresā / sahe dharama hita koṭi kalesā //

raṃtideva bali bhūpa sujānā / dharamu dhareu sahi saṃkaṭa nānā //

dharamu na dūsara satya samānā / āgama nigama purāna bakhānā //

maiṃ soi dharamu sulabha kari pāvā / tajeṃ tihū̃ pura apajasu chāvā //

saṃbhāvita kahũ apajasa lāhū / marana koṭi sama dāruna dāhū //

tumha sana tāta bahuta kā kahaū̃ / diẽ utaru phiri pātaku lahaū̃ //

do. pitu pada gahi kahi koṭi nati binaya karaba kara jori /

ciṃtā kavanihu bāta kai tāta karia jani mori // 95 //

tumha puni pitu sama ati hita moreṃ / binatī kara_ũ tāta kara joreṃ //

saba bidhi soi karatabya tumhāreṃ / dukha na pāva pitu soca hamāreṃ //

suni raghunātha saciva saṃbādū / bhaya_u saparijana bikala niṣādū //

puni kachu lakhana kahī kaṭu bānī / prabhu baraje baḷa anucita jānī //

sakuci rāma nija sapatha devāī / lakhana sãdesu kahia jani jāī //

kaha sumaṃtru puni bhūpa sãdesū / sahi na sakihi siya bipina kalesū //

jehi bidhi avadha āva phiri sīyā / soi raghubarahi tumhahi karanīyā //

nataru nipaṭa avalaṃba bihīnā / maiṃ na jiaba jimi jala binu mīnā //

do. ma_ikeṃ sasareṃ sakala sukha jabahiṃ jahā̃ manu māna //

tãha taba rahihi sukhena siya jaba lagi bipati bihāna // 96 //

binatī bhūpa kīnha jehi bhā̃tī / ārati prīti na so kahi jātī //

pitu sãdesu suni kr̥pānidhānā / siyahi dīnha sikha koṭi bidhānā //

sāsu sasura gura priya parivārū / phiratu ta saba kara miṭai khabhārū //

suni pati bacana kahati baidehī / sunahu prānapati parama sanehī //

prabhu karunāmaya parama bibekī / tanu taji rahati chā̃ha kimi cheṃkī //

prabhā jāi kahã bhānu bihāī / kahã caṃdrikā caṃdu taji jāī //

patihi premamaya binaya sunāī / kahati saciva sana girā suhāī //

tumha pitu sasura sarisa hitakārī / utaru deũ phiri anucita bhārī //

do. ārati basa sanamukha bha_iũ bilagu na mānaba tāta /

ārajasuta pada kamala binu bādi jahā̃ lagi nāta // 97 //

pitu baibhava bilāsa maiṃ ḍīṭhā / nr̥pa mani mukuṭa milita pada pīṭhā //

sukhanidhāna asa pitu gr̥ha moreṃ / piya bihīna mana bhāva na bhoreṃ //

sasura cakkava_i kosalarāū / bhuvana cāridasa pragaṭa prabhāū //

āgeṃ hoi jehi surapati leī / aradha siṃghāsana āsanu deī //

sasuru etādr̥sa avadha nivāsū / priya parivāru mātu sama sāsū //

binu raghupati pada paduma parāgā / mohi keu sapanehũ sukhada na lāgā //

agama paṃtha banabhūmi pahārā / kari kehari sara sarita apārā //

kola kirāta kuraṃga bihaṃgā / mohi saba sukhada prānapati saṃgā //

do. sāsu sasura sana mori hũti binaya karabi pari pāyã //

mora socu jani karia kachu maiṃ bana sukhī subhāyã // 98 //

prānanātha priya devara sāthā / bīra dhurīna dhareṃ dhanu bhāthā //

nahiṃ maga śramu bhramu dukha mana moreṃ / mohi lagi socu karia jani bhoreṃ //

suni sumaṃtru siya sītali bānī / bhaya_u bikala janu phani mani hānī //

nayana sūjha nahiṃ suna_i na kānā / kahi na saka_i kachu ati akulānā //

rāma prabodhu kīnha bahu bhā̃ti / tadapi hoti nahiṃ sītali chātī //

jatana aneka sātha hita kīnhe / ucita utara raghunaṃdana dīnhe //

meṭi jāi nahiṃ rāma rajāī / kaṭhina karama gati kachu na basāī //

rāma lakhana siya pada siru nāī / phireu banika jimi mūra gavā̃ī //

do. \-ratha hā̃keu haya rāma tana heri heri hihināhiṃ /

dekhi niṣāda biṣādabasa dhunahiṃ sīsa pachitāhiṃ // 99 //

jāsu biyoga bikala pasu aise / prajā mātu pitu jīhahiṃ kaiseṃ //

barabasa rāma sumaṃtru paṭhāe / surasari tīra āpu taba āe //

māgī nāva na kevaṭu ānā / kaha_i tumhāra maramu maiṃ jānā //

carana kamala raja kahũ sabu kahaī / mānuṣa karani mūri kachu ahaī //

chuata silā bha_i nāri suhāī / pāhana teṃ na kāṭha kaṭhināī //

taraniu muni gharini hoi jāī / bāṭa para_i mori nāva uḷāī //

ehiṃ pratipāla_ũ sabu parivārū / nahiṃ jāna_ũ kachu a_ura kabārū //

jau prabhu pāra avasi gā cahahū / mohi pada paduma pakhārana kahahū //

chaṃ. pada kamala dhoi caḷhāi nāva na nātha utarāī cahauṃ /

mohi rāma rāuri āna dasaratha sapatha saba sācī kahauṃ //

baru tīra mārahũ lakhanu pai jaba lagi na pāya pakhārihauṃ /

taba lagi na tulasīdāsa nātha kr̥pāla pāru utārihauṃ //

so. suni kebaṭa ke baina prema lapeṭe aṭapaṭe /

bihase karunāaina cita_i jānakī lakhana tana // 100 //

kr̥pāsiṃdhu bole musukāī / soi karu jeṃhi tava nāva na jāī //

vegi ānu jala pāya pakhārū / hota bilaṃbu utārahi pārū //

jāsu nāma sumarata eka bārā / utarahiṃ nara bhavasiṃdhu apārā //

soi kr̥pālu kevaṭahi nihorā / jehiṃ jagu kiya tihu pagahu te thorā //

pada nakha nirakhi devasari haraṣī / suni prabhu bacana mohã mati karaṣī //

kevaṭa rāma rajāyasu pāvā / pāni kaṭhavatā bhari lei āvā //

ati ānaṃda umagi anurāgā / carana saroja pakhārana lāgā //

baraṣi sumana sura sakala sihāhīṃ / ehi sama punyapuṃja kou nāhīṃ //

do. pada pakhāri jalu pāna kari āpu sahita parivāra /

pitara pāru kari prabhuhi puni mudita gaya_u lei pāra // 101 //

utari ṭhāḷa bhae surasari retā / sīyarāma guha lakhana sametā //

kevaṭa utari daṃḍavata kīnhā / prabhuhi sakuca ehi nahiṃ kachu dīnhā //

piya hiya kī siya jānanihārī / mani mudarī mana mudita utārī //

kaheu kr̥pāla lehi utarāī / kevaṭa carana gahe akulāī //

nātha āju maiṃ kāha na pāvā / miṭe doṣa dukha dārida dāvā //

bahuta kāla maiṃ kīnhi majūrī / āju dīnha bidhi bani bhali bhūrī //

aba kachu nātha na cāhia moreṃ / dīnadayāla anugraha toreṃ //

phiratī bāra mohi je debā / so prasādu maiṃ sira dhari lebā //

do. bahuta kīnha prabhu lakhana siyã nahiṃ kachu kevaṭu lei /

bidā kīnha karunāyatana bhagati bimala baru dei // 102 //

taba majjanu kari raghukulanāthā / pūji pārathiva nāya_u māthā //

siyã surasarihi kaheu kara jorī / mātu manoratha pura_ubi morī //

pati devara saṃga kusala bahorī / āi karauṃ jehiṃ pūjā torī //

suni siya binaya prema rasa sānī / bha_i taba bimala bāri bara bānī //

sunu raghubīra priyā baidehī / tava prabhāu jaga bidita na kehī //

lokapa hohiṃ bilokata toreṃ / tohi sevahiṃ saba sidhi kara joreṃ //

tumha jo hamahi baḷi binaya sunāī / kr̥pā kīnhi mohi dīnhi baḷāī //

tadapi debi maiṃ debi asīsā / saphala hopana hita nija bāgīsā //

do. prānanātha devara sahita kusala kosalā āi /

pūjahi saba manakāmanā sujasu rahihi jaga chāi // 103 //

gaṃga bacana suni maṃgala mūlā / mudita sīya surasari anukulā //

taba prabhu guhahi kaheu ghara jāhū / sunata sūkha mukhu bhā ura dāhū //

dīna bacana guha kaha kara jorī / binaya sunahu raghukulamani morī //

nātha sātha rahi paṃthu dekhāī / kari dina cāri carana sevakāī //

jehiṃ bana jāi rahaba raghurāī / paranakuṭī maiṃ karabi suhāī //

taba mohi kahã jasi deba rajāī / soi kariha_ũ raghubīra dohāī //

sahaja saneha rāma lakhi tāsu / saṃga līnha guha hr̥daya hulāsū //

puni guhã gyāti boli saba līnhe / kari paritoṣu bidā taba kīnhe //

do. taba ganapati siva sumiri prabhu nāi surasarihi mātha / Ḷ

sakhā anuja siyā sahita bana gavanu kīnha radhunātha // 104 //

tehi dina bhaya_u biṭapa tara bāsū / lakhana sakhā̃ saba kīnha supāsū //

prāta prātakr̥ta kari radhusāī / tīratharāju dīkha prabhu jāī //

saciva satya śradhdā priya nārī / mādhava sarisa mītu hitakārī //

cāri padāratha bharā bhãḍāru / punya pradesa desa ati cāru //

chetra agama gaḷhu gāḷha suhāvā / sapanehũ nahiṃ pratipacchinha pāvā //

sena sakala tīratha bara bīrā / kaluṣa anīka dalana ranadhīrā //

saṃgamu siṃhāsanu suṭhi sohā / chatru akhayabaṭu muni manu mohā //

cavãra jamuna aru gaṃga taraṃgā / dekhi hohiṃ dukha dārida bhaṃgā //

do. sevahiṃ sukr̥ti sādhu suci pāvahiṃ saba manakāma /

baṃdī beda purāna gana kahahiṃ bimala guna grāma // 105 //

ko kahi saka_i prayāga prabhāū / kaluṣa puṃja kuṃjara mr̥garāū //

asa tīrathapati dekhi suhāvā / sukha sāgara raghubara sukhu pāvā //

kahi siya lakhanahi sakhahi sunāī / śrīmukha tīratharāja baḷāī //

kari pranāmu dekhata bana bāgā / kahata mahātama ati anurāgā //

ehi bidhi āi bilokī benī / sumirata sakala sumaṃgala denī //

mudita nahāi kīnhi siva sevā / puji jathābidhi tīratha devā //

taba prabhu bharadvāja pahiṃ āe / karata daṃḍavata muni ura lāe //

muni mana moda na kachu kahi jāi / brahmānaṃda rāsi janu pāī //

do. dīnhi asīsa munīsa ura ati anaṃdu asa jāni /

locana gocara sukr̥ta phala manahũ kie bidhi āni // 106 //

kusala prasna kari āsana dīnhe / pūji prema paripūrana kīnhe //

kaṃda mūla phala aṃkura nīke / die āni muni manahũ amī ke //

sīya lakhana jana sahita suhāe / ati ruci rāma mūla phala khāe //

bhae bigataśrama rāmu sukhāre / bharavdāja mr̥du bacana ucāre //

āju suphala tapu tīratha tyāgū / āju suphala japa joga birāgū //

saphala sakala subha sādhana sājū / rāma tumhahi avalokata ājū //

lābha avadhi sukha avadhi na dūjī / tumhāreṃ darasa āsa saba pūjī //

aba kari kr̥pā dehu bara ehū / nija pada sarasija sahaja sanehū //

do. karama bacana mana chāḷi chalu jaba lagi janu na tumhāra /

taba lagi sukhu sapanehũ nahīṃ kiẽ koṭi upacāra //

suni muni bacana rāmu sakucāne / bhāva bhagati ānaṃda aghāne //

taba raghubara muni sujasu suhāvā / koṭi bhā̃ti kahi sabahi sunāvā //

so baḍa so saba guna gana gehū / jehi munīsa tumha ādara dehū //

muni raghubīra parasapara navahīṃ / bacana agocara sukhu anubhavahīṃ //

yaha sudhi pāi prayāga nivāsī / baṭu tāpasa muni siddha udāsī //

bharadvāja āśrama saba āe / dekhana dasaratha suana suhāe //

rāma pranāma kīnha saba kāhū / mudita bhae lahi loyana lāhū //

dehiṃ asīsa parama sukhu pāī / phire sarāhata suṃdaratāī //

do. rāma kīnha biśrāma nisi prāta prayāga nahāi /

cale sahita siya lakhana jana mudadita munihi siru nāi // 108 //

rāma saprema kaheu muni pāhīṃ / nātha kahia hama kehi maga jāhīṃ //

muni mana bihasi rāma sana kahahīṃ / sugama sakala maga tumha kahũ ahahīṃ //

sātha lāgi muni siṣya bolāe / suni mana mudita pacāsaka āe //

sabanhi rāma para prema apārā / sakala kahahi magu dīkha hamārā //

muni baṭu cāri saṃga taba dīnhe / jinha bahu janama sukr̥ta saba kīnhe //

kari pranāmu riṣi āyasu pāī / pramudita hr̥dayã cale raghurāī //

grāma nikaṭa jaba nikasahi jāī / dekhahi darasu nāri nara dhāī //

hohi sanātha janama phalu pāī / phirahi dukhita manu saṃga paṭhāī //

do. bidā kie baṭu binaya kari phire pāi mana kāma /

utari nahāe jamuna jala jo sarīra sama syāma // 109 //

sunata tīravāsī nara nārī / dhāe nija nija kāja bisārī //

lakhana rāma siya sundaratāī / dekhi karahiṃ nija bhāgya baḷāī //

ati lālasā basahiṃ mana māhīṃ / nāũ gāũ būjhata sakucāhīṃ //

je tinha mahũ bayabiridha sayāne / tinha kari juguti rāmu pahicāne //

sakala kathā tinha sabahi sunāī / banahi cale pitu āyasu pāī //

suni sabiṣāda sakala pachitāhīṃ / rānī rāyã kīnha bhala nāhīṃ //

tehi avasara eka tāpasu āvā / tejapuṃja laghubayasa suhāvā //

kavi alakhita gati beṣu birāgī / mana krama bacana rāma anurāgī //

do. sajala nayana tana pulaki nija iṣṭadeu pahicāni /

pareu daṃḍa jimi dharanitala dasā na jāi bakhāni // 110 //

rāma saprema pulaki ura lāvā / parama raṃka janu pārasu pāvā //

manahũ premu paramārathu doū / milata dhare tana kaha sabu koū //

bahuri lakhana pāyanha soi lāgā / līnha uṭhāi umagi anurāgā //

puni siya carana dhūri dhari sīsā / janani jāni sisu dīnhi asīsā //

kīnha niṣāda daṃḍavata tehī / mileu mudita lakhi rāma sanehī //

piata nayana puṭa rūpu piyūṣā / mudita suasanu pāi jimi bhūkhā //

te pitu mātu kahahu sakhi kaise / jinha paṭhae bana bālaka aise //

rāma lakhana siya rūpu nihārī / hohiṃ saneha bikala nara nārī //

do. taba raghubīra aneka bidhi sakhahi sikhāvanu dīnha /

rāma rajāyasu sīsa dhari bhavana gavanu tẽĩ kīnha // 111 //

puni siyã rāma lakhana kara jorī / jamunahi kīnha pranāmu bahorī //

cale sasīya mudita dou bhāī / rabitanujā ka_i karata baḷāī //

pathika aneka milahiṃ maga jātā / kahahiṃ saprema dekhi dou bhrātā //

rāja lakhana saba aṃga tumhāreṃ / dekhi socu ati hr̥daya hamāreṃ //

māraga calahu payādehi pāẽ / jyotiṣu jhūṭha hamāreṃ bhāẽ //

agamu paṃtha giri kānana bhārī / tehi mahã sātha nāri sukumārī //

kari kehari bana jāi na joī / hama sãga calahi jo āyasu hoī //

jāba jahā̃ lagi tahã pahũcāī / phiraba bahori tumhahi siru nāī //

do. ehi bidhi pū̃chahiṃ prema basa pulaka gāta jalu naina /

kr̥pāsiṃdhu pherahi tinhahi kahi binīta mr̥du baina // 112 //

je pura gā̃va basahiṃ maga māhīṃ / tinhahi nāga sura nagara sihāhīṃ //

kehi sukr̥tīṃ kehi gharīṃ basāe / dhanya punyamaya parama suhāe //

jahã jahã rāma carana cali jāhīṃ / tinha samāna amarāvati nāhīṃ //

punyapuṃja maga nikaṭa nivāsī / tinhahi sarāhahiṃ surapurabāsī //

je bhari nayana bilokahiṃ rāmahi / sītā lakhana sahita ghanasyāmahi //

je sara sarita rāma avagāhahiṃ / tinhahi deva sara sarita sarāhahiṃ //

jehi taru tara prabhu baiṭhahiṃ jāī / karahiṃ kalapataru tāsu baḷāī //

parasi rāma pada paduma parāgā / mānati bhūmi bhūri nija bhāgā //

do. chā̃ha karahi ghana bibudhagana baraṣahi sumana sihāhiṃ /

dekhata giri bana bihaga mr̥ga rāmu cale maga jāhiṃ // 113 //

sītā lakhana sahita raghurāī / gā̃va nikaṭa jaba nikasahiṃ jāī //

suni saba bāla br̥ddha nara nārī / calahiṃ turata gr̥hakāju bisārī //

rāma lakhana siya rūpa nihārī / pāi nayanaphalu hohiṃ sukhārī //

sajala bilocana pulaka sarīrā / saba bhae magana dekhi dou bīrā //

barani na jāi dasā tinha kerī / lahi janu raṃkanha suramani ḍherī //

ekanha eka boli sikha dehīṃ / locana lāhu lehu chana ehīṃ //

rāmahi dekhi eka anurāge / citavata cale jāhiṃ sãga lāge //

eka nayana maga chabi ura ānī / hohiṃ sithila tana mana bara bānī //

do. eka dekhiṃ baṭa chā̃ha bhali ḍāsi mr̥dula tr̥na pāta /

kahahiṃ gavā̃ia chinuku śramu gavanaba abahiṃ ki prāta // 114 //

eka kalasa bhari ānahiṃ pānī / ãca_ia nātha kahahiṃ mr̥du bānī //

suni priya bacana prīti ati dekhī / rāma kr̥pāla susīla biseṣī //

jānī śramita sīya mana māhīṃ / gharika bilaṃbu kīnha baṭa chāhīṃ //

mudita nāri nara dekhahiṃ sobhā / rūpa anūpa nayana manu lobhā //

ekaṭaka saba sohahiṃ cahũ orā / rāmacaṃdra mukha caṃda cakorā //

taruna tamāla barana tanu sohā / dekhata koṭi madana manu mohā //

dāmini barana lakhana suṭhi nīke / nakha sikha subhaga bhāvate jī ke //

munipaṭa kaṭinha kaseṃ tūnīrā / sohahiṃ kara kamalini dhanu tīrā //

do. jaṭā mukuṭa sīsani subhaga ura bhuja nayana bisāla /

sarada paraba bidhu badana bara lasata sveda kana jāla // 115 //

barani na jāi manohara jorī / sobhā bahuta thori mati morī //

rāma lakhana siya suṃdaratāī / saba citavahiṃ cita mana mati lāī //

thake nāri nara prema piāse / manahũ mr̥gī mr̥ga dekhi diā se //

sīya samīpa grāmatiya jāhīṃ / pū̃chata ati sanehã sakucāhīṃ //

bāra bāra saba lāgahiṃ pāẽ / kahahiṃ bacana mr̥du sarala subhāẽ //

rājakumāri binaya hama karahīṃ / tiya subhāyã kachu pū̃chata ḍarahīṃ /

svāmini abinaya chamabi hamārī / bilagu na mānaba jāni gavā̃rī //

rājakuãra dou sahaja salone / inha teṃ lahī duti marakata sone //

do. syāmala gaura kisora bara suṃdara suṣamā aina /

sarada sarbarīnātha mukhu sarada saroruha naina // 116 //

māsapārāyaṇa, solahavā̃ viśrāma

navānhapārāyaṇa, cauthā viśrāma

koṭi manoja lajāvanihāre / sumukhi kahahu ko āhiṃ tumhāre //

suni sanehamaya maṃjula bānī / sakucī siya mana mahũ musukānī //

tinhahi biloki bilokati dharanī / duhũ sakoca sakucita barabaranī //

sakuci saprema bāla mr̥ga nayanī / bolī madhura bacana pikabayanī //

sahaja subhāya subhaga tana gore / nāmu lakhanu laghu devara more //

bahuri badanu bidhu aṃcala ḍhā̃kī / piya tana cita_i bhauṃha kari bā̃kī //

khaṃjana maṃju tirīche nayanani / nija pati kaheu tinhahi siyã sayanani //

bha_i mudita saba grāmabadhūṭīṃ / raṃkanha rāya rāsi janu lūṭīṃ //

do. ati saprema siya pāyã pari bahubidhi dehiṃ asīsa /

sadā sohāgini hohu tumha jaba lagi mahi ahi sīsa // 117 //

pārabatī sama patipriya hohū / debi na hama para chāḷaba chohū //

puni puni binaya karia kara jorī / jauṃ ehi māraga phiria bahorī //

darasanu deba jāni nija dāsī / lakhīṃ sīyã saba prema piāsī //

madhura bacana kahi kahi paritoṣīṃ / janu kumudinīṃ kaumudīṃ poṣīṃ //

tabahiṃ lakhana raghubara rukha jānī / pū̃cheu magu loganhi mr̥du bānī //

sunata nāri nara bhae dukhārī / pulakita gāta bilocana bārī //

miṭā modu mana bhae malīne / bidhi nidhi dīnha leta janu chīne //

samujhi karama gati dhīraju kīnhā / sodhi sugama magu tinha kahi dīnhā //

do. lakhana jānakī sahita taba gavanu kīnha raghunātha /

phere saba priya bacana kahi lie lāi mana sātha // 118 // Ṃ

phirata nāri nara ati pachitāhīṃ / deahi doṣu dehiṃ mana māhīṃ //

sahita biṣāda parasapara kahahīṃ / bidhi karataba ulaṭe saba ahahīṃ //

nipaṭa niraṃkusa niṭhura nisaṃkū / jehiṃ sasi kīnha saruja sakalaṃkū //

rūkha kalapataru sāgaru khārā / tehiṃ paṭhae bana rājakumārā //

jauṃ pe inhahi dīnha banabāsū / kīnha bādi bidhi bhoga bilāsū //

e bicarahiṃ maga binu padatrānā / race bādi bidhi bāhana nānā //

e mahi parahiṃ ḍāsi kusa pātā / subhaga seja kata sr̥jata bidhātā //

tarubara bāsa inhahi bidhi dīnhā / dhavala dhāma raci raci śramu kīnhā //

do. jauṃ e muni paṭa dhara jaṭila suṃdara suṭhi sukumāra /

bibidha bhā̃ti bhūṣana basana bādi kie karatāra // 119 //

jauṃ e kaṃda mūla phala khāhīṃ / bādi sudhādi asana jaga māhīṃ //

eka kahahiṃ e sahaja suhāe / āpu pragaṭa bhae bidhi na banāe //

jahã lagi beda kahī bidhi karanī / śravana nayana mana gocara baranī //

dekhahu khoji bhuana dasa cārī / kahã asa puruṣa kahā̃ asi nārī //

inhahi dekhi bidhi manu anurāgā / paṭatara joga banāvai lāgā //

kīnha bahuta śrama aika na āe / tehiṃ iriṣā bana āni durāe //

eka kahahiṃ hama bahuta na jānahiṃ / āpuhi parama dhanya kari mānahiṃ //

te puni punyapuṃja hama lekhe / je dekhahiṃ dekhihahiṃ jinha dekhe //

do. ehi bidhi kahi kahi bacana priya lehiṃ nayana bhari nīra /

kimi calihahi māraga agama suṭhi sukumāra sarīra // 120 //

nāri saneha bikala basa hohīṃ / cakaī sā̃jha samaya janu sohīṃ //

mr̥du pada kamala kaṭhina magu jānī / gahabari hr̥dayã kahahiṃ bara bānī //

parasata mr̥dula carana arunāre / sakucati mahi jimi hr̥daya hamāre //

jauṃ jagadīsa inhahi banu dīnhā / kasa na sumanamaya māragu kīnhā //

jauṃ māgā pāia bidhi pāhīṃ / e rakhiahiṃ sakhi ā̃khinha māhīṃ //

je nara nāri na avasara āe / tinha siya rāmu na dekhana pāe //

suni surupa būjhahiṃ akulāī / aba lagi gae kahā̃ lagi bhāī //

samaratha dhāi bilokahiṃ jāī / pramudita phirahiṃ janamaphalu pāī //

do. abalā bālaka br̥ddha jana kara mījahiṃ pachitāhiṃ //

hohiṃ premabasa loga imi rāmu jahā̃ jahã jāhiṃ // 121 //

gā̃va gā̃va asa hoi anaṃdū / dekhi bhānukula kairava caṃdū //

je kachu samācāra suni pāvahiṃ / te nr̥pa rānihi dosu lagāvahiṃ //

kahahiṃ eka ati bhala naranāhū / dīnha hamahi joi locana lāhū //

kahahiṃ paraspara loga logāīṃ / bāteṃ sarala saneha suhāīṃ //

te pitu mātu dhanya jinha jāe / dhanya so nagaru jahā̃ teṃ āe //

dhanya so desu sailu bana gāū̃ / jahã jahã jāhiṃ dhanya soi ṭhāū̃ //

sukha pāya_u biraṃci raci tehī / e jehi ke saba bhā̃ti sanehī //

rāma lakhana pathi kathā suhāī / rahī sakala maga kānana chāī //

do. ehi bidhi raghukula kamala rabi maga loganha sukha deta /

jāhiṃ cale dekhata bipina siya saumitri sameta // 122 //

āge rāmu lakhanu bane pācheṃ / tāpasa beṣa birājata kācheṃ //

ubhaya bīca siya sohati kaise / brahma jīva bica māyā jaise //

bahuri kaha_ũ chabi jasi mana basaī / janu madhu madana madhya rati lasaī //

upamā bahuri kaha_ũ jiyã johī / janu budha bidhu bica rohini sohī //

prabhu pada rekha bīca bica sītā / dharati carana maga calati sabhītā //

sīya rāma pada aṃka barāẽ / lakhana calahiṃ magu dāhina lāẽ //

rāma lakhana siya prīti suhāī / bacana agocara kimi kahi jāī //

khaga mr̥ga magana dekhi chabi hohīṃ / lie cori cita rāma baṭohīṃ //

do. jinha jinha dekhe pathika priya siya sameta dou bhāi /

bhava magu agamu anaṃdu tei binu śrama rahe sirāi // 123 //

ajahũ jāsu ura sapanehũ kāū / basahũ lakhanu siya rāmu baṭāū //

rāma dhāma patha pāihi soī / jo patha pāva kabahũ muni koī //

taba raghubīra śramita siya jānī / dekhi nikaṭa baṭu sītala pānī //

tahã basi kaṃda mūla phala khāī / prāta nahāi cale raghurāī //

dekhata bana sara saila suhāe / bālamīki āśrama prabhu āe //

rāma dīkha muni bāsu suhāvana / suṃdara giri kānanu jalu pāvana //

sarani saroja biṭapa bana phūle / guṃjata maṃju madhupa rasa bhūle //

khaga mr̥ga bipula kolāhala karahīṃ / birahita baira mudita mana carahīṃ //

do. suci suṃdara āśramu nirakhi haraṣe rājivanena /

suni raghubara āgamanu muni āgeṃ āya_u lena // 124 //

muni kahũ rāma daṃḍavata kīnhā / āsirabādu biprabara dīnhā //

dekhi rāma chabi nayana juḷāne / kari sanamānu āśramahiṃ āne //

munibara atithi prānapriya pāe / kaṃda mūla phala madhura magāe //

siya saumitri rāma phala khāe / taba muni āśrama die suhāe //

bālamīki mana ānãdu bhārī / maṃgala mūrati nayana nihārī //

taba kara kamala jori raghurāī / bole bacana śravana sukhadāī //

tumha trikāla darasī munināthā / bisva badara jimi tumhareṃ hāthā //

asa kahi prabhu saba kathā bakhānī / jehi jehi bhā̃ti dīnha banu rānī //

do. tāta bacana puni mātu hita bhāi bharata asa rāu /

mo kahũ darasa tumhāra prabhu sabu mama punya prabhāu // 125 //

dekhi pāya munirāya tumhāre / bhae sukr̥ta saba suphala hamāre //

aba jahã rāura āyasu hoī / muni udabegu na pāvai koī //

muni tāpasa jinha teṃ dukhu lahahīṃ / te naresa binu pāvaka dahahīṃ //

maṃgala mūla bipra paritoṣū / daha_i koṭi kula bhūsura roṣū //

asa jiyã jāni kahia soi ṭhāū̃ / siya saumitri sahita jahã jāū̃ //

tahã raci rucira parana tr̥na sālā / bāsu karau kachu kāla kr̥pālā //

sahaja sarala suni raghubara bānī / sādhu sādhu bole muni gyānī //

kasa na kahahu asa raghukulaketū / tumha pālaka saṃtata śruti setū //

chaṃ. śruti setu pālaka rāma tumha jagadīsa māyā jānakī /

jo sr̥jati jagu pālati harati rūkha pāi kr̥pānidhāna kī //

jo sahasasīsu ahīsu mahidharu lakhanu sacarācara dhanī /

sura kāja dhari nararāja tanu cale dalana khala nisicara anī //

so. rāma sarupa tumhāra bacana agocara buddhipara /

abigata akatha apāra neti nita nigama kaha // 126 //

jagu pekhana tumha dekhanihāre / bidhi hari saṃbhu nacāvanihāre //

teu na jānahiṃ maramu tumhārā / auru tumhahi ko jānanihārā //

soi jāna_i jehi dehu janāī / jānata tumhahi tumha_i hoi jāī //

tumharihi kr̥pā̃ tumhahi raghunaṃdana / jānahiṃ bhagata bhagata ura caṃdana //

cidānaṃdamaya deha tumhārī / bigata bikāra jāna adhikārī //

nara tanu dharehu saṃta sura kājā / kahahu karahu jasa prākr̥ta rājā //

rāma dekhi suni carita tumhāre / jaḷa mohahiṃ budha hohiṃ sukhāre //

tumha jo kahahu karahu sabu sā̃cā / jasa kāchia tasa cāhia nācā //

do. pū̃chehu mohi ki rahauṃ kahã maiṃ pū̃chata sakucāũ /

jahã na hohu tahã dehu kahi tumhahi dekhāvauṃ ṭhāũ // 127 //

suni muni bacana prema rasa sāne / sakuci rāma mana mahũ musukāne //

bālamīki hãsi kahahiṃ bahorī / bānī madhura amia rasa borī //

sunahu rāma aba kaha_ũ niketā / jahā̃ basahu siya lakhana sametā //

jinha ke śravana samudra samānā / kathā tumhāri subhaga sari nānā //

bharahiṃ niraṃtara hohiṃ na pūre / tinha ke hiya tumha kahũ gr̥ha rūre //

locana cātaka jinha kari rākhe / rahahiṃ darasa jaladhara abhilāṣe //

nidarahiṃ sarita siṃdhu sara bhārī / rūpa biṃdu jala hohiṃ sukhārī //

tinha ke hr̥daya sadana sukhadāyaka / basahu baṃdhu siya saha raghunāyaka //

do. jasu tumhāra mānasa bimala haṃsini jīhā jāsu /

mukutāhala guna gana cuna_i rāma basahu hiyã tāsu // 128 //

prabhu prasāda suci subhaga subāsā / sādara jāsu laha_i nita nāsā //

tumhahi nibedita bhojana karahīṃ / prabhu prasāda paṭa bhūṣana dharahīṃ //

sīsa navahiṃ sura guru dvija dekhī / prīti sahita kari binaya biseṣī //

kara nita karahiṃ rāma pada pūjā / rāma bharosa hr̥dayã nahi dūjā //

carana rāma tīratha cali jāhīṃ / rāma basahu tinha ke mana māhīṃ //

maṃtrarāju nita japahiṃ tumhārā / pūjahiṃ tumhahi sahita parivārā //

tarapana homa karahiṃ bidhi nānā / bipra jevā̃i dehiṃ bahu dānā //

tumha teṃ adhika gurahi jiyã jānī / sakala bhāyã sevahiṃ sanamānī //

do. sabu kari māgahiṃ eka phalu rāma carana rati hou /

tinha keṃ mana maṃdira basahu siya raghunaṃdana dou // 129 //

kāma koha mada māna na mohā / lobha na chobha na rāga na drohā //

jinha keṃ kapaṭa daṃbha nahiṃ māyā / tinha keṃ hr̥daya basahu raghurāyā //

saba ke priya saba ke hitakārī / dukha sukha sarisa prasaṃsā gārī //

kahahiṃ satya priya bacana bicārī / jāgata sovata sarana tumhārī //

tumhahi chāḷi gati dūsari nāhīṃ / rāma basahu tinha ke mana māhīṃ //

jananī sama jānahiṃ paranārī / dhanu parāva biṣa teṃ biṣa bhārī //

je haraṣahiṃ para saṃpati dekhī / dukhita hohiṃ para bipati biseṣī //

jinhahi rāma tumha prānapiāre / tinha ke mana subha sadana tumhāre //

do. svāmi sakhā pitu mātu gura jinha ke saba tumha tāta /

mana maṃdira tinha keṃ basahu sīya sahita dou bhrāta // 130 //

avaguna taji saba ke guna gahahīṃ / bipra dhenu hita saṃkaṭa sahahīṃ //

nīti nipuna jinha ka_i jaga līkā / ghara tumhāra tinha kara manu nīkā //

guna tumhāra samujha_i nija dosā / jehi saba bhā̃ti tumhāra bharosā //

rāma bhagata priya lāgahiṃ jehī / tehi ura basahu sahita baidehī //

jāti pā̃ti dhanu dharama baḷāī / priya parivāra sadana sukhadāī //

saba taji tumhahi raha_i ura lāī / tehi ke hr̥dayã rahahu raghurāī //

saragu naraku apabaragu samānā / jahã tahã dekha dhareṃ dhanu bānā //

karama bacana mana rāura cerā / rāma karahu tehi keṃ ura ḍerā //

do. jāhi na cāhia kabahũ kachu tumha sana sahaja sanehu /

basahu niraṃtara tāsu mana so rāura nija gehu // 131 //

ehi bidhi munibara bhavana dekhāe / bacana saprema rāma mana bhāe //

kaha muni sunahu bhānukulanāyaka / āśrama kaha_ũ samaya sukhadāyaka //

citrakūṭa giri karahu nivāsū / tahã tumhāra saba bhā̃ti supāsū //

sailu suhāvana kānana cārū / kari kehari mr̥ga bihaga bihārū //

nadī punīta purāna bakhānī / atripriyā nija tapabala ānī //

surasari dhāra nāũ maṃdākini / jo saba pātaka potaka ḍākini //

atri ādi munibara bahu basahīṃ / karahiṃ joga japa tapa tana kasahīṃ //

calahu saphala śrama saba kara karahū / rāma dehu gaurava giribarahū //

do. citrakūṭa mahimā amita kahīṃ mahāmuni gāi /

āe nahāe sarita bara siya sameta dou bhāi // 132 //

raghubara kaheu lakhana bhala ghāṭū / karahu katahũ aba ṭhāhara ṭhāṭū //

lakhana dīkha paya utara karārā / cahũ disi phireu dhanuṣa jimi nārā //

nadī panaca sara sama dama dānā / sakala kaluṣa kali sāuja nānā //

citrakūṭa janu acala aherī / cuka_i na ghāta māra muṭhabherī //

asa kahi lakhana ṭhāũ dekharāvā / thalu biloki raghubara sukhu pāvā //

rameu rāma manu devanha jānā / cale sahita sura thapati pradhānā //

kola kirāta beṣa saba āe / race parana tr̥na sadana suhāe //

barani na jāhi maṃju dui sālā / eka lalita laghu eka bisālā //

do. lakhana jānakī sahita prabhu rājata rucira niketa /

soha madanu muni beṣa janu rati riturāja sameta // 133 //

māsapārāyaṇa, satrahãvā viśrāma

amara nāga kiṃnara disipālā / citrakūṭa āe tehi kālā //

rāma pranāmu kīnha saba kāhū / mudita deva lahi locana lāhū //

baraṣi sumana kaha deva samājū / nātha sanātha bhae hama ājū //

kari binatī dukha dusaha sunāe / haraṣita nija nija sadana sidhāe //

citrakūṭa raghunaṃdanu chāe / samācāra suni suni muni āe //

āvata dekhi mudita munibr̥ṃdā / kīnha daṃḍavata raghukula caṃdā //

muni raghubarahi lāi ura lehīṃ / suphala hona hita āsiṣa dehīṃ //

siya saumitra rāma chabi dekhahiṃ / sādhana sakala saphala kari lekhahiṃ //

do. jathājoga sanamāni prabhu bidā kie munibr̥ṃda /

karahi joga japa jāga tapa nija āśramanhi suchaṃda // 134 //

yaha sudhi kola kirātanha pāī / haraṣe janu nava nidhi ghara āī //

kaṃda mūla phala bhari bhari donā / cale raṃka janu lūṭana sonā //

tinha mahã jinha dekhe dou bhrātā / apara tinhahi pū̃chahi magu jātā //

kahata sunata raghubīra nikāī / āi sabanhi dekhe raghurāī //

karahiṃ johāru bheṃṭa dhari āge / prabhuhi bilokahiṃ ati anurāge //

citra likhe janu jahã tahã ṭhāḷhe / pulaka sarīra nayana jala bāḷhe //

rāma saneha magana saba jāne / kahi priya bacana sakala sanamāne //

prabhuhi johāri bahori bahorī / bacana binīta kahahiṃ kara jorī //

do. aba hama nātha sanātha saba bhae dekhi prabhu pāya /

bhāga hamāre āgamanu rāura kosalarāya // 135 //

dhanya bhūmi bana paṃtha pahārā / jahã jahã nātha pāu tumha dhārā //

dhanya bihaga mr̥ga kānanacārī / saphala janama bhae tumhahi nihārī //

hama saba dhanya sahita parivārā / dīkha darasu bhari nayana tumhārā //

kīnha bāsu bhala ṭhāũ bicārī / ihā̃ sakala ritu rahaba sukhārī //

hama saba bhā̃ti karaba sevakāī / kari kehari ahi bāgha barāī //

bana behaḷa giri kaṃdara khohā / saba hamāra prabhu paga paga johā //

tahã tahã tumhahi ahera khelāuba / sara nirajhara jalaṭhāũ dekhāuba //

hama sevaka parivāra sametā / nātha na sakucaba āyasu detā //

do. beda bacana muni mana agama te prabhu karunā aina /

bacana kirātanha ke sunata jimi pitu bālaka baina // 136 //

rāmahi kevala premu piārā / jāni leu jo jānanihārā //

rāma sakala banacara taba toṣe / kahi mr̥du bacana prema paripoṣe //

bidā kie sira nāi sidhāe / prabhu guna kahata sunata ghara āe //

ehi bidhi siya sameta dou bhāī / basahiṃ bipina sura muni sukhadāī //

jaba te āi rahe raghunāyaku / taba teṃ bhaya_u banu maṃgaladāyaku //

phūlahiṃ phalahiṃ biṭapa bidhi nānā // maṃju balita bara beli bitānā //

surataru sarisa subhāyã suhāe / manahũ bibudha bana parihari āe //

gaṃja maṃjutara madhukara śrenī / tribidha bayāri baha_i sukha denī //

do. nīlakaṃṭha kalakaṃṭha suka cātaka cakka cakora /

bhā̃ti bhā̃ti bolahiṃ bihaga śravana sukhada cita cora // 137 //

keri kehari kapi kola kuraṃgā / bigatabaira bicarahiṃ saba saṃgā //

phirata ahera rāma chabi dekhī / hohiṃ mudita mr̥gabaṃda biseṣī //

bibudha bipina jahã lagi jaga māhīṃ / dekhi rāma banu sakala sihāhīṃ //

surasari sarasa_i dinakara kanyā / mekalasutā godāvari dhanyā //

saba sara siṃdhu nadī nada nānā / maṃdākini kara karahiṃ bakhānā //

udaya asta giri aru kailāsū / maṃdara meru sakala surabāsū //

saila himācala ādika jete / citrakūṭa jasu gāvahiṃ tete //

biṃdhi mudita mana sukhu na samāī / śrama binu bipula baḷāī pāī //

do. citrakūṭa ke bihaga mr̥ga beli biṭapa tr̥na jāti /

punya puṃja saba dhanya asa kahahiṃ deva dina rāti // 138 //

nayanavaṃta raghubarahi bilokī / pāi janama phala hohiṃ bisokī //

parasi carana raja acara sukhārī / bhae parama pada ke adhikārī //

so banu sailu subhāyã suhāvana / maṃgalamaya ati pāvana pāvana //

mahimā kahia kavani bidhi tāsū / sukhasāgara jahã kīnha nivāsū //

paya payodhi taji avadha bihāī / jahã siya lakhanu rāmu rahe āī //

kahi na sakahiṃ suṣamā jasi kānana / jauṃ sata sahasa hoṃhiṃ sahasānana //

so maiṃ barani kahauṃ bidhi kehīṃ / ḍābara kamaṭha ki maṃdara lehīṃ //

sevahiṃ lakhanu karama mana bānī / jāi na sīlu sanehu bakhānī //

do. \-chinu chinu lakhi siya rāma pada jāni āpu para nehu /

karata na sapanehũ lakhanu citu baṃdhu mātu pitu gehu // 139 //

rāma saṃga siya rahati sukhārī / pura parijana gr̥ha surati bisārī //

chinu chinu piya bidhu badanu nihārī / pramudita manahũ cakorakumārī //

nāha nehu nita baḷhata bilokī / haraṣita rahati divasa jimi kokī //

siya manu rāma carana anurāgā / avadha sahasa sama banu priya lāgā //

paranakuṭī priya priyatama saṃgā / priya parivāru kuraṃga bihaṃgā //

sāsu sasura sama munitiya munibara / asanu amia sama kaṃda mūla phara //

nātha sātha sā̃tharī suhāī / mayana sayana saya sama sukhadāī //

lokapa hohiṃ bilokata jāsū / tehi ki mohi saka biṣaya bilāsū //

do. \-sumirata rāmahi tajahiṃ jana tr̥na sama biṣaya bilāsu /

rāmapriyā jaga janani siya kachu na ācaraju tāsu // 140 //

sīya lakhana jehi bidhi sukhu lahahīṃ / soi raghunātha karahi soi kahahīṃ //

kahahiṃ purātana kathā kahānī / sunahiṃ lakhanu siya ati sukhu mānī /

jaba jaba rāmu avadha sudhi karahīṃ / taba taba bāri bilocana bharahīṃ //

sumiri mātu pitu parijana bhāī / bharata sanehu sīlu sevakāī //

kr̥pāsiṃdhu prabhu hohiṃ dukhārī / dhīraju dharahiṃ kusama_u bicārī //

lakhi siya lakhanu bikala hoi jāhīṃ / jimi puruṣahi anusara parichāhīṃ //

priyā baṃdhu gati lakhi raghunaṃdanu / dhīra kr̥pāla bhagata ura caṃdanu //

lage kahana kachu kathā punītā / suni sukhu lahahiṃ lakhanu aru sītā //

do. rāmu lakhana sītā sahita sohata parana niketa /

jimi bāsava basa amarapura sacī jayaṃta sameta // 141 //

jogavahiṃ prabhu siya lakhanahiṃ kaiseṃ / palaka bilocana golaka jaiseṃ //

sevahiṃ lakhanu sīya raghubīrahi / jimi abibekī puruṣa sarīrahi //

ehi bidhi prabhu bana basahiṃ sukhārī / khaga mr̥ga sura tāpasa hitakārī //

kaheũ rāma bana gavanu suhāvā / sunahu sumaṃtra avadha jimi āvā //

phireu niṣādu prabhuhi pahũcāī / saciva sahita ratha dekhesi āī //

maṃtrī bikala biloki niṣādū / kahi na jāi jasa bhaya_u biṣādū //

rāma rāma siya lakhana pukārī / pareu dharanitala byākula bhārī //

dekhi dakhina disi haya hihināhīṃ / janu binu paṃkha bihaga akulāhīṃ //

do. nahiṃ tr̥na carahiṃ piahiṃ jalu mocahiṃ locana bāri /

byākula bhae niṣāda saba raghubara bāji nihāri // 142 //

dhari dhīraja taba kaha_i niṣādū / aba sumaṃtra pariharahu biṣādū //

tumha paṃḍita paramāratha gyātā / dharahu dhīra lakhi bimukha bidhātā

bibidha kathā kahi kahi mr̥du bānī / ratha baiṭhāreu barabasa ānī //

soka sithila ratha saka_i na hā̃kī / raghubara biraha pīra ura bā̃kī //

carapharāhĩ maga calahiṃ na ghore / bana mr̥ga manahũ āni ratha jore //

aḷhuki parahiṃ phiri herahiṃ pīcheṃ / rāma biyogi bikala dukha tīcheṃ //

jo kaha rāmu lakhanu baidehī / hiṃkari hiṃkari hita herahiṃ tehī //

bāji biraha gati kahi kimi jātī / binu mani phanika bikala jehi bhā̃tī //

do. bhaya_u niṣāda biṣādabasa dekhata saciva turaṃga /

boli susevaka cāri taba die sārathī saṃga // 143 //

guha sārathihi phireu pahũcāī / birahu biṣādu barani nahiṃ jāī //

cale avadha lei rathahi niṣādā / hohi chanahiṃ chana magana biṣādā //

soca sumaṃtra bikala dukha dīnā / dhiga jīvana raghubīra bihīnā //

rahihi na aṃtahũ adhama sarīrū / jasu na laheu bichurata raghubīrū //

bhae ajasa agha bhājana prānā / kavana hetu nahiṃ karata payānā //

ahaha maṃda manu avasara cūkā / ajahũ na hr̥daya hota dui ṭūkā //

mīji hātha siru dhuni pachitāī / manahã kr̥pana dhana rāsi gavā̃ī //

birida bā̃dhi bara bīru kahāī / caleu samara janu subhaṭa parāī //

do. bipra bibekī bedabida saṃmata sādhu sujāti /

jimi dhokheṃ madapāna kara saciva soca tehi bhā̃ti // 144 //

jimi kulīna tiya sādhu sayānī / patidevatā karama mana bānī //

rahai karama basa parihari nāhū / saciva hr̥dayã timi dāruna dāhu //

locana sajala ḍīṭhi bha_i thorī / suna_i na śravana bikala mati bhorī //

sūkhahiṃ adhara lāgi muhã lāṭī / jiu na jāi ura avadhi kapāṭī //

bibarana bhaya_u na jāi nihārī / māresi manahũ pitā mahatārī //

hāni galāni bipula mana byāpī / jamapura paṃtha soca jimi pāpī //

bacanu na āva hr̥dayã pachitāī / avadha kāha maiṃ dekhaba jāī //

rāma rahita ratha dekhihi joī / sakucihi mohi bilokata soī //

do. \-dhāi pū̃chihahiṃ mohi jaba bikala nagara nara nāri /

utaru deba maiṃ sabahi taba hr̥dayã bajru baiṭhāri // 145 //

puchihahiṃ dīna dukhita saba mātā / kahaba kāha maiṃ tinhahi bidhātā //

pūchihi jabahiṃ lakhana mahatārī / kahiha_ũ kavana sãdesa sukhārī //

rāma janani jaba āihi dhāī / sumiri bacchu jimi dhenu lavāī //

pū̃chata utaru deba maiṃ tehī / ge banu rāma lakhanu baidehī //

joi pū̃chihi tehi ūtaru debā.jāi avadha aba yahu sukhu lebā //

pū̃chihi jabahiṃ rāu dukha dīnā / jivanu jāsu raghunātha adhīnā //

deha_ũ utaru kaunu muhu lāī / āya_ũ kusala kuãra pahũcāī //

sunata lakhana siya rāma sãdesū / tr̥na jimi tanu pariharihi naresū //

do. \-hrada_u na bidareu paṃka jimi bichurata prītamu nīru //

jānata hauṃ mohi dīnha bidhi yahu jātanā sarīru // 146 //

ehi bidhi karata paṃtha pachitāvā / tamasā tīra turata rathu āvā //

bidā kie kari binaya niṣādā / phire pāyã pari bikala biṣādā //

paiṭhata nagara saciva sakucāī / janu māresi gura bā̃bhana gāī //

baiṭhi biṭapa tara divasu gavā̃vā / sā̃jha samaya taba avasaru pāvā //

avadha prabesu kīnha ãdhiāreṃ / paiṭha bhavana rathu rākhi duāreṃ //

jinha jinha samācāra suni pāe / bhūpa dvāra rathu dekhana āe //

rathu pahicāni bikala lakhi ghore / garahiṃ gāta jimi ātapa ore //

nagara nāri nara byākula kaiṃseṃ / nighaṭata nīra mīnagana jaiṃseṃ //

do. \-saciva āgamanu sunata sabu bikala bhaya_u ranivāsu /

bhavana bhayaṃkaru lāga tehi mānahũ preta nivāsu // 147 //

ati ārati saba pū̃chahiṃ rānī / utaru na āva bikala bha_i bānī //

suna_i na śravana nayana nahiṃ sūjhā / kahahu kahā̃ nr̥pa tehi tehi būjhā //

dāsinha dīkha saciva bikalāī / kausalyā gr̥hã gaīṃ lavāī //

jāi sumaṃtra dīkha kasa rājā / amia rahita janu caṃdu birājā //

āsana sayana bibhūṣana hīnā / pareu bhūmitala nipaṭa malīnā //

lei usāsu soca ehi bhā̃tī / surapura teṃ janu khãseu jajātī //

leta soca bhari chinu chinu chātī / janu jari paṃkha pareu saṃpātī //

rāma rāma kaha rāma sanehī / puni kaha rāma lakhana baidehī //

do. dekhi sacivã jaya jīva kahi kīnheu daṃḍa pranāmu /

sunata uṭheu byākula nr̥pati kahu sumaṃtra kahã rāmu // 148 //

bhūpa sumaṃtru līnha ura lāī / būḷata kachu adhāra janu pāī //

sahita saneha nikaṭa baiṭhārī / pū̃chata rāu nayana bhari bārī //

rāma kusala kahu sakhā sanehī / kahã raghunāthu lakhanu baidehī //

āne pheri ki banahi sidhāe / sunata saciva locana jala chāe //

soka bikala puni pū̃cha naresū / kahu siya rāma lakhana saṃdesū //

rāma rūpa guna sīla subhāū / sumiri sumiri ura socata rāū //

rāu sunāi dīnha banabāsū / suni mana bhaya_u na haraṣu harā̃sū //

so suta bichurata gae na prānā / ko pāpī baḷa mohi samānā //

do. sakhā rāmu siya lakhanu jahã tahā̃ mohi pahũcāu /

nāhiṃ ta cāhata calana aba prāna kaha_ũ satibhāu // 149 //

puni puni pū̃chata maṃtrahi rāū / priyatama suana sãdesa sunāū //

karahi sakhā soi begi upāū / rāmu lakhanu siya nayana dekhāū //

saciva dhīra dhari kaha mudu bānī / mahārāja tumha paṃḍita gyānī //

bīra sudhīra dhuraṃdhara devā / sādhu samāju sadā tumha sevā //

janama marana saba dukha bhogā / hāni lābha priya milana biyogā //

kāla karama basa hauhiṃ gosāīṃ / barabasa rāti divasa kī nāīṃ //

sukha haraṣahiṃ jaḷa dukha bilakhāhīṃ / dou sama dhīra dharahiṃ mana māhīṃ //

dhīraja dharahu bibeku bicārī / chāḷia soca sakala hitakārī //

do. prathama bāsu tamasā bhaya_u dūsara surasari tīra /

nhāī rahe jalapānu kari siya sameta dou bīra // 150 //

kevaṭa kīnhi bahuta sevakāī / so jāmini siṃgaraura gavā̃ī //

hota prāta baṭa chīru magāvā / jaṭā mukuṭa nija sīsa banāvā //

rāma sakhā̃ taba nāva magāī / priyā caḷhāi caḷhe raghurāī //

lakhana bāna dhanu dhare banāī / āpu caḷhe prabhu āyasu pāī //

bikala biloki mohi raghubīrā / bole madhura bacana dhari dhīrā //

tāta pranāmu tāta sana kahehu / bāra bāra pada paṃkaja gahehū //

karabi pāyã pari binaya bahorī / tāta karia jani ciṃtā morī //

bana maga maṃgala kusala hamāreṃ / kr̥pā anugraha punya tumhāreṃ //

chaṃ. tumhare anugraha tāta kānana jāta saba sukhu pāihauṃ /

pratipāli āyasu kusala dekhana pāya puni phiri āihauṃ //

jananīṃ sakala paritoṣi pari pari pāyã kari binatī ghanī /

tulasī karehu soi jatanu jehiṃ kusalī rahahiṃ kosala dhanī //

so. gura sana kahaba sãdesu bāra bāra pada paduma gahi /

karaba soi upadesu jehiṃ na soca mohi avadhapati // 151 //

purajana parijana sakala nihorī / tāta sunāehu binatī morī //

soi saba bhā̃ti mora hitakārī / jāteṃ raha naranāhu sukhārī //

kahaba sãdesu bharata ke āẽ / nīti na tajia rājapadu pāẽ //

pālehu prajahi karama mana bānī / seehu mātu sakala sama jānī //

ora nibāhehu bhāyapa bhāī / kari pitu mātu sujana sevakāī //

tāta bhā̃ti tehi rākhaba rāū / soca mora jehiṃ karai na kāū //

lakhana kahe kachu bacana kaṭhorā / baraji rāma puni mohi nihorā //

bāra bāra nija sapatha devāī / kahabi na tāta lakhana larikāī //

do. kahi pranāma kachu kahana liya siya bha_i sithila saneha /

thakita bacana locana sajala pulaka pallavita deha // 152 //

tehi avasara raghubara rūkha pāī / kevaṭa pārahi nāva calāī //

raghukulatilaka cale ehi bhā̃tī / dekha_ũ ṭhāḷha kulisa dhari chātī //

maiṃ āpana kimi kahauṃ kalesū / jiata phireũ lei rāma sãdesū //

asa kahi saciva bacana rahi gayaū / hāni galāni soca basa bhayaū //

suta bacana sunatahiṃ naranāhū / pareu dharani ura dāruna dāhū //

talaphata biṣama moha mana māpā / mājā manahũ mīna kahũ byāpā //

kari bilāpa saba rovahiṃ rānī / mahā bipati kimi jāi bakhānī //

suni bilāpa dukhahū dukhu lāgā / dhīrajahū kara dhīraju bhāgā //

do. bhaya_u kolāhalu avadha ati suni nr̥pa rāura soru /

bipula bihaga bana pareu nisi mānahũ kulisa kaṭhoru // 153 //

prāna kaṃṭhagata bhaya_u bhuālū / mani bihīna janu byākula byālū //

idrīṃ sakala bikala bha_ĩ bhārī / janu sara sarasija banu binu bārī //

kausalyā̃ nr̥pu dīkha malānā / rabikula rabi ãthaya_u jiyã jānā /

ura dhari dhīra rāma mahatārī / bolī bacana samaya anusārī //

nātha samujhi mana karia bicārū / rāma biyoga payodhi apārū //

karanadhāra tumha avadha jahājū / caḷheu sakala priya pathika samājū //

dhīraju dharia ta pāia pārū / nāhiṃ ta būḷihi sabu parivārū //

jauṃ jiyã dharia binaya piya morī / rāmu lakhanu siya milahiṃ bahorī //

do. \-priyā bacana mr̥du sunata nr̥pu citaya_u ā̃khi ughāri /

talaphata mīna malīna janu sīṃcata sītala bāri // 154 //

dhari dhīraju uṭhī baiṭha bhuālū / kahu sumaṃtra kahã rāma kr̥pālū //

kahā̃ lakhanu kahã rāmu sanehī / kahã priya putrabadhū baidehī //

bilapata rāu bikala bahu bhā̃tī / bha_i juga sarisa sirāti na rātī //

tāpasa aṃdha sāpa sudhi āī / kausalyahi saba kathā sunāī //

bhaya_u bikala baranata itihāsā / rāma rahita dhiga jīvana āsā //

so tanu rākhi karaba maiṃ kāhā / jeṃhi na prema panu mora nibāhā //

hā raghunaṃdana prāna pirīte / tumha binu jiata bahuta dina bīte //

hā jānakī lakhana hā raghubara / hā pitu hita cita cātaka jaladhara /

do. rāma rāma kahi rāma kahi rāma rāma kahi rāma /

tanu parihari raghubara birahã rāu gaya_u suradhāma // 155 //

jiana marana phalu dasaratha pāvā / aṃḍa aneka amala jasu chāvā //

jiata rāma bidhu badanu nihārā / rāma biraha kari maranu sãvārā //

soka bikala saba rovahiṃ rānī / rūpu sīla balu teju bakhānī //

karahiṃ bilāpa aneka prakārā / parahīṃ bhūmitala bārahiṃ bārā //

bilapahiṃ bikala dāsa aru dāsī / ghara ghara rudanu karahiṃ purabāsī //

ãthaya_u āju bhānukula bhānū / dharama avadhi guna rūpa nidhānū //

gārīṃ sakala kaika_ihi dehīṃ / nayana bihīna kīnha jaga jehīṃ //

ehi bidhi bilapata raini bihānī / āe sakala mahāmuni gyānī //

do. taba basiṣṭha muni samaya sama kahi aneka itihāsa /

soka nevāreu sabahi kara nija bigyāna prakāsa // 156 //

tela nā̃va bhari nr̥pa tanu rākhā / dūta bolāi bahuri asa bhāṣā //

dhāvahu begi bharata pahiṃ jāhū / nr̥pa sudhi katahũ kahahu jani kāhū //

etanei kahehu bharata sana jāī / gura bolāī paṭhaya_u dou bhāī //

suni muni āyasu dhāvana dhāe / cale bega bara bāji lajāe //

anarathu avadha araṃbheu jaba teṃ / kusaguna hohiṃ bharata kahũ taba teṃ //

dekhahiṃ rāti bhayānaka sapanā / jāgi karahiṃ kaṭu koṭi kalapanā //

bipra jevā̃i dehiṃ dina dānā / siva abhiṣeka karahiṃ bidhi nānā //

māgahiṃ hr̥dayã mahesa manāī / kusala mātu pitu parijana bhāī //

do. ehi bidhi socata bharata mana dhāvana pahũce āi /

gura anusāsana śravana suni cale ganesu manāi // 157 //

cale samīra bega haya hā̃ke / nāghata sarita saila bana bā̃ke //

hr̥dayã socu baḷa kachu na sohāī / asa jānahiṃ jiyã jāũ uḷāī //

eka nimeṣa barasa sama jāī / ehi bidhi bharata nagara niarāī //

asaguna hohiṃ nagara paiṭhārā / raṭahiṃ kubhā̃ti kukheta karārā //

khara siāra bolahiṃ pratikūlā / suni suni hoi bharata mana sūlā //

śrīhata sara saritā bana bāgā / nagaru biseṣi bhayāvanu lāgā //

khaga mr̥ga haya gaya jāhiṃ na joe / rāma biyoga kuroga bigoe //

nagara nāri nara nipaṭa dukhārī / manahũ sabanhi saba saṃpati hārī //

do. purajana milihiṃ na kahahiṃ kachu gavãhiṃ johārahiṃ jāhiṃ /

bharata kusala pū̃chi na sakahiṃ bhaya biṣāda mana māhiṃ // 158 //

hāṭa bāṭa nahiṃ jāi nihārī / janu pura dahã disi lāgi davārī //

āvata suta suni kaikayanaṃdini / haraṣī rabikula jalaruha caṃdini //

saji āratī mudita uṭhi dhāī / dvārehiṃ bheṃṭi bhavana lei āī //

bharata dukhita parivāru nihārā / mānahũ tuhina banaja banu mārā //

kaikeī haraṣita ehi bhā̃ti / manahũ mudita dava lāi kirātī //

sutahi sasoca dekhi manu māreṃ / pū̃chati naihara kusala hamāreṃ //

sakala kusala kahi bharata sunāī / pū̃chī nija kula kusala bhalāī //

kahu kahã tāta kahā̃ saba mātā / kahã siya rāma lakhana priya bhrātā //

do. suni suta bacana sanehamaya kapaṭa nīra bhari naina /

bharata śravana mana sūla sama pāpini bolī baina // 159 //

tāta bāta maiṃ sakala sãvārī / bhai maṃtharā sahāya bicārī //

kachuka kāja bidhi bīca bigāreu / bhūpati surapati pura pagu dhāreu //

sunata bharatu bhae bibasa biṣādā / janu sahameu kari kehari nādā //

tāta tāta hā tāta pukārī / pare bhūmitala byākula bhārī //

calata na dekhana pāya_ũ tohī / tāta na rāmahi sauṃpehu mohī //

bahuri dhīra dhari uṭhe sãbhārī / kahu pitu marana hetu mahatārī //

suni suta bacana kahati kaikeī / maramu pā̃chi janu māhura deī //

ādihu teṃ saba āpani karanī / kuṭila kaṭhora mudita mana baranī //

do. bharatahi bisareu pitu marana sunata rāma bana gaunu /

hetu apanapa_u jāni jiyã thakita rahe dhari maunu // 160 //

bikala biloki sutahi samujhāvati / manahũ jare para lonu lagāvati //

tāta rāu nahiṃ soce jogū / biḷha_i sukr̥ta jasu kīnheu bhogū //

jīvata sakala janama phala pāe / aṃta amarapati sadana sidhāe //

asa anumāni soca pariharahū / sahita samāja rāja pura karahū //

suni suṭhi sahameu rājakumārū / pākeṃ chata janu lāga ãgārū //

dhīraja dhari bhari lehiṃ usāsā / pāpani sabahi bhā̃ti kula nāsā //

jauṃ pai kuruci rahī ati tohī / janamata kāhe na māre mohī //

peḷa kāṭi taiṃ pāla_u sīṃcā / mīna jiana niti bāri ulīcā //

do. haṃsabaṃsu dasarathu janaku rāma lakhana se bhāi /

jananī tū̃ jananī bhaī bidhi sana kachu na basāi // 161 //

jaba taiṃ kumati kumata jiyã ṭhayaū / khaṃḍa khaṃḍa hoi hrada_u na gayaū //

bara māgata mana bha_i nahiṃ pīrā / gari na jīha muhã pareu na kīrā //

bhūpã pratīta tori kimi kīnhī / marana kāla bidhi mati hari līnhī //

bidhihũ na nāri hr̥daya gati jānī / sakala kapaṭa agha avaguna khānī //

sarala susīla dharama rata rāū / so kimi jānai tīya subhāū //

asa ko jīva jaṃtu jaga māhīṃ / jehi raghunātha prānapriya nāhīṃ //

bhe ati ahita rāmu teu tohī / ko tū ahasi satya kahu mohī //

jo hasi so hasi muhã masi lāī / ā̃khi oṭa uṭhi baiṭhahiṃ jāī //

do. rāma birodhī hr̥daya teṃ pragaṭa kīnha bidhi mohi /

mo samāna ko pātakī bādi kaha_ũ kachu tohi // 162 //

suni satrughuna mātu kuṭilāī / jarahiṃ gāta risa kachu na basāī //

tehi avasara kubarī tahã āī / basana bibhūṣana bibidha banāī //

lakhi risa bhareu lakhana laghu bhāī / barata anala ghr̥ta āhuti pāī //

humagi lāta taki kūbara mārā / pari muha bhara mahi karata pukārā //

kūbara ṭūṭeu phūṭa kapārū / dalita dasana mukha rudhira pracārū //

āha da_ia maiṃ kāha nasāvā / karata nīka phalu ana_isa pāvā //

suni ripuhana lakhi nakha sikha khoṭī / lage ghasīṭana dhari dhari jhoṃṭī //

bharata dayānidhi dīnhi chaḷāī / kausalyā pahiṃ ge dou bhāī //

do. malina basana bibarana bikala kr̥sa sarīra dukha bhāra /

kanaka kalapa bara beli bana mānahũ hanī tusāra // 163 //

bharatahi dekhi mātu uṭhi dhāī / muruchita avani parī jha_ĩ āī //

dekhata bharatu bikala bhae bhārī / pare carana tana dasā bisārī //

mātu tāta kahã dehi dekhāī / kahã siya rāmu lakhanu dou bhāī //

kaika_i kata janamī jaga mājhā / jauṃ janami ta bha_i kāhe na bā̃jhā //

kula kalaṃku jehiṃ janameu mohī / apajasa bhājana priyajana drohī //

ko tibhuvana mohi sarisa abhāgī / gati asi tori mātu jehi lāgī //

pitu surapura bana raghubara ketū / maiṃ kevala saba anaratha hetu //

dhiga mohi bhaya_ũ benu bana āgī / dusaha dāha dukha dūṣana bhāgī //

do. mātu bharata ke bacana mr̥du suni suni uṭhī sãbhāri //

lie uṭhāi lagāi ura locana mocati bāri // 164 //

sarala subhāya māyã hiyã lāe / ati hita manahũ rāma phiri āe //

bheṃṭeu bahuri lakhana laghu bhāī / soku sanehu na hr̥dayã samāī //

dekhi subhāu kahata sabu koī / rāma mātu asa kāhe na hoī //

mātā̃ bharatu goda baiṭhāre / ā̃su pauṃchi mr̥du bacana ucāre //

ajahũ baccha bali dhīraja dharahū / kusama_u samujhi soka pariharahū //

jani mānahu hiyã hāni galānī / kāla karama gati aghaṭita jāni //

kāhuhi dosu dehu jani tātā / bhā mohi saba bidhi bāma bidhātā //

jo etehũ dukha mohi jiāvā / ajahũ ko jāna_i kā tehi bhāvā //

do. pitu āyasa bhūṣana basana tāta taje raghubīra /

bisama_u haraṣu na hr̥dayã kachu pahire balakala cīra / 165 //

mukha prasanna mana raṃga na roṣū / saba kara saba bidhi kari paritoṣū //

cale bipina suni siya sãga lāgī / raha_i na rāma carana anurāgī //

sunatahiṃ lakhanu cale uṭhi sāthā / rahahiṃ na jatana kie raghunāthā //

taba raghupati sabahī siru nāī / cale saṃga siya aru laghu bhāī //

rāmu lakhanu siya banahi sidhāe / ga_iũ na saṃga na prāna paṭhāe //

yahu sabu bhā inha ā̃khinha āgeṃ / ta_u na tajā tanu jīva abhāgeṃ //

mohi na lāja nija nehu nihārī / rāma sarisa suta maiṃ mahatārī //

jiai marai bhala bhūpati jānā / mora hr̥daya sata kulisa samānā //

do. kausalyā ke bacana suni bharata sahita ranivāsa /

byākula bilapata rājagr̥ha mānahũ soka nevāsu // 166 //

bilapahiṃ bikala bharata dou bhāī / kausalyā̃ lie hr̥dayã lagāī //

bhā̃ti aneka bharatu samujhāe / kahi bibekamaya bacana sunāe //

bharatahũ mātu sakala samujhāīṃ / kahi purāna śruti kathā suhāīṃ //

chala bihīna suci sarala subānī / bole bharata jori juga pānī //

je agha mātu pitā suta māreṃ / gāi goṭha mahisura pura jāreṃ //

je agha tiya bālaka badha kīnheṃ / mīta mahīpati māhura dīnheṃ //

je pātaka upapātaka ahahīṃ / karama bacana mana bhava kabi kahahīṃ //

te pātaka mohi hohũ bidhātā / jauṃ yahu hoi mora mata mātā //

do. je parihari hari hara carana bhajahiṃ bhūtagana ghora /

tehi ka_i gati mohi deu bidhi jauṃ jananī mata mora // 167 //

becahiṃ bedu dharamu duhi lehīṃ / pisuna parāya pāpa kahi dehīṃ //

kapaṭī kuṭila kalahapriya krodhī / beda bidūṣaka bisva birodhī //

lobhī laṃpaṭa lolupacārā / je tākahiṃ paradhanu paradārā //

pāvauṃ maiṃ tinha ke gati ghorā / jauṃ jananī yahu saṃmata morā //

je nahiṃ sādhusaṃga anurāge / paramāratha patha bimukha abhāge //

je na bhajahiṃ hari naratanu pāī / jinhahi na hari hara sujasu sohāī //

taji śrutipaṃthu bāma patha calahīṃ / baṃcaka biraci beṣa jagu chalahīṃ //

tinha kai gati mohi saṃkara deū / jananī jauṃ yahu jānauṃ bheū //

do. mātu bharata ke bacana suni sā̃ce sarala subhāyã /

kahati rāma priya tāta tumha sadā bacana mana kāyã // 168 //

rāma prānahu teṃ prāna tumhāre / tumha raghupatihi prānahu teṃ pyāre //

bidhu biṣa cavai stravai himu āgī / hoi bāricara bāri birāgī //

bhaẽ gyānu baru miṭai na mohū / tumha rāmahi pratikūla na hohū //

mata tumhāra yahu jo jaga kahahīṃ / so sapanehũ sukha sugati na lahahīṃ //

asa kahi mātu bharatu hiyã lāe / thana paya stravahiṃ nayana jala chāe //

karata bilāpa bahuta yahi bhā̃tī / baiṭhehiṃ bīti ga_i saba rātī //

bāmadeu basiṣṭha taba āe / saciva mahājana sakala bolāe //

muni bahu bhā̃ti bharata upadese / kahi paramāratha bacana sudese //

do. tāta hr̥dayã dhīraju dharahu karahu jo avasara āju /

uṭhe bharata gura bacana suni karana kaheu sabu sāju // 169 //

nr̥patanu beda bidita anhavāvā / parama bicitra bimānu banāvā //

gahi pada bharata mātu saba rākhī / rahīṃ rāni darasana abhilāṣī //

caṃdana agara bhāra bahu āe / amita aneka sugaṃdha suhāe //

saraju tīra raci citā banāī / janu surapura sopāna suhāī //

ehi bidhi dāha kriyā saba kīnhī / bidhivata nhāi tilāṃjuli dīnhī //

sodhi sumr̥ti saba beda purānā / kīnha bharata dasagāta bidhānā //

jahã jasa munibara āyasu dīnhā / tahã tasa sahasa bhā̃ti sabu kīnhā //

bhae bisuddha die saba dānā / dhenu bāji gaja bāhana nānā //

do. siṃghāsana bhūṣana basana anna dharani dhana dhāma /

die bharata lahi bhūmisura bhe paripūrana kāma // 170 //

pitu hita bharata kīnhi jasi karanī / so mukha lākha jāi nahiṃ baranī //

sudinu sodhi munibara taba āe / saciva mahājana sakala bolāe //

baiṭhe rājasabhā̃ saba jāī / paṭhae boli bharata dou bhāī //

bharatu basiṣṭha nikaṭa baiṭhāre / nīti dharamamaya bacana ucāre //

prathama kathā saba munibara baranī / kaika_i kuṭila kīnhi jasi karanī //

bhūpa dharamabratu satya sarāhā / jehiṃ tanu parihari premu nibāhā //

kahata rāma guna sīla subhāū / sajala nayana pulakeu munirāū //

bahuri lakhana siya prīti bakhānī / soka saneha magana muni gyānī //

do. sunahu bharata bhāvī prabala bilakhi kaheu muninātha /

hāni lābhu jīvana maranu jasu apajasu bidhi hātha // 171 //

asa bicāri kehi deia dosū / byaratha kāhi para kījia rosū //

tāta bicāru kehi karahu mana māhīṃ / soca jogu dasarathu nr̥pu nāhīṃ //

socia bipra jo beda bihīnā / taji nija dharamu biṣaya layalīnā //

socia nr̥pati jo nīti na jānā / jehi na prajā priya prāna samānā //

socia bayasu kr̥pana dhanavānū / jo na atithi siva bhagati sujānū //

socia sūdru bipra avamānī / mukhara mānapriya gyāna gumānī //

socia puni pati baṃcaka nārī / kuṭila kalahapriya icchācārī //

socia baṭu nija bratu pariharaī / jo nahiṃ gura āyasu anusaraī //

do. socia gr̥hī jo moha basa kara_i karama patha tyāga /

socia jati praṃpaca rata bigata bibeka birāga // 172 //

baikhānasa soi socai jogu / tapu bihāi jehi bhāva_i bhogū //

socia pisuna akārana krodhī / janani janaka gura baṃdhu birodhī //

saba bidhi socia para apakārī / nija tanu poṣaka niradaya bhārī //

socanīya sabahi bidhi soī / jo na chāḷi chalu hari jana hoī //

socanīya nahiṃ kosalarāū / bhuvana cāridasa pragaṭa prabhāū //

bhaya_u na aha_i na aba honihārā / bhūpa bharata jasa pitā tumhārā //

bidhi hari haru surapati disināthā / baranahiṃ saba dasaratha guna gāthā //

do. kahahu tāta kehi bhā̃ti kou karihi baḷāī tāsu /

rāma lakhana tumha satruhana sarisa suana suci jāsu // 173 //

saba prakāra bhūpati baḷabhāgī / bādi biṣādu karia tehi lāgī //

yahu suni samujhi socu pariharahū / sira dhari rāja rajāyasu karahū //

rā̃ya rājapadu tumha kahũ dīnhā / pitā bacanu phura cāhia kīnhā //

taje rāmu jehiṃ bacanahi lāgī / tanu parihareu rāma birahāgī //

nr̥pahi bacana priya nahiṃ priya prānā / karahu tāta pitu bacana pravānā //

karahu sīsa dhari bhūpa rajāī / ha_i tumha kahã saba bhā̃ti bhalāī //

parasurāma pitu agyā rākhī / mārī mātu loka saba sākhī //

tanaya jajātihi jaubanu dayaū / pitu agyā̃ agha ajasu na bhayaū //

do. anucita ucita bicāru taji je pālahiṃ pitu baina /

te bhājana sukha sujasa ke basahiṃ amarapati aina // 174 //

avasi naresa bacana phura karahū / pālahu prajā soku pariharahū //

surapura nr̥pa pāihi paritoṣū / tumha kahũ sukr̥ta sujasu nahiṃ doṣū //

beda bidita saṃmata sabahī kā / jehi pitu dei so pāva_i ṭīkā //

karahu rāju pariharahu galānī / mānahu mora bacana hita jānī //

suni sukhu lahaba rāma baidehīṃ / anucita kahaba na paṃḍita kehīṃ //

kausalyādi sakala mahatārīṃ / teu prajā sukha hohiṃ sukhārīṃ //

parama tumhāra rāma kara jānihi / so saba bidhi tumha sana bhala mānihi //

sauṃpehu rāju rāma kai āẽ / sevā karehu saneha suhāẽ //

do. kījia gura āyasu avasi kahahiṃ saciva kara jori /

raghupati āẽ ucita jasa tasa taba karaba bahori // 175 //

kausalyā dhari dhīraju kahaī / pūta pathya gura āyasu ahaī //

so ādaria karia hita mānī / tajia biṣādu kāla gati jānī //

bana raghupati surapati naranāhū / tumha ehi bhā̃ti tāta kadarāhū //

parijana prajā saciva saba aṃbā / tumhahī suta saba kahã avalaṃbā //

lakhi bidhi bāma kālu kaṭhināī / dhīraju dharahu mātu bali jāī //

sira dhari gura āyasu anusarahū / prajā pāli parijana dukhu harahū //

gura ke bacana saciva abhinaṃdanu / sune bharata hiya hita janu caṃdanu //

sunī bahori mātu mr̥du bānī / sīla saneha sarala rasa sānī //

chaṃ. sānī sarala rasa mātu bānī suni bharata byākula bhae /

locana saroruha stravata sīṃcata biraha ura aṃkura nae //

so dasā dekhata samaya tehi bisarī sabahi sudhi deha kī /

tulasī sarāhata sakala sādara sīvã sahaja saneha kī //

so. bharatu kamala kara jori dhīra dhuraṃdhara dhīra dhari /

bacana amiã janu bori deta ucita uttara sabahi // 176 //

māsapārāyaṇa, aṭhārahavā̃ viśrāma

mohi upadesu dīnha gura nīkā / prajā saciva saṃmata sabahī kā //

mātu ucita dhari āyasu dīnhā / avasi sīsa dhari cāha_ũ kīnhā //

gura pitu mātu svāmi hita bānī / suni mana mudita karia bhali jānī //

ucita ki anucita kiẽ bicārū / dharamu jāi sira pātaka bhārū //

tumha tau dehu sarala sikha soī / jo ācarata mora bhala hoī //

jadyapi yaha samujhata ha_ũ nīkeṃ / tadapi hota paritoṣu na jī keṃ //

aba tumha binaya mori suni lehū / mohi anuharata sikhāvanu dehū //

ūtaru deũ chamaba aparādhū / dukhita doṣa guna ganahiṃ na sādhū //

do. pitu surapura siya rāmu bana karana kahahu mohi rāju /

ehi teṃ jānahu mora hita kai āpana baḷa kāju // 177 //

hita hamāra siyapati sevakāī / so hari līnha mātu kuṭilāī //

maiṃ anumāni dīkha mana māhīṃ / āna upāyã mora hita nāhīṃ //

soka samāju rāju kehi lekheṃ / lakhana rāma siya binu pada dekheṃ //

bādi basana binu bhūṣana bhārū / bādi birati binu brahma bicārū //

saruja sarīra bādi bahu bhogā / binu haribhagati jāyã japa jogā //

jāyã jīva binu deha suhāī / bādi mora sabu binu raghurāī //

jāũ rāma pahiṃ āyasu dehū / ekahiṃ ā̃ka mora hita ehū //

mohi nr̥pa kari bhala āpana cahahū / sou saneha jaḷatā basa kahahū //

do. kaikeī sua kuṭilamati rāma bimukha gatalāja /

tumha cāhata sukhu mohabasa mohi se adhama keṃ rāja // 178 //

kaha_ũ sā̃cu saba suni patiāhū / cāhia dharamasīla naranāhū //

mohi rāju haṭhi deihahu jabahīṃ / rasā rasātala jāihi tabahīṃ //

mohi samāna ko pāpa nivāsū / jehi lagi sīya rāma banabāsū //

rāyã rāma kahũ kānanu dīnhā / bichurata gamanu amarapura kīnhā //

maiṃ saṭhu saba anaratha kara hetū / baiṭha bāta saba suna_ũ sacetū //

binu raghubīra biloki abāsū / rahe prāna sahi jaga upahāsū //

rāma punīta biṣaya rasa rūkhe / lolupa bhūmi bhoga ke bhūkhe //

kahã lagi kahauṃ hr̥daya kaṭhināī / nidari kulisu jehiṃ lahī baḷāī //

do. kārana teṃ kāraju kaṭhina hoi dosu nahi mora /

kulisa asthi teṃ upala teṃ loha karāla kaṭhora // 179 //

kaikeī bhava tanu anurāge / pā̃vara prāna aghāi abhāge //

jauṃ priya birahã prāna priya lāge / dekhaba sunaba bahuta aba āge //

lakhana rāma siya kahũ banu dīnhā / paṭha_i amarapura pati hita kīnhā //

līnha bidhavapana apajasu āpū / dīnheu prajahi soku saṃtāpū //

mohi dīnha sukhu sujasu surājū / kīnha kaikeīṃ saba kara kājū //

ehi teṃ mora kāha aba nīkā / tehi para dena kahahu tumha ṭīkā //

kaikaī jaṭhara janami jaga māhīṃ / yaha mohi kahã kachu anucita nāhīṃ //

mori bāta saba bidhihiṃ banāī / prajā pā̃ca kata karahu sahāī //

do. graha grahīta puni bāta basa tehi puni bīchī māra /

tehi piāia bārunī kahahu kāha upacāra // 180 //

kaika_i suana jogu jaga joī / catura biraṃci dīnha mohi soī //

dasaratha tanaya rāma laghu bhāī / dīnhi mohi bidhi bādi baḷāī //

tumha saba kahahu kaḷhāvana ṭīkā / rāya rajāyasu saba kahã nīkā //

utaru deũ kehi bidhi kehi kehī / kahahu sukhena jathā ruci jehī //

mohi kumātu sameta bihāī / kahahu kahihi ke kīnha bhalāī //

mo binu ko sacarācara māhīṃ / jehi siya rāmu prānapriya nāhīṃ //

parama hāni saba kahã baḷa lāhū / adinu mora nahi dūṣana kāhū //

saṃsaya sīla prema basa ahahū / sabui ucita saba jo kachu kahahū //

do. rāma mātu suṭhi saralacita mo para premu biseṣi /

kaha_i subhāya saneha basa mori dīnatā dekhi // 181 /

gura bibeka sāgara jagu jānā / jinhahi bisva kara badara samānā //

mo kahã tilaka sāja saja soū / bhaẽ bidhi bimukha bimukha sabu koū //

parihari rāmu sīya jaga māhīṃ / kou na kahihi mora mata nāhīṃ //

so maiṃ sunaba sahaba sukhu mānī / aṃtahũ kīca tahā̃ jahã pānī //

ḍaru na mohi jaga kahihi ki pocū / paralokahu kara nāhina socū //

eka_i ura basa dusaha davārī / mohi lagi bhe siya rāmu dukhārī //

jīvana lāhu lakhana bhala pāvā / sabu taji rāma carana manu lāvā //

mora janama raghubara bana lāgī / jhūṭha kāha pachitāũ abhāgī //

do. āpani dāruna dīnatā kaha_ũ sabahi siru nāi /

dekheṃ binu raghunātha pada jiya kai jarani na jāi // 182 //

āna upāu mohi nahi sūjhā / ko jiya kai raghubara binu būjhā //

ekahiṃ ā̃ka iha_i mana māhīṃ / prātakāla caliha_ũ prabhu pāhīṃ //

jadyapi maiṃ anabhala aparādhī / bhai mohi kārana sakala upādhī //

tadapi sarana sanamukha mohi dekhī / chami saba karihahiṃ kr̥pā biseṣī //

sīla sakuca suṭhi sarala subhāū / kr̥pā saneha sadana raghurāū //

arihuka anabhala kīnha na rāmā / maiṃ sisu sevaka jadyapi bāmā //

tumha pai pā̃ca mora bhala mānī / āyasu āsiṣa dehu subānī //

jehiṃ suni binaya mohi janu jānī / āvahiṃ bahuri rāmu rajadhānī //

do. jadyapi janamu kumātu teṃ maiṃ saṭhu sadā sadosa /

āpana jāni na tyāgihahiṃ mohi raghubīra bharosa // 183 //

bharata bacana saba kahã priya lāge / rāma saneha sudhā̃ janu pāge //

loga biyoga biṣama biṣa dāge / maṃtra sabīja sunata janu jāge //

mātu saciva gura pura nara nārī / sakala sanehã bikala bhae bhārī //

bharatahi kahahi sarāhi sarāhī / rāma prema mūrati tanu āhī //

tāta bharata asa kāhe na kahahū / prāna samāna rāma priya ahahū //

jo pāvãru apanī jaḷatāī / tumhahi sugāi mātu kuṭilāī //

so saṭhu koṭika puruṣa sametā / basihi kalapa sata naraka niketā //

ahi agha avaguna nahi mani gahaī / hara_i garala dukha dārida dahaī //

do. avasi calia bana rāmu jahã bharata maṃtru bhala kīnha /

soka siṃdhu būḷata sabahi tumha avalaṃbanu dīnha // 184 //

bhā saba keṃ mana modu na thorā / janu ghana dhuni suni cātaka morā //

calata prāta lakhi nirana_u nīke / bharatu prānapriya bhe sabahī ke //

munihi baṃdi bharatahi siru nāī / cale sakala ghara bidā karāī //

dhanya bharata jīvanu jaga māhīṃ / sīlu sanehu sarāhata jāhīṃ //

kahahi parasapara bhā baḷa kājū / sakala calai kara sājahiṃ sājū //

jehi rākhahiṃ rahu ghara rakhavārī / so jāna_i janu garadani mārī //

kou kaha rahana kahia nahiṃ kāhū / ko na caha_i jaga jīvana lāhū //

do. jara_u so saṃpati sadana sukhu suhada mātu pitu bhāi /

sanamukha hota jo rāma pada karai na sahasa sahāi // 185 //

ghara ghara sājahiṃ bāhana nānā / haraṣu hr̥dayã parabhāta payānā //

bharata jāi ghara kīnha bicārū / nagaru bāji gaja bhavana bhãḍārū //

saṃpati saba raghupati kai āhī / jau binu jatana calauṃ taji tāhī //

tau parināma na mori bhalāī / pāpa siromani sāĩ dohāī //

kara_i svāmi hita sevaku soī / dūṣana koṭi dei kina koī //

asa bicāri suci sevaka bole / je sapanehũ nija dharama na ḍole //

kahi sabu maramu dharamu bhala bhāṣā / jo jehi lāyaka so tehiṃ rākhā //

kari sabu jatanu rākhi rakhavāre / rāma mātu pahiṃ bharatu sidhāre //

do. ārata jananī jāni saba bharata saneha sujāna /

kaheu banāvana pālakīṃ sajana sukhāsana jāna // 186 //

cakka cakki jimi pura nara nārī / cahata prāta ura ārata bhārī //

jāgata saba nisi bhaya_u bihānā / bharata bolāe saciva sujānā //

kaheu lehu sabu tilaka samājū / banahiṃ deba muni rāmahiṃ rājū //

begi calahu suni saciva johāre / turata turaga ratha nāga sãvāre //

aruṃdhatī aru agini samāū / ratha caḷhi cale prathama munirāū //

bipra br̥ṃda caḷhi bāhana nānā / cale sakala tapa teja nidhānā //

nagara loga saba saji saji jānā / citrakūṭa kahã kīnha payānā //

sibikā subhaga na jāhiṃ bakhānī / caḷhi caḷhi calata bhaī saba rānī //

do. sauṃpi nagara suci sevakani sādara sakala calāi /

sumiri rāma siya carana taba cale bharata dou bhāi // 187 //

rāma darasa basa saba nara nārī / janu kari karini cale taki bārī //

bana siya rāmu samujhi mana māhīṃ / sānuja bharata payādehiṃ jāhīṃ //

dekhi sanehu loga anurāge / utari cale haya gaya ratha tyāge //

jāi samīpa rākhi nija ḍolī / rāma mātu mr̥du bānī bolī //

tāta caḷhahu ratha bali mahatārī / hoihi priya parivāru dukhārī //

tumhareṃ calata calihi sabu logū / sakala soka kr̥sa nahiṃ maga jogū //

sira dhari bacana carana siru nāī / ratha caḷhi calata bhae dou bhāī //

tamasā prathama divasa kari bāsū / dūsara gomati tīra nivāsū //

do. paya ahāra phala asana eka nisi bhojana eka loga /

karata rāma hita nema brata parihari bhūṣana bhoga // 188 //

saī tīra basi cale bihāne / sr̥ṃgaberapura saba niarāne //

samācāra saba sune niṣādā / hr̥dayã bicāra kara_i sabiṣādā //

kārana kavana bharatu bana jāhīṃ / hai kachu kapaṭa bhāu mana māhīṃ //

jauṃ pai jiyã na hoti kuṭilāī / tau kata līnha saṃga kaṭakāī //

jānahiṃ sānuja rāmahi mārī / kara_ũ akaṃṭaka rāju sukhārī //

bharata na rājanīti ura ānī / taba kalaṃku aba jīvana hānī //

sakala surāsura jurahiṃ jujhārā / rāmahi samara na jītanihārā //

kā ācaraju bharatu asa karahīṃ / nahiṃ biṣa beli amia phala pharahīṃ //

do. asa bicāri guhã gyāti sana kaheu sajaga saba hohu /

hathavā̃sahu borahu tarani kījia ghāṭārohu // 189 //

hohu sãjoila rokahu ghāṭā / ṭhāṭahu sakala marai ke ṭhāṭā //

sanamukha loha bharata sana leū̃ / jiata na surasari utarana deū̃ //

samara maranu puni surasari tīrā / rāma kāju chanabhaṃgu sarīrā //

bharata bhāi nr̥pu mai jana nīcū / baḷeṃ bhāga asi pāia mīcū //

svāmi kāja kariha_ũ rana rārī / jasa dhavaliha_ũ bhuvana dasa cārī //

taja_ũ prāna raghunātha nihoreṃ / duhū̃ hātha muda modaka moreṃ //

sādhu samāja na jākara lekhā / rāma bhagata mahũ jāsu na rekhā //

jāyã jiata jaga so mahi bhārū / jananī jaubana biṭapa kuṭhārū //

do. bigata biṣāda niṣādapati sabahi baḷhāi uchāhu /

sumiri rāma māgeu turata tarakasa dhanuṣa sanāhu // 190 //

begahu bhāihu sajahu sãjoū / suni rajāi kadarāi na koū //

bhalehiṃ nātha saba kahahiṃ saharaṣā / ekahiṃ eka baḷhāva_i karaṣā //

cale niṣāda johāri johārī / sūra sakala rana rūca_i rārī //

sumiri rāma pada paṃkaja panahīṃ / bhāthīṃ bā̃dhi caḷhāinhi dhanahīṃ //

ãgarī pahiri kū̃ḷi sira dharahīṃ / pharasā bā̃sa sela sama karahīṃ //

eka kusala ati oḷana khā̃ḷe / kūdahi gagana manahũ chiti chā̃ḷe //

nija nija sāju samāju banāī / guha rāutahi johāre jāī //

dekhi subhaṭa saba lāyaka jāne / lai lai nāma sakala sanamāne //

do. bhāihu lāvahu dhokha jani āju kāja baḷa mohi /

suni saroṣa bole subhaṭa bīra adhīra na hohi // 191 //

rāma pratāpa nātha bala tore / karahiṃ kaṭaku binu bhaṭa binu ghore //

jīvata pāu na pācheṃ dharahīṃ / ruṃḍa muṃḍamaya medini karahīṃ //

dīkha niṣādanātha bhala ṭolū / kaheu bajāu jujhāū ḍholū //

etanā kahata chīṃka bha_i bā̃e / kaheu sagunianha kheta suhāe //

būḷhu eku kaha saguna bicārī / bharatahi milia na hoihi rārī //

rāmahi bharatu manāvana jāhīṃ / saguna kaha_i asa bigrahu nāhīṃ //

suni guha kaha_i nīka kaha būḷhā / sahasā kari pachitāhiṃ bimūḷhā //

bharata subhāu sīlu binu būjheṃ / baḷi hita hāni jāni binu jūjheṃ //

do. gahahu ghāṭa bhaṭa samiṭi saba leũ marama mili jāi /

būjhi mitra ari madhya gati tasa taba kariha_ũ āi // 192 //

lakhana sanehu subhāyã suhāẽ / bairu prīti nahiṃ dura_ĩ durāẽ //

asa kahi bheṃṭa sãjovana lāge / kaṃda mūla phala khaga mr̥ga māge //

mīna pīna pāṭhīna purāne / bhari bhari bhāra kahāranha āne //

milana sāju saji milana sidhāe / maṃgala mūla saguna subha pāe //

dekhi dūri teṃ kahi nija nāmū / kīnha munīsahi daṃḍa pranāmū //

jāni rāmapriya dīnhi asīsā / bharatahi kaheu bujhāi munīsā //

rāma sakhā suni saṃdanu tyāgā / cale utari umagata anurāgā //

gāũ jāti guhã nāũ sunāī / kīnha johāru mātha mahi lāī //

do. karata daṃḍavata dekhi tehi bharata līnha ura lāi /

manahũ lakhana sana bheṃṭa bha_i prema na hr̥dayã samāi // 193 //

bheṃṭata bharatu tāhi ati prītī / loga sihāhiṃ prema kai rītī //

dhanya dhanya dhuni maṃgala mūlā / sura sarāhi tehi barisahiṃ phūlā //

loka beda saba bhā̃tihiṃ nīcā / jāsu chā̃ha chui leia sīṃcā //

tehi bhari aṃka rāma laghu bhrātā / milata pulaka paripūrita gātā //

rāma rāma kahi je jamuhāhīṃ / tinhahi na pāpa puṃja samuhāhīṃ //

yaha tau rāma lāi ura līnhā / kula sameta jagu pāvana kīnhā //

karamanāsa jalu surasari paraī / tehi ko kahahu sīsa nahiṃ dharaī //

ulaṭā nāmu japata jagu jānā / bālamīki bhae brahma samānā //

do. svapaca sabara khasa jamana jaḷa pāvãra kola kirāta /

rāmu kahata pāvana parama hota bhuvana bikhyāta // 194 //

nahiṃ aciraju juga juga cali āī / kehi na dīnhi raghubīra baḷāī //

rāma nāma mahimā sura kahahīṃ / suni suni avadhaloga sukhu lahahīṃ //

rāmasakhahi mili bharata sapremā / pū̃chī kusala sumaṃgala khemā //

dekhi bharata kara sīla sanehū / bhā niṣāda tehi samaya bidehū //

sakuca sanehu modu mana bāḷhā / bharatahi citavata ekaṭaka ṭhāḷhā //

dhari dhīraju pada baṃdi bahorī / binaya saprema karata kara jorī //

kusala mūla pada paṃkaja pekhī / maiṃ tihũ kāla kusala nija lekhī //

aba prabhu parama anugraha toreṃ / sahita koṭi kula maṃgala moreṃ //

do. samujhi mori karatūti kulu prabhu mahimā jiyã joi /

jo na bhaja_i raghubīra pada jaga bidhi baṃcita soi // 195 //

kapaṭī kāyara kumati kujātī / loka beda bāhera saba bhā̃tī //

rāma kīnha āpana jabahī teṃ / bhaya_ũ bhuvana bhūṣana tabahī teṃ //

dekhi prīti suni binaya suhāī / mileu bahori bharata laghu bhāī //

kahi niṣāda nija nāma subānīṃ / sādara sakala johārīṃ rānīṃ //

jāni lakhana sama dehiṃ asīsā / jiahu sukhī saya lākha barīsā //

nirakhi niṣādu nagara nara nārī / bhae sukhī janu lakhanu nihārī //

kahahiṃ laheu ehiṃ jīvana lāhū / bheṃṭeu rāmabhadra bhari bāhū //

suni niṣādu nija bhāga baḷāī / pramudita mana la_i caleu levāī //

do. sanakāre sevaka sakala cale svāmi rukha pāi /

ghara taru tara sara bāga bana bāsa banāenhi jāi // 196 //

sr̥ṃgaberapura bharata dīkha jaba / bhe sanehã saba aṃga sithila taba //

sohata diẽ niṣādahi lāgū / janu tanu dhareṃ binaya anurāgū //

ehi bidhi bharata senu sabu saṃgā / dīkhi jāi jaga pāvani gaṃgā //

rāmaghāṭa kahã kīnha pranāmū / bhā manu maganu mile janu rāmū //

karahiṃ pranāma nagara nara nārī / mudita brahmamaya bāri nihārī //

kari majjanu māgahiṃ kara jorī / rāmacaṃdra pada prīti na thorī //

bharata kaheu surasari tava renū / sakala sukhada sevaka suradhenū //

jori pāni bara māga_ũ ehū / sīya rāma pada sahaja sanehū //

do. ehi bidhi majjanu bharatu kari gura anusāsana pāi /

mātu nahānīṃ jāni saba ḍerā cale lavāi // 197 //

jahã tahã loganha ḍerā kīnhā / bharata sodhu sabahī kara līnhā //

sura sevā kari āyasu pāī / rāma mātu pahiṃ ge dou bhāī //

carana cā̃pi kahi kahi mr̥du bānī / jananīṃ sakala bharata sanamānī //

bhāihi sauṃpi mātu sevakāī / āpu niṣādahi līnha bolāī //

cale sakhā kara soṃ kara joreṃ / sithila sarīra saneha na thoreṃ //

pū̃chata sakhahi so ṭhāũ dekhāū / neku nayana mana jarani juḷāū //

jahã siya rāmu lakhanu nisi soe / kahata bhare jala locana koe //

bharata bacana suni bhaya_u biṣādū / turata tahā̃ la_i gaya_u niṣādū //

do. jahã siṃsupā punīta tara raghubara kiya biśrāmu /

ati sanehã sādara bharata kīnheu daṃḍa pranāmu // 198 //

kusa sā̃tharīḹnihāri suhāī / kīnha pranāmu pradacchina jāī //

carana rekha raja ā̃khinha lāī / bana_i na kahata prīti adhikāī //

kanaka biṃdu dui cārika dekhe / rākhe sīsa sīya sama lekhe //

sajala bilocana hr̥dayã galānī / kahata sakhā sana bacana subānī //

śrīhata sīya birahã dutihīnā / jathā avadha nara nāri bilīnā //

pitā janaka deũ paṭatara kehī / karatala bhogu jogu jaga jehī //

sasura bhānukula bhānu bhuālū / jehi sihāta amarāvatipālū //

prānanāthu raghunātha gosāī / jo baḷa hota so rāma baḷāī //

do. pati devatā sutīya mani sīya sā̃tharī dekhi /

biharata hrada_u na hahari hara pabi teṃ kaṭhina biseṣi // 199 //

lālana jogu lakhana laghu lone / bhe na bhāi asa ahahiṃ na hone //

purajana priya pitu mātu dulāre / siya raghubarahi prānapiāre //

mr̥du mūrati sukumāra subhāū / tāta bāu tana lāga na kāū //

te bana sahahiṃ bipati saba bhā̃tī / nidare koṭi kulisa ehiṃ chātī //

rāma janami jagu kīnha ujāgara / rūpa sīla sukha saba guna sāgara //

purajana parijana gura pitu mātā / rāma subhāu sabahi sukhadātā //

bairiu rāma baḷāī karahīṃ / bolani milani binaya mana harahīṃ //

sārada koṭi koṭi sata seṣā / kari na sakahiṃ prabhu guna gana lekhā //

do. sukhasvarupa raghubaṃsamani maṃgala moda nidhāna /

te sovata kusa ḍāsi mahi bidhi gati ati balavāna // 200 //

rāma sunā dukhu kāna na kāū / jīvanataru jimi jogava_i rāū //

palaka nayana phani mani jehi bhā̃tī / jogavahiṃ janani sakala dina rātī //

te aba phirata bipina padacārī / kaṃda mūla phala phūla ahārī //

dhiga kaikeī amaṃgala mūlā / bha_isi prāna priyatama pratikūlā //

maiṃ dhiga dhiga agha udadhi abhāgī / sabu utapātu bhaya_u jehi lāgī //

kula kalaṃku kari sr̥jeu bidhātā̃ / sāĩdoha mohi kīnha kumātā̃ //

suni saprema samujhāva niṣādū / nātha karia kata bādi biṣādū //

rāma tumhahi priya tumha priya rāmahi / yaha nirajosu dosu bidhi bāmahi //

chaṃ. bidhi bāma kī karanī kaṭhina jeṃhiṃ mātu kīnhī bāvarī /

tehi rāti puni puni karahiṃ prabhu sādara sarahanā rāvarī //

tulasī na tumha so rāma prītamu kahatu hauṃ sauheṃ kiẽ /

parināma maṃgala jāni apane ānie dhīraju hiẽ //

so. aṃtarajāmī rāmu sakuca saprema kr̥pāyatana /

calia karia biśrāmu yaha bicāri dr̥ḷha āni mana // 201 //

sakhā bacana suni ura dhari dhīrā / bāsa cale sumirata raghubīrā //

yaha sudhi pāi nagara nara nārī / cale bilokana ārata bhārī //

paradakhinā kari karahiṃ pranāmā / dehiṃ kaika_ihi khori nikāmā //

bharī bhari bāri bilocana leṃhīṃ / bāma bidhātāhi dūṣana dehīṃ //

eka sarāhahiṃ bharata sanehū / kou kaha nr̥pati nibāheu nehū //

niṃdahiṃ āpu sarāhi niṣādahi / ko kahi saka_i bimoha biṣādahi //

ehi bidhi rāti logu sabu jāgā / bhā bhinusāra gudārā lāgā //

gurahi sunāvã caḷhāi suhāīṃ / naīṃ nāva saba mātu caḷhāīṃ //

daṃḍa cāri mahã bhā sabu pārā / utari bharata taba sabahi sãbhārā //

do. prātakriyā kari mātu pada baṃdi gurahi siru nāi /

āgeṃ kie niṣāda gana dīnheu kaṭaku calāi // 202 //

kiya_u niṣādanāthu aguāīṃ / mātu pālakīṃ sakala calāīṃ //

sātha bolāi bhāi laghu dīnhā / bipranha sahita gavanu gura kīnhā //

āpu surasarihi kīnha pranāmū / sumire lakhana sahita siya rāmū //

gavane bharata payodehiṃ pāe / kotala saṃga jāhiṃ ḍoriāe //

kahahiṃ susevaka bārahiṃ bārā / hoia nātha asva asavārā //

rāmu payodehi pāyã sidhāe / hama kahã ratha gaja bāji banāe //

sira bhara jāũ ucita asa morā / saba teṃ sevaka dharamu kaṭhorā //

dekhi bharata gati suni mr̥du bānī / saba sevaka gana garahiṃ galānī //

do. bharata tīsare pahara kahã kīnha prabesu prayāga /

kahata rāma siya rāma siya umagi umagi anurāga // 203 //

jhalakā jhalakata pāyanha kaiṃseṃ / paṃkaja kosa osa kana jaiseṃ //

bharata payādehiṃ āe ājū / bhaya_u dukhita suni sakala samājū //

khabari līnha saba loga nahāe / kīnha pranāmu tribenihiṃ āe //

sabidhi sitāsita nīra nahāne / die dāna mahisura sanamāne //

dekhata syāmala dhavala halore / pulaki sarīra bharata kara jore //

sakala kāma prada tīratharāū / beda bidita jaga pragaṭa prabhāū //

māga_ũ bhīkha tyāgi nija dharamū / ārata kāha na kara_i kukaramū //

asa jiyã jāni sujāna sudānī / saphala karahiṃ jaga jācaka bānī //

do. aratha na dharama na kāma ruci gati na caha_ũ nirabāna /

janama janama rati rāma pada yaha baradānu na āna // 204 //

jānahũ rāmu kuṭila kari mohī / loga kaha_u gura sāhiba drohī //

sītā rāma carana rati moreṃ / anudina baḷha_u anugraha toreṃ //

jaladu janama bhari surati bisāra_u / jācata jalu pabi pāhana ḍāra_u //

cātaku raṭani ghaṭeṃ ghaṭi jāī / baḷhe premu saba bhā̃ti bhalāī //

kanakahiṃ bāna caḷha_i jimi dāheṃ / timi priyatama pada nema nibāheṃ //

bharata bacana suni mājha tribenī / bha_i mr̥du bāni sumaṃgala denī //

tāta bharata tumha saba bidhi sādhū / rāma carana anurāga agādhū //

bāda galāni karahu mana māhīṃ / tumha sama rāmahi kou priya nāhīṃ //

do. tanu pulakeu hiyã haraṣu suni beni bacana anukūla /

bharata dhanya kahi dhanya sura haraṣita baraṣahiṃ phūla // 205 //

pramudita tīratharāja nivāsī / baikhānasa baṭu gr̥hī udāsī //

kahahiṃ parasapara mili dasa pā̃cā / bharata saneha sīlu suci sā̃cā //

sunata rāma guna grāma suhāe / bharadvāja munibara pahiṃ āe //

daṃḍa pranāmu karata muni dekhe / mūratimaṃta bhāgya nija lekhe //

dhāi uṭhāi lāi ura līnhe / dīnhi asīsa kr̥tāratha kīnhe //

āsanu dīnha nāi siru baiṭhe / cahata sakuca gr̥hã janu bhaji paiṭhe //

muni pū̃chaba kachu yaha baḷa socū / bole riṣi lakhi sīlu sãkocū //

sunahu bharata hama saba sudhi pāī / bidhi karataba para kichu na basāī //

do. tumha galāni jiyã jani karahu samujhī mātu karatūti /

tāta kaika_ihi dosu nahiṃ gaī girā mati dhūti // 206 //

yaha_u kahata bhala kahihi na koū / loku beda budha saṃmata doū //

tāta tumhāra bimala jasu gāī / pāihi loka_u bedu baḷāī //

loka beda saṃmata sabu kahaī / jehi pitu dei rāju so lahaī //

rāu satyabrata tumhahi bolāī / deta rāju sukhu dharamu baḷāī //

rāma gavanu bana anaratha mūlā / jo suni sakala bisva bha_i sūlā //

so bhāvī basa rāni ayānī / kari kucāli aṃtahũ pachitānī //

tahãũ tumhāra alapa aparādhū / kahai so adhama ayāna asādhū //

karatehu rāju ta tumhahi na doṣū / rāmahi hota sunata saṃtoṣū //

do. aba ati kīnhehu bharata bhala tumhahi ucita mata ehu /

sakala sumaṃgala mūla jaga raghubara carana sanehu // 207 //

so tumhāra dhanu jīvanu prānā / bhūribhāga ko tumhahi samānā //

yaha tamhāra ācaraju na tātā / dasaratha suana rāma priya bhrātā //

sunahu bharata raghubara mana māhīṃ / pema pātru tumha sama kou nāhīṃ //

lakhana rāma sītahi ati prītī / nisi saba tumhahi sarāhata bītī //

jānā maramu nahāta prayāgā / magana hohiṃ tumhareṃ anurāgā //

tumha para asa sanehu raghubara keṃ / sukha jīvana jaga jasa jaḷa nara keṃ //

yaha na adhika raghubīra baḷāī / pranata kuṭuṃba pāla raghurāī //

tumha tau bharata mora mata ehū / dhareṃ deha janu rāma sanehū //

do. tumha kahã bharata kalaṃka yaha hama saba kahã upadesu /

rāma bhagati rasa siddhi hita bhā yaha sama_u ganesu // 208 //

nava bidhu bimala tāta jasu torā / raghubara kiṃkara kumuda cakorā //

udita sadā ãtha_ihi kabahū̃ nā / ghaṭihi na jaga nabha dina dina dūnā //

koka tiloka prīti ati karihī / prabhu pratāpa rabi chabihi na harihī //

nisi dina sukhada sadā saba kāhū / grasihi na kaika_i karatabu rāhū //

pūrana rāma supema piyūṣā / gura avamāna doṣa nahiṃ dūṣā //

rāma bhagata aba amiã aghāhū̃ / kīnhehu sulabha sudhā basudhāhū̃ //

bhūpa bhagīratha surasari ānī / sumirata sakala suṃmagala khānī //

dasaratha guna gana barani na jāhīṃ / adhiku kahā jehi sama jaga nāhīṃ //

do. jāsu saneha sakoca basa rāma pragaṭa bhae āi //

je hara hiya nayanani kabahũ nirakhe nahīṃ aghāi // 209 //

kīrati bidhu tumha kīnha anūpā / jahã basa rāma pema mr̥garūpā //

tāta galāni karahu jiyã jāẽ / ḍarahu daridrahi pārasu pāẽ // //

sunahu bharata hama jhūṭha na kahahīṃ / udāsīna tāpasa bana rahahīṃ //

saba sādhana kara suphala suhāvā / lakhana rāma siya darasanu pāvā //

tehi phala kara phalu darasa tumhārā / sahita payāga subhāga hamārā //

bharata dhanya tumha jasu jagu jayaū / kahi asa pema magana puni bhayaū //

suni muni bacana sabhāsada haraṣe / sādhu sarāhi sumana sura baraṣe //

dhanya dhanya dhuni gagana payāgā / suni suni bharatu magana anurāgā //

do. pulaka gāta hiyã rāmu siya sajala saroruha naina /

kari pranāmu muni maṃḍalihi bole gadagada baina // 210 //

muni samāju aru tīratharājū / sā̃cihũ sapatha aghāi akājū //

ehiṃ thala jauṃ kichu kahia banāī / ehi sama adhika na agha adhamāī //

tumha sarbagya kaha_ũ satibhāū / ura aṃtarajāmī raghurāū //

mohi na mātu karataba kara socū / nahiṃ dukhu jiyã jagu jānihi pocū //

nāhina ḍaru bigarihi paralokū / pitahu marana kara mohi na sokū //

sukr̥ta sujasa bhari bhuana suhāe / lachimana rāma sarisa suta pāe //

rāma birahã taji tanu chanabhaṃgū / bhūpa soca kara kavana prasaṃgū //

rāma lakhana siya binu paga panahīṃ / kari muni beṣa phirahiṃ bana banahī //

do. ajina basana phala asana mahi sayana ḍāsi kusa pāta /

basi taru tara nita sahata hima ātapa baraṣā bāta // 211 //

ehi dukha dāhã daha_i dina chātī / bhūkha na bāsara nīda na rātī //

ehi kuroga kara auṣadhu nāhīṃ / sodheũ sakala bisva mana māhīṃ //

mātu kumata baḷhaī agha mūlā / tehiṃ hamāra hita kīnha bãsūlā //

kali kukāṭha kara kīnha kujaṃtrū / gāḷi avadhi paḷhi kaṭhina kumaṃtru //

mohi lagi yahu kuṭhāṭu tehiṃ ṭhāṭā / ghālesi saba jagu bārahabāṭā //

miṭa_i kujogu rāma phiri āẽ / basa_i avadha nahiṃ āna upāẽ //

bharata bacana suni muni sukhu pāī / sabahiṃ kīnha bahu bhā̃ti baḷāī //

tāta karahu jani socu biseṣī / saba dukhu miṭahi rāma paga dekhī //

do. kari prabodha munibara kaheu atithi pemapriya hohu /

kaṃda mūla phala phūla hama dehiṃ lehu kari chohu // 212 //

suni muni bacana bharata hĩya socū / bhaya_u kuavasara kaṭhina sãkocū //

jāni garui gura girā bahorī / carana baṃdi bole kara jorī //

sira dhari āyasu karia tumhārā / parama dharama yahu nātha hamārā //

bharata bacana munibara mana bhāe / suci sevaka siṣa nikaṭa bolāe //

cāhie kīnha bharata pahunāī / kaṃda mūla phala ānahu jāī //

bhalehīṃ nātha kahi tinha sira nāe / pramudita nija nija kāja sidhāe //

munihi soca pāhuna baḷa nevatā / tasi pūjā cāhia jasa devatā //

suni ridhi sidhi animādika āī / āyasu hoi so karahiṃ gosāī //

do. rāma biraha byākula bharatu sānuja sahita samāja /

pahunāī kari harahu śrama kahā mudita munirāja // 213 //

ridhi sidhi sira dhari munibara bānī / baḷabhāgini āpuhi anumānī //

kahahiṃ parasapara sidhi samudāī / atulita atithi rāma laghu bhāī //

muni pada baṃdi karia soi ājū / hoi sukhī saba rāja samājū //

asa kahi raceu rucira gr̥ha nānā / jehi biloki bilakhāhiṃ bimānā //

bhoga bibhūti bhūri bhari rākhe / dekhata jinhahi amara abhilāṣe //

dāsīṃ dāsa sāju saba līnheṃ / jogavata rahahiṃ manahi manu dīnheṃ //

saba samāju saji sidhi pala māhīṃ / je sukha surapura sapanehũ nāhīṃ //

prathamahiṃ bāsa die saba kehī / suṃdara sukhada jathā ruci jehī //

do. bahuri saparijana bharata kahũ riṣi asa āyasu dīnha /

bidhi bisamaya dāyaku bibhava munibara tapabala kīnha // 214 //

muni prabhāu jaba bharata bilokā / saba laghu lage lokapati lokā //

sukha samāju nahiṃ jāi bakhānī / dekhata birati bisārahīṃ gyānī //

āsana sayana subasana bitānā / bana bāṭikā bihaga mr̥ga nānā //

surabhi phūla phala amia samānā / bimala jalāsaya bibidha bidhānā /

asana pāna suca amia amī se / dekhi loga sakucāta jamī se //

sura surabhī surataru sabahī keṃ / lakhi abhilāṣu suresa sacī keṃ //

ritu basaṃta baha tribidha bayārī / saba kahã sulabha padāratha cārī //

straka caṃdana banitādika bhogā / dekhi haraṣa bisamaya basa logā //

do. saṃpata cakaī bharatu caka muni āyasa khelavāra //

tehi nisi āśrama piṃjarā̃ rākhe bhā bhinusāra // 215 //

māsapārāyaṇa, unnīsavā̃ viśrāma

kīnha nimajjanu tīratharājā / nāi munihi siru sahita samājā //

riṣi āyasu asīsa sira rākhī / kari daṃḍavata binaya bahu bhāṣī //

patha gati kusala sātha saba līnhe / cale citrakūṭahiṃ citu dīnheṃ //

rāmasakhā kara dīnheṃ lāgū / calata deha dhari janu anurāgū //

nahiṃ pada trāna sīsa nahiṃ chāyā / pemu nemu bratu dharamu amāyā //

lakhana rāma siya paṃtha kahānī / pū̃chata sakhahi kahata mr̥du bānī //

rāma bāsa thala biṭapa bilokeṃ / ura anurāga rahata nahiṃ rokaiṃ //

daikhi dasā sura barisahiṃ phūlā / bha_i mr̥du mahi magu maṃgala mūlā //

do. kiẽ jāhiṃ chāyā jalada sukhada baha_i bara bāta /

tasa magu bhaya_u na rāma kahã jasa bhā bharatahi jāta // 216 //

jaḷa cetana maga jīva ghanere / je citae prabhu jinha prabhu here //

te saba bhae parama pada jogū / bharata darasa meṭā bhava rogū //

yaha baḷi bāta bharata ka_i nāhīṃ / sumirata jinahi rāmu mana māhīṃ //

bāraka rāma kahata jaga jeū / hota tarana tārana nara teū //

bharatu rāma priya puni laghu bhrātā / kasa na hoi magu maṃgaladātā //

siddha sādhu munibara asa kahahīṃ / bharatahi nirakhi haraṣu hiyã lahahīṃ //

dekhi prabhāu suresahi socū / jagu bhala bhalehi poca kahũ pocū //

gura sana kaheu karia prabhu soī / rāmahi bharatahi bheṃṭa na hoī //

do. rāmu sãkocī prema basa bharata sapema payodhi /

banī bāta begarana cahati karia jatanu chalu sodhi // 217 //

bacana sunata suraguru musakāne / sahasanayana binu locana jāne //

māyāpati sevaka sana māyā / kara_i ta ulaṭi para_i surarāyā //

taba kichu kīnha rāma rukha jānī / aba kucāli kari hoihi hānī //

sunu suresa raghunātha subhāū / nija aparādha risāhiṃ na kāū //

jo aparādhu bhagata kara karaī / rāma roṣa pāvaka so jaraī //

lokahũ beda bidita itihāsā / yaha mahimā jānahiṃ durabāsā //

bharata sarisa ko rāma sanehī / jagu japa rāma rāmu japa jehī //

do. manahũ na ānia amarapati raghubara bhagata akāju /

ajasu loka paraloka dukha dina dina soka samāju // 218 //

sunu suresa upadesu hamārā / rāmahi sevaku parama piārā //

mānata sukhu sevaka sevakāī / sevaka baira bairu adhikāī //

jadyapi sama nahiṃ rāga na roṣū / gahahiṃ na pāpa pūnu guna doṣū //

karama pradhāna bisva kari rākhā / jo jasa kara_i so tasa phalu cākhā //

tadapi karahiṃ sama biṣama bihārā / bhagata abhagata hr̥daya anusārā //

aguna alepa amāna ekarasa / rāmu saguna bhae bhagata pema basa //

rāma sadā sevaka ruci rākhī / beda purāna sādhu sura sākhī //

asa jiyã jāni tajahu kuṭilāī / karahu bharata pada prīti suhāī //

do. rāma bhagata parahita nirata para dukha dukhī dayāla /

bhagata siromani bharata teṃ jani ḍarapahu surapāla // 219 //

satyasaṃdha prabhu sura hitakārī / bharata rāma āyasa anusārī //

svāratha bibasa bikala tumha hohū / bharata dosu nahiṃ rāura mohū //

suni surabara suragura bara bānī / bhā pramodu mana miṭī galānī //

baraṣi prasūna haraṣi surarāū / lage sarāhana bharata subhāū //

ehi bidhi bharata cale maga jāhīṃ / dasā dekhi muni siddha sihāhīṃ //

jabahiṃ rāmu kahi lehiṃ usāsā / umagata pemu manahã cahu pāsā //

dravahiṃ bacana suni kulisa paṣānā / purajana pemu na jāi bakhānā //

bīca bāsa kari jamunahiṃ āe / nirakhi nīru locana jala chāe //

do. raghubara barana biloki bara bāri sameta samāja /

hota magana bāridhi biraha caḷhe bibeka jahāja // 220 //

jamuna tīra tehi dina kari bāsū / bhaya_u samaya sama sabahi supāsū //

rātahiṃ ghāṭa ghāṭa kī taranī / āīṃ aganita jāhiṃ na baranī //

prāta pāra bhae ekahi kheṃvā̃ / toṣe rāmasakhā kī sevā̃ //

cale nahāi nadihi sira nāī / sātha niṣādanātha dou bhāī //

āgeṃ munibara bāhana ācheṃ / rājasamāja jāi sabu pācheṃ //

tehiṃ pācheṃ dou baṃdhu payādeṃ / bhūṣana basana beṣa suṭhi sādeṃ //

sevaka suhrada sacivasuta sāthā / sumirata lakhanu sīya raghunāthā //

jahã jahã rāma bāsa biśrāmā / tahã tahã karahiṃ saprema pranāmā //

do. magabāsī nara nāri suni dhāma kāma taji dhāi /

dekhi sarūpa saneha saba mudita janama phalu pāi // 221 //

kahahiṃ sapema eka eka pāhīṃ / rāmu lakhanu sakhi hohiṃ ki nāhīṃ //

baya bapu barana rūpa soi ālī / sīlu sanehu sarisa sama cālī //

beṣu na so sakhi sīya na saṃgā / āgeṃ anī calī caturaṃgā //

nahiṃ prasanna mukha mānasa khedā / sakhi saṃdehu hoi ehiṃ bhedā //

tāsu taraka tiyagana mana mānī / kahahiṃ sakala tehi sama na sayānī //

tehi sarāhi bānī phuri pūjī / bolī madhura bacana tiya dūjī //

kahi sapema saba kathāprasaṃgū / jehi bidhi rāma rāja rasa bhaṃgū //

bharatahi bahuri sarāhana lāgī / sīla saneha subhāya subhāgī //

do. calata payādeṃ khāta phala pitā dīnha taji rāju /

jāta manāvana raghubarahi bharata sarisa ko āju // 222 //

bhāyapa bhagati bharata ācaranū / kahata sunata dukha dūṣana haranū //

jo kachu kahaba thora sakhi soī / rāma baṃdhu asa kāhe na hoī //

hama saba sānuja bharatahi dekheṃ / bha_inha dhanya jubatī jana lekheṃ //

suni guna dekhi dasā pachitāhīṃ / kaika_i janani jogu sutu nāhīṃ //

kou kaha dūṣanu rānihi nāhina / bidhi sabu kīnha hamahi jo dāhina //

kahã hama loka beda bidhi hīnī / laghu tiya kula karatūti malīnī //

basahiṃ kudesa kugā̃va kubāmā / kahã yaha darasu punya parināmā //

asa anaṃdu aciriju prati grāmā / janu marubhūmi kalapataru jāmā //

do. bharata darasu dekhata khuleu maga loganha kara bhāgu /

janu siṃghalabāsinha bhaya_u bidhi basa sulabha prayāgu // 223 //

nija guna sahita rāma guna gāthā / sunata jāhiṃ sumirata raghunāthā //

tīratha muni āśrama suradhāmā / nirakhi nimajjahiṃ karahiṃ pranāmā //

manahīṃ mana māgahiṃ baru ehū / sīya rāma pada paduma sanehū //

milahiṃ kirāta kola banabāsī / baikhānasa baṭu jatī udāsī //

kari pranāmu pū̃chahiṃ jehiṃ tehī / kehi bana lakhanu rāmu baidehī //

te prabhu samācāra saba kahahīṃ / bharatahi dekhi janama phalu lahahīṃ //

je jana kahahiṃ kusala hama dekhe / te priya rāma lakhana sama lekhe //

ehi bidhi būjhata sabahi subānī / sunata rāma banabāsa kahānī //

do. tehi bāsara basi prātahīṃ cale sumiri raghunātha /

rāma darasa kī lālasā bharata sarisa saba sātha // 224 //

maṃgala saguna hohiṃ saba kāhū / pharakahiṃ sukhada bilocana bāhū //

bharatahi sahita samāja uchāhū / milihahiṃ rāmu miṭahi dukha dāhū //

karata manoratha jasa jiyã jāke / jāhiṃ saneha surā̃ saba chāke //

sithila aṃga paga maga ḍagi ḍolahiṃ / bihabala bacana pema basa bolahiṃ //

rāmasakhā̃ tehi samaya dekhāvā / saila siromani sahaja suhāvā //

jāsu samīpa sarita paya tīrā / sīya sameta basahiṃ dou bīrā //

dekhi karahiṃ saba daṃḍa pranāmā / kahi jaya jānaki jīvana rāmā //

prema magana asa rāja samājū / janu phiri avadha cale raghurājū //

do. bharata premu tehi samaya jasa tasa kahi saka_i na seṣu /

kabihiṃ agama jimi brahmasukhu aha mama malina janeṣu // 225 /

sakala saneha sithila raghubara keṃ / gae kosa dui dinakara ḍharakeṃ //

jalu thalu dekhi base nisi bīteṃ / kīnha gavana raghunātha pirīteṃ //

uhā̃ rāmu rajanī avaseṣā / jāge sīyã sapana asa dekhā //

sahita samāja bharata janu āe / nātha biyoga tāpa tana tāe //

sakala malina mana dīna dukhārī / dekhīṃ sāsu āna anuhārī //

suni siya sapana bhare jala locana / bhae socabasa soca bimocana //

lakhana sapana yaha nīka na hoī / kaṭhina kucāha sunāihi koī //

asa kahi baṃdhu sameta nahāne / pūji purāri sādhu sanamāne //

chaṃ. sanamāni sura muni baṃdi baiṭhe uttara disi dekhata bhae /

nabha dhūri khaga mr̥ga bhūri bhāge bikala prabhu āśrama gae //

tulasī uṭhe avaloki kāranu kāha cita sacakita rahe /

saba samācāra kirāta kolanhi āi tehi avasara kahe //

do. sunata sumaṃgala baina mana pramoda tana pulaka bhara /

sarada saroruha naina tulasī bhare saneha jala // 226 //

bahuri socabasa bhe siyaravanū / kārana kavana bharata āgavanū //

eka āi asa kahā bahorī / sena saṃga caturaṃga na thorī //

so suni rāmahi bhā ati socū / ita pitu baca ita baṃdhu sakocū //

bharata subhāu samujhi mana māhīṃ / prabhu cita hita thiti pāvata nāhī //

samādhāna taba bhā yaha jāne / bharatu kahe mahũ sādhu sayāne //

lakhana lakheu prabhu hr̥dayã khabhārū / kahata samaya sama nīti bicārū //

binu pū̃cha kachu kaha_ũ gosāīṃ / sevaku samayã na ḍhīṭha ḍhiṭhāī //

tumha sarbagya siromani svāmī / āpani samujhi kaha_ũ anugāmī //

do. nātha suhrada suṭhi sarala cita sīla saneha nidhāna //

saba para prīti pratīti jiyã jānia āpu samāna // 227 //

biṣaī jīva pāi prabhutāī / mūḷha moha basa hohiṃ janāī //

bharatu nīti rata sādhu sujānā / prabhu pada prema sakala jagu jānā //

teū āju rāma padu pāī / cale dharama marajāda meṭāī //

kuṭila kubaṃdha kuavasaru tākī / jāni rāma banavāsa ekākī //

kari kumaṃtru mana sāji samājū / āe karai akaṃṭaka rājū //

koṭi prakāra kalapi kuṭalāī / āe dala baṭori dou bhāī //

jauṃ jiyã hoti na kapaṭa kucālī / kehi sohāti ratha bāji gajālī //

bharatahi dosu dei ko jāẽ / jaga baurāi rāja padu pāẽ //

do. sasi gura tiya gāmī naghuṣu caḷheu bhūmisura jāna /

loka beda teṃ bimukha bhā adhama na bena samāna // 228 //

sahasabāhu suranāthu trisaṃkū / kehi na rājamada dīnha kalaṃkū //

bharata kīnha yaha ucita upāū / ripu rina raṃca na rākhaba kāū //

eka kīnhi nahiṃ bharata bhalāī / nidare rāmu jāni asahāī //

samujhi parihi sou āju biseṣī / samara saroṣa rāma mukhu pekhī //

etanā kahata nīti rasa bhūlā / rana rasa biṭapu pulaka misa phūlā //

prabhu pada baṃdi sīsa raja rākhī / bole satya sahaja balu bhāṣī //

anucita nātha na mānaba morā / bharata hamahi upacāra na thorā //

kahã lagi sahia rahia manu māreṃ / nātha sātha dhanu hātha hamāreṃ //

do. chatri jāti raghukula janamu rāma anuga jagu jāna /

lātahũ māreṃ caḷhati sira nīca ko dhūri samāna // 229 //

uṭhi kara jori rajāyasu māgā / manahũ bīra rasa sovata jāgā //

bā̃dhi jaṭā sira kasi kaṭi bhāthā / sāji sarāsanu sāyaku hāthā //

āju rāma sevaka jasu leū̃ / bharatahi samara sikhāvana deū̃ //

rāma nirādara kara phalu pāī / sovahũ samara seja dou bhāī //

āi banā bhala sakala samājū / pragaṭa kara_ũ risa pāchila ājū //

jimi kari nikara dala_i mr̥garājū / lei lapeṭi lavā jimi bājū //

taisehiṃ bharatahi sena sametā / sānuja nidari nipāta_ũ khetā //

jauṃ sahāya kara saṃkaru āī / tau māra_ũ rana rāma dohāī //

do. ati saroṣa mākhe lakhanu lakhi suni sapatha pravāna /

sabhaya loka saba lokapati cāhata bhabhari bhagāna // 230 //

jagu bhaya magana gagana bha_i bānī / lakhana bāhubalu bipula bakhānī //

tāta pratāpa prabhāu tumhārā / ko kahi saka_i ko jānanihārā //

anucita ucita kāju kichu hoū / samujhi karia bhala kaha sabu koū //

sahasā kari pāchaiṃ pachitāhīṃ / kahahiṃ beda budha te budha nāhīṃ //

suni sura bacana lakhana sakucāne / rāma sīyã sādara sanamāne //

kahī tāta tumha nīti suhāī / saba teṃ kaṭhina rājamadu bhāī //

jo acavãta nr̥pa mātahiṃ teī / nāhina sādhusabhā jehiṃ seī //

sunahu lakhana bhala bharata sarīsā / bidhi prapaṃca mahã sunā na dīsā //

do. bharatahi hoi na rājamadu bidhi hari hara pada pāi //

kabahũ ki kā̃jī sīkarani chīrasiṃdhu binasāi // 231 //

timiru taruna taranihi maku gilaī / gaganu magana maku meghahiṃ milaī //

gopada jala būḷahiṃ ghaṭajonī / sahaja chamā baru chāḷai chonī //

masaka phū̃ka maku meru uḷāī / hoi na nr̥pamadu bharatahi bhāī //

lakhana tumhāra sapatha pitu ānā / suci subaṃdhu nahiṃ bharata samānā //

saguna khīru avaguna jalu tātā / mila_i raca_i parapaṃcu bidhātā //

bharatu haṃsa rabibaṃsa taḷāgā / janami kīnha guna doṣa bibhāgā //

gahi guna paya taji avaguna bārī / nija jasa jagata kīnhi ujiārī //

kahata bharata guna sīlu subhāū / pema payodhi magana raghurāū //

do. suni raghubara bānī bibudha dekhi bharata para hetu /

sakala sarāhata rāma so prabhu ko kr̥pāniketu // 232 //

jauṃ na hota jaga janama bharata ko / sakala dharama dhura dharani dharata ko //

kabi kula agama bharata guna gāthā / ko jāna_i tumha binu raghunāthā //

lakhana rāma siyã suni sura bānī / ati sukhu laheu na jāi bakhānī //

ihā̃ bharatu saba sahita sahāe / maṃdākinīṃ punīta nahāe //

sarita samīpa rākhi saba logā / māgi mātu gura saciva niyogā //

cale bharatu jahã siya raghurāī / sātha niṣādanāthu laghu bhāī //

samujhi mātu karataba sakucāhīṃ / karata kutaraka koṭi mana māhīṃ //

rāmu lakhanu siya suni mama nāū̃ / uṭhi jani anata jāhiṃ taji ṭhāū̃ //

do. mātu mate mahũ māni mohi jo kachu karahiṃ so thora /

agha avaguna chami ādarahiṃ samujhi āpanī ora // 233 //

jauṃ pariharahiṃ malina manu jānī / jau sanamānahiṃ sevaku mānī //

moreṃ sarana rāmahi kī panahī / rāma susvāmi dosu saba janahī //

jaga jasa bhājana cātaka mīnā / nema pema nija nipuna nabīnā //

asa mana gunata cale maga jātā / sakuca sanehã sithila saba gātā //

pherata manahũ mātu kr̥ta khorī / calata bhagati bala dhīraja dhorī //

jaba samujhata raghunātha subhāū / taba patha parata utāila pāū //

bharata dasā tehi avasara kaisī / jala prabāhã jala ali gati jaisī //

dekhi bharata kara socu sanehū / bhā niṣāda tehi samayã bidehū //

do. lage hona maṃgala saguna suni guni kahata niṣādu /

miṭihi socu hoihi haraṣu puni parināma biṣādu // 234 //

sevaka bacana satya saba jāne / āśrama nikaṭa jāi niarāne //

bharata dīkha bana saila samājū / mudita chudhita janu pāi sunājū //

īti bhīti janu prajā dukhārī / tribidha tāpa pīḷita graha mārī //

jāi surāja sudesa sukhārī / hohiṃ bharata gati tehi anuhārī //

rāma bāsa bana saṃpati bhrājā / sukhī prajā janu pāi surājā //

saciva birāgu bibeku naresū / bipina suhāvana pāvana desū //

bhaṭa jama niyama saila rajadhānī / sāṃti sumati suci suṃdara rānī //

sakala aṃga saṃpanna surāū / rāma carana āśrita cita cāū //

do. jīti moha mahipālu dala sahita bibeka bhuālu /

karata akaṃṭaka rāju purã sukha saṃpadā sukālu // 235 //

bana pradesa muni bāsa ghanere / janu pura nagara gāũ gana khere //

bipula bicitra bihaga mr̥ga nānā / prajā samāju na jāi bakhānā //

khagahā kari hari bāgha barāhā / dekhi mahiṣa br̥ṣa sāju sarāhā //

bayaru bihāi carahiṃ eka saṃgā / jahã tahã manahũ sena caturaṃgā //

jharanā jharahiṃ matta gaja gājahiṃ / manahũ nisāna bibidhi bidhi bājahiṃ //

caka cakora cātaka suka pika gana / kūjata maṃju marāla mudita mana //

aligana gāvata nācata morā / janu surāja maṃgala cahu orā //

beli biṭapa tr̥na saphala saphūlā / saba samāju muda maṃgala mūlā //

do. rāma saila sobhā nirakhi bharata hr̥dayã ati pemu /

tāpasa tapa phalu pāi jimi sukhī sirāneṃ nemu // 236 //

māsapārāyaṇa, bīsavā̃ viśrāma

navāhnapārāyaṇa, pā̃cavā̃ viśrāma

taba kevaṭa ū̃ceṃ caḷhi dhāī / kaheu bharata sana bhujā uṭhāī //

nātha dekhiahiṃ biṭapa bisālā / pākari jaṃbu rasāla tamālā //

jinha tarubaranha madhya baṭu sohā / maṃju bisāla dekhi manu mohā //

nīla saghana pallva phala lālā / abirala chāhã sukhada saba kālā //

mānahũ timira arunamaya rāsī / biracī bidhi sãkeli suṣamā sī //

e taru sarita samīpa gosā̃ī / raghubara paranakuṭī jahã chāī //

tulasī tarubara bibidha suhāe / kahũ kahũ siyã kahũ lakhana lagāe //

baṭa chāyā̃ bedikā banāī / siyã nija pāni saroja suhāī //

do. jahā̃ baiṭhi munigana sahita nita siya rāmu sujāna /

sunahiṃ kathā itihāsa saba āgama nigama purāna // 237 //

sakhā bacana suni biṭapa nihārī / umage bharata bilocana bārī //

karata pranāma cale dou bhāī / kahata prīti sārada sakucāī //

haraṣahiṃ nirakhi rāma pada aṃkā / mānahũ pārasu pāya_u raṃkā //

raja sira dhari hiyã nayananhi lāvahiṃ / raghubara milana sarisa sukha pāvahiṃ //

dekhi bharata gati akatha atīvā / prema magana mr̥ga khaga jaḷa jīvā //

sakhahi saneha bibasa maga bhūlā / kahi supaṃtha sura baraṣahiṃ phūlā //

nirakhi siddha sādhaka anurāge / sahaja sanehu sarāhana lāge //

hota na bhūtala bhāu bharata ko / acara sacara cara acara karata ko //

do. pema amia maṃdaru birahu bharatu payodhi gãbhīra /

mathi pragaṭeu sura sādhu hita kr̥pāsiṃdhu raghubīra // 238 //

sakhā sameta manohara joṭā / lakheu na lakhana saghana bana oṭā //

bharata dīkha prabhu āśramu pāvana / sakala sumaṃgala sadanu suhāvana //

karata prabesa miṭe dukha dāvā / janu jogīṃ paramārathu pāvā //

dekhe bharata lakhana prabhu āge / pū̃che bacana kahata anurāge //

sīsa jaṭā kaṭi muni paṭa bā̃dheṃ / tūna kaseṃ kara saru dhanu kā̃dheṃ //

bedī para muni sādhu samājū / sīya sahita rājata raghurājū //

balakala basana jaṭila tanu syāmā / janu muni beṣa kīnha rati kāmā //

kara kamalani dhanu sāyaku pherata / jiya kī jarani harata hãsi herata //

do. lasata maṃju muni maṃḍalī madhya sīya raghucaṃdu /

gyāna sabhā̃ janu tanu dhare bhagati saccidānaṃdu // 239 //

sānuja sakhā sameta magana mana / bisare haraṣa soka sukha dukha gana //

pāhi nātha kahi pāhi gosāī / bhūtala pare lakuṭa kī nāī //

bacana sapema lakhana pahicāne / karata pranāmu bharata jiyã jāne //

baṃdhu saneha sarasa ehi orā / uta sāhiba sevā basa jorā //

mili na jāi nahiṃ gudarata banaī / sukabi lakhana mana kī gati bhanaī //

rahe rākhi sevā para bhārū / caḷhī caṃga janu khaiṃca khelārū //

kahata saprema nāi mahi māthā / bharata pranāma karata raghunāthā //

uṭhe rāmu suni pema adhīrā / kahũ paṭa kahũ niṣaṃga dhanu tīrā //

do. barabasa lie uṭhāi ura lāe kr̥pānidhāna /

bharata rāma kī milani lakhi bisare sabahi apāna // 240 //

milani prīti kimi jāi bakhānī / kabikula agama karama mana bānī //

parama pema pūrana dou bhāī / mana budhi cita ahamiti bisarāī //

kahahu supema pragaṭa ko karaī / kehi chāyā kabi mati anusaraī //

kabihi aratha ākhara balu sā̃cā / anuhari tāla gatihi naṭu nācā //

agama saneha bharata raghubara ko / jahã na jāi manu bidhi hari hara ko //

so maiṃ kumati kahauṃ kehi bhā̃tī / bāja surāga ki gā̃ḍara tā̃tī //

milani biloki bharata raghubara kī / suragana sabhaya dhakadhakī dharakī //

samujhāe suraguru jaḷa jāge / baraṣi prasūna prasaṃsana lāge //

do. mili sapema ripusūdanahi kevaṭu bheṃṭeu rāma /

bhūri bhāyã bheṃṭe bharata lachimana karata pranāma // 241 //

bheṃṭeu lakhana lalaki laghu bhāī / bahuri niṣādu līnha ura lāī //

puni munigana duhũ bhāinha baṃde / abhimata āsiṣa pāi anaṃde //

sānuja bharata umagi anurāgā / dhari sira siya pada paduma parāgā //

puni puni karata pranāma uṭhāe / sira kara kamala parasi baiṭhāe //

sīyã asīsa dīnhi mana māhīṃ / magana sanehã deha sudhi nāhīṃ //

saba bidhi sānukūla lakhi sītā / bhe nisoca ura apaḍara bītā //

kou kichu kaha_i na kou kichu pū̃chā / prema bharā mana nija gati chū̃chā //

tehi avasara kevaṭu dhīraju dhari / jori pāni binavata pranāmu kari //

do. nātha sātha muninātha ke mātu sakala pura loga /

sevaka senapa saciva saba āe bikala biyoga // 242 //

sīlasiṃdhu suni gura āgavanū / siya samīpa rākhe ripudavanū //

cale sabega rāmu tehi kālā / dhīra dharama dhura dīnadayālā //

gurahi dekhi sānuja anurāge / daṃḍa pranāma karana prabhu lāge //

munibara dhāi lie ura lāī / prema umagi bheṃṭe dou bhāī //

prema pulaki kevaṭa kahi nāmū / kīnha dūri teṃ daṃḍa pranāmū //

rāmasakhā riṣi barabasa bheṃṭā / janu mahi luṭhata saneha sameṭā //

raghupati bhagati sumaṃgala mūlā / nabha sarāhi sura barisahiṃ phūlā //

ehi sama nipaṭa nīca kou nāhīṃ / baḷa basiṣṭha sama ko jaga māhīṃ //

do. jehi lakhi lakhanahu teṃ adhika mile mudita munirāu /

so sītāpati bhajana ko pragaṭa pratāpa prabhāu // 243 //

ārata loga rāma sabu jānā / karunākara sujāna bhagavānā //

jo jehi bhāyã rahā abhilāṣī / tehi tehi kai tasi tasi rukha rākhī //

sānuja mili pala mahu saba kāhū / kīnha dūri dukhu dāruna dāhū //

yaha baḷi bātã rāma kai nāhīṃ / jimi ghaṭa koṭi eka rabi chāhīṃ //

mili kevaṭihi umagi anurāgā / purajana sakala sarāhahiṃ bhāgā //

dekhīṃ rāma dukhita mahatārīṃ / janu subeli avalīṃ hima mārīṃ //

prathama rāma bheṃṭī kaikeī / sarala subhāyã bhagati mati bheī //

paga pari kīnha prabodhu bahorī / kāla karama bidhi sira dhari khorī //

do. bheṭīṃ raghubara mātu saba kari prabodhu paritoṣu //

aṃba īsa ādhīna jagu kāhu na deia doṣu // 244 //

guratiya pada baṃde duhu bhāī / sahita bipratiya je sãga āī //

gaṃga gauri sama saba sanamānīṃ // dehiṃ asīsa mudita mr̥du bānī //

gahi pada lage sumitrā aṃkā / janu bheṭīṃ saṃpati ati raṃkā //

puni janani caranani dou bhrātā / pare pema byākula saba gātā //

ati anurāga aṃba ura lāe / nayana saneha salila anhavāe //

tehi avasara kara haraṣa biṣādū / kimi kabi kahai mūka jimi svādū //

mili jananahi sānuja raghurāū / gura sana kaheu ki dhāria pāū //

purajana pāi munīsa niyogū / jala thala taki taki utareu logū //

do. mahisura maṃtrī mātu gura gane loga lie sātha //

pāvana āśrama gavanu kiya bharata lakhana raghunātha // 245 //

sīya āi munibara paga lāgī / ucita asīsa lahī mana māgī //

gurapatinihi munitiyanha sametā / milī pemu kahi jāi na jetā //

baṃdi baṃdi paga siya sabahī ke / āsirabacana lahe priya jī ke //

sāsu sakala jaba sīyã nihārīṃ / mūde nayana sahami sukumārīṃ //

parīṃ badhika basa manahũ marālīṃ / kāha kīnha karatāra kucālīṃ //

tinha siya nirakhi nipaṭa dukhu pāvā / so sabu sahia jo daiu sahāvā //

janakasutā taba ura dhari dhīrā / nīla nalina loyana bhari nīrā //

milī sakala sāsunha siya jāī / tehi avasara karunā mahi chāī //

do. lāgi lāgi paga sabani siya bheṃṭati ati anurāga //

hr̥dayã asīsahiṃ pema basa rahiahu bharī sohāga // 246 //

bikala sanehã sīya saba rānīṃ / baiṭhana sabahi kaheu gura gyānīṃ //

kahi jaga gati māyika munināthā / kahe kachuka paramāratha gāthā //

nr̥pa kara surapura gavanu sunāvā / suni raghunātha dusaha dukhu pāvā //

marana hetu nija nehu bicārī / bhe ati bikala dhīra dhura dhārī //

kulisa kaṭhora sunata kaṭu bānī / bilapata lakhana sīya saba rānī //

soka bikala ati sakala samājū / mānahũ rāju akājeu ājū //

munibara bahuri rāma samujhāe / sahita samāja susarita nahāe //

bratu niraṃbu tehi dina prabhu kīnhā / munihu kaheṃ jalu kāhũ na līnhā //

do. bhoru bhaẽ raghunaṃdanahi jo muni āyasu dīnha //

śraddhā bhagati sameta prabhu so sabu sādaru kīnha // 247 //

kari pitu kriyā beda jasi baranī / bhe punīta pātaka tama taranī //

jāsu nāma pāvaka agha tūlā / sumirata sakala sumaṃgala mūlā //

suddha so bhaya_u sādhu saṃmata asa / tīratha āvāhana surasari jasa //

suddha bhaẽ dui bāsara bīte / bole gura sana rāma pirīte //

nātha loga saba nipaṭa dukhārī / kaṃda mūla phala aṃbu ahārī //

sānuja bharatu saciva saba mātā / dekhi mohi pala jimi juga jātā //

saba sameta pura dhāria pāū / āpu ihā̃ amarāvati rāū //

bahuta kaheũ saba kiya_ũ ḍhiṭhāī / ucita hoi tasa karia gosā̃ī //

do. dharma setu karunāyatana kasa na kahahu asa rāma /

loga dukhita dina dui darasa dekhi lahahũ biśrāma // 248 //

rāma bacana suni sabhaya samājū / janu jalanidhi mahũ bikala jahājū //

suni gura girā sumaṃgala mūlā / bhaya_u manahũ māruta anukulā //

pāvana payã tihũ kāla nahāhīṃ / jo biloki aṃgha ogha nasāhīṃ //

maṃgalamūrati locana bhari bhari / nirakhahiṃ haraṣi daṃḍavata kari kari //

rāma saila bana dekhana jāhīṃ / jahã sukha sakala sakala dukha nāhīṃ //

jharanā jharihiṃ sudhāsama bārī / tribidha tāpahara tribidha bayārī //

biṭapa beli tr̥na aganita jātī / phala prasūna pallava bahu bhā̃tī //

suṃdara silā sukhada taru chāhīṃ / jāi barani bana chabi kehi pāhīṃ //

do. sarani saroruha jala bihaga kūjata guṃjata bhr̥ṃga /

baira bigata biharata bipina mr̥ga bihaṃga bahuraṃga // 249 //

kola kirāta bhilla banabāsī / madhu suci suṃdara svādu sudhā sī //

bhari bhari parana puṭīṃ raci rurī / kaṃda mūla phala aṃkura jūrī //

sabahi dehiṃ kari binaya pranāmā / kahi kahi svāda bheda guna nāmā //

dehiṃ loga bahu mola na lehīṃ / pherata rāma dohāī dehīṃ //

kahahiṃ saneha magana mr̥du bānī / mānata sādhu pema pahicānī //

tumha sukr̥tī hama nīca niṣādā / pāvā darasanu rāma prasādā //

hamahi agama ati darasu tumhārā / jasa maru dharani devadhuni dhārā //

rāma kr̥pāla niṣāda nevājā / parijana praja_u cahia jasa rājā //

do. yaha jĩyã jāni sãkocu taji karia chohu lakhi nehu /

hamahi kr̥tāratha karana lagi phala tr̥na aṃkura lehu // 250 //

tumha priya pāhune bana pagu dhāre / sevā jogu na bhāga hamāre //

deba kāha hama tumhahi gosā̃ī / īdhanu pāta kirāta mitāī //

yaha hamāri ati baḷi sevakāī / lehi na bāsana basana corāī //

hama jaḷa jīva jīva gana ghātī / kuṭila kucālī kumati kujātī //

pāpa karata nisi bāsara jāhīṃ / nahiṃ paṭa kaṭi nahi peṭa aghāhīṃ //

saponehũ dharama buddhi kasa kāū / yaha raghunaṃdana darasa prabhāū //

jaba teṃ prabhu pada paduma nihāre / miṭe dusaha dukha doṣa hamāre //

bacana sunata purajana anurāge / tinha ke bhāga sarāhana lāge //

chaṃ. lāge sarāhana bhāga saba anurāga bacana sunāvahīṃ /

bolani milani siya rāma carana sanehu lakhi sukhu pāvahīṃ //

nara nāri nidarahiṃ nehu nija suni kola bhillani kī girā /

tulasī kr̥pā raghubaṃsamani kī loha lai laukā tirā //

so. biharahiṃ bana cahu ora pratidina pramudita loga saba /

jala jyoṃ dādura mora bhae pīna pāvasa prathama // 251 //

pura jana nāri magana ati prītī / bāsara jāhiṃ palaka sama bītī //

sīya sāsu prati beṣa banāī / sādara kara_i sarisa sevakāī //

lakhā na maramu rāma binu kāhū̃ / māyā saba siya māyā māhū̃ //

sīyã sāsu sevā basa kīnhīṃ / tinha lahi sukha sikha āsiṣa dīnhīṃ //

lakhi siya sahita sarala dou bhāī / kuṭila rāni pachitāni aghāī //

avani jamahi jācati kaikeī / mahi na bīcu bidhi mīcu na deī //

lokahũ beda bidita kabi kahahīṃ / rāma bimukha thalu naraka na lahahīṃ //

yahu saṃsa_u saba ke mana māhīṃ / rāma gavanu bidhi avadha ki nāhīṃ //

do. nisi na nīda nahiṃ bhūkha dina bharatu bikala suci soca /

nīca kīca bica magana jasa mīnahi salila sãkoca // 252 //

kīnhī mātu misa kāla kucālī / īti bhīti jasa pākata sālī //

kehi bidhi hoi rāma abhiṣekū / mohi avakalata upāu na ekū //

avasi phirahiṃ gura āyasu mānī / muni puni kahaba rāma ruci jānī //

mātu kahehũ bahurahiṃ raghurāū / rāma janani haṭha karabi ki kāū //

mohi anucara kara ketika bātā / tehi mahã kusama_u bāma bidhātā //

jauṃ haṭha kara_ũ ta nipaṭa kukaramū / haragiri teṃ guru sevaka dharamū //

eka_u juguti na mana ṭhaharānī / socata bharatahi raini bihānī //

prāta nahāi prabhuhi sira nāī / baiṭhata paṭhae riṣayã bolāī //

do. gura pada kamala pranāmu kari baiṭhe āyasu pāi /

bipra mahājana saciva saba jure sabhāsada āi // 253 //

bole munibaru samaya samānā / sunahu sabhāsada bharata sujānā //

dharama dhurīna bhānukula bhānū / rājā rāmu svabasa bhagavānū //

satyasaṃdha pālaka śruti setū / rāma janamu jaga maṃgala hetū //

gura pitu mātu bacana anusārī / khala dalu dalana deva hitakārī //

nīti prīti paramāratha svārathu / kou na rāma sama jāna jathārathu //

bidhi hari haru sasi rabi disipālā / māyā jīva karama kuli kālā //

ahipa mahipa jahã lagi prabhutāī / joga siddhi nigamāgama gāī //

kari bicāra jĩyã dekhahu nīkeṃ / rāma rajāi sīsa sabahī keṃ //

do. rākheṃ rāma rajāi rukha hama saba kara hita hoi /

samujhi sayāne karahu aba saba mili saṃmata soi // 254 //

saba kahũ sukhada rāma abhiṣekū / maṃgala moda mūla maga ekū //

kehi bidhi avadha calahiṃ raghurāū / kahahu samujhi soi karia upāū //

saba sādara suni munibara bānī / naya paramāratha svāratha sānī //

utaru na āva loga bhae bhore / taba siru nāi bharata kara jore //

bhānubaṃsa bhae bhūpa ghanere / adhika eka teṃ eka baḷere //

janamu hetu saba kahã pitu mātā / karama subhāsubha dei bidhātā //

dali dukha saja_i sakala kalyānā / asa asīsa rāuri jagu jānā //

so gosāĩ bidhi gati jehiṃ cheṃkī / saka_i ko ṭāri ṭeka jo ṭekī //

do. būjhia mohi upāu aba so saba mora abhāgu /

suni sanehamaya bacana gura ura umagā anurāgu // 255 //

tāta bāta phuri rāma kr̥pāhīṃ / rāma bimukha sidhi sapanehũ nāhīṃ //

sakuca_ũ tāta kahata eka bātā / aradha tajahiṃ budha sarabasa jātā //

tumha kānana gavanahu dou bhāī / pheriahiṃ lakhana sīya raghurāī //

suni subacana haraṣe dou bhrātā / bhe pramoda paripūrana gātā //

mana prasanna tana teju birājā / janu jiya rāu rāmu bhae rājā //

bahuta lābha loganha laghu hānī / sama dukha sukha saba rovahiṃ rānī //

kahahiṃ bharatu muni kahā so kīnhe / phalu jaga jīvanha abhimata dīnhe //

kānana kara_ũ janama bhari bāsū / ehiṃ teṃ adhika na mora supāsū //

do. ãtarajāmī rāmu siya tumha sarabagya sujāna /

jo phura kahahu ta nātha nija kījia bacanu pravāna // 256 //

bharata bacana suni dekhi sanehū / sabhā sahita muni bhae bidehū //

bharata mahā mahimā jalarāsī / muni mati ṭhāḷhi tīra abalā sī //

gā caha pāra jatanu hiyã herā / pāvati nāva na bohitu berā //

auru karihi ko bharata baḷāī / sarasī sīpi ki siṃdhu samāī //

bharatu munihi mana bhītara bhāe / sahita samāja rāma pahĩ āe //

prabhu pranāmu kari dīnha suāsanu / baiṭhe saba suni muni anusāsanu //

bole munibaru bacana bicārī / desa kāla avasara anuhārī //

sunahu rāma sarabagya sujānā / dharama nīti guna gyāna nidhānā //

do. saba ke ura aṃtara basahu jānahu bhāu kubhāu /

purajana jananī bharata hita hoi so kahia upāu // 257 //

ārata kahahiṃ bicāri na kāū / sūjha jūārihi āpana dāū //

suni muni bacana kahata raghurāū / nātha tumhārehi hātha upāū //

saba kara hita rukha rāuri rākhẽ / āyasu kiẽ mudita phura bhāṣeṃ //

prathama jo āyasu mo kahũ hoī / māthẽ māni karau sikha soī //

puni jehi kahã jasa kahaba gosāī̃ / so saba bhā̃ti ghaṭihi sevakāī̃ //

kaha muni rāma satya tumha bhāṣā / bharata sanehã bicāru na rākhā //

tehi teṃ kaha_ũ bahori bahorī / bharata bhagati basa bha_i mati morī //

morẽ jāna bharata ruci rākhi / jo kījia so subha siva sākhī //

do. bharata binaya sādara sunia karia bicāru bahori /

karaba sādhumata lokamata nr̥panaya nigama nicori // 258 //

guru anurāga bharata para dekhī / rāma hdayã ānaṃdu biseṣī //

bharatahi dharama dhuraṃdhara jānī / nija sevaka tana mānasa bānī //

bole gura āyasa anukūlā / bacana maṃju mr̥du maṃgalamūlā //

nātha sapatha pitu carana dohāī / bhaya_u na bhuana bharata sama bhāī //

je gura pada aṃbuja anurāgī / te lokahũ bedahũ baḷabhāgī //

rāura jā para asa anurāgū / ko kahi saka_i bharata kara bhāgū //

lakhi laghu baṃdhu buddhi sakucāī / karata badana para bharata baḷāī //

bharatu kahahīṃ soi kiẽ bhalāī / asa kahi rāma rahe aragāī //

do. taba muni bole bharata sana saba sãkocu taji tāta /

kr̥pāsiṃdhu priya baṃdhu sana kahahu hr̥daya kai bāta // 259 //

suni muni bacana rāma rukha pāī / guru sāhiba anukūla aghāī //

lakhi apane sira sabu charu bhārū / kahi na sakahiṃ kachu karahiṃ bicārū //

pulaki sarīra sabhā̃ bhae ṭhāḍheṃ / nīraja nayana neha jala bāḷheṃ //

kahaba mora muninātha nibāhā / ehi teṃ adhika kahauṃ maiṃ kāhā /

maiṃ jāna_ũ nija nātha subhāū / aparādhihu para koha na kāū //

mo para kr̥pā saneha biseṣī / khelata khunisa na kabahū̃ dekhī //

sisupana tema parihareũ na saṃgū / kabahũ na kīnha mora mana bhaṃgū //

maiṃ prabhu kr̥pā rīti jiyã johī / hārehũ khela jitāvahiṃ mohī //

do. mahū̃ saneha sakoca basa sanamukha kahī na baina /

darasana tr̥pita na āju lagi pema piāse naina // 260 //

bidhi na sakeu sahi mora dulārā / nīca bīcu jananī misa pārā /

yaha_u kahata mohi āju na sobhā / apanīṃ samujhi sādhu suci ko bhā //

mātu maṃdi maiṃ sādhu sucālī / ura asa ānata koṭi kucālī //

phara_i ki kodava bāli susālī / mukutā prasava ki saṃbuka kālī //

sapanehũ dosaka lesu na kāhū / mora abhāga udadhi avagāhū //

binu samujheṃ nija agha paripākū / jāriũ jāyã janani kahi kākū //

hr̥dayã heri hāreũ saba orā / ekahi bhā̃ti bhalehiṃ bhala morā //

gura gosāĩ sāhiba siya rāmū / lāgata mohi nīka parināmū //

do. sādhu sabhā gura prabhu nikaṭa kaha_ũ suthala sati bhāu /

prema prapaṃcu ki jhūṭha phura jānahiṃ muni raghurāu // 261 //

bhūpati marana pema panu rākhī / jananī kumati jagatu sabu sākhī //

dekhi na jāhi bikala mahatārī / jarahiṃ dusaha jara pura nara nārī //

mahīṃ sakala anaratha kara mūlā / so suni samujhi sahiũ saba sūlā //

suni bana gavanu kīnha raghunāthā / kari muni beṣa lakhana siya sāthā //

binu pānahinha payādehi pāẽ / saṃkaru sākhi raheũ ehi ghāẽ //

bahuri nihāra niṣāda sanehū / kulisa kaṭhina ura bhaya_u na behū //

aba sabu ā̃khinha dekheũ āī / jiata jīva jaḷa saba_i sahāī //

jinhahi nirakhi maga sā̃pini bīchī / tajahiṃ biṣama biṣu tāmasa tīchī //

do. tei raghunaṃdanu lakhanu siya anahita lāge jāhi /

tāsu tanaya taji dusaha dukha daiu sahāva_i kāhi // 262 //

suni ati bikala bharata bara bānī / ārati prīti binaya naya sānī //

soka magana saba sabhā̃ khabhārū / manahũ kamala bana pareu tusārū //

kahi aneka bidhi kathā purānī / bharata prabodhu kīnha muni gyānī //

bole ucita bacana raghunaṃdū / dinakara kula kairava bana caṃdū //

tāta jā̃ya jiyã karahu galānī / īsa adhīna jīva gati jānī //

tīni kāla tibhuana mata moreṃ / punyasiloka tāta tara tore //

ura ānata tumha para kuṭilāī / jāi loku paraloku nasāī //

dosu dehiṃ jananihi jaḷa teī / jinha gura sādhu sabhā nahiṃ seī //

do. miṭihahiṃ pāpa prapaṃca saba akhila amaṃgala bhāra /

loka sujasu paraloka sukhu sumirata nāmu tumhāra // 263 //

kaha_ũ subhāu satya siva sākhī / bharata bhūmi raha rāuri rākhī //

tāta kutaraka karahu jani jāẽ / baira pema nahi dura_i durāẽ //

muni gana nikaṭa bihaga mr̥ga jāhīṃ / bādhaka badhika biloki parāhīṃ //

hita anahita pasu pacchiu jānā / mānuṣa tanu guna gyāna nidhānā //

tāta tumhahi maiṃ jāna_ũ nīkeṃ / karauṃ kāha asamaṃjasa jīkeṃ //

rākheu rāyã satya mohi tyāgī / tanu parihareu pema pana lāgī //

tāsu bacana meṭata mana socū / tehi teṃ adhika tumhāra sãkocū //

tā para gura mohi āyasu dīnhā / avasi jo kahahu caha_ũ soi kīnhā //

do. manu prasanna kari sakuca taji kahahu karauṃ soi āju /

satyasaṃdha raghubara bacana suni bhā sukhī samāju // 264 //

sura gana sahita sabhaya surarājū / socahiṃ cāhata hona akājū //

banata upāu karata kachu nāhīṃ / rāma sarana saba ge mana māhīṃ //

bahuri bicāri paraspara kahahīṃ / raghupati bhagata bhagati basa ahahīṃ /

sudhi kari aṃbarīṣa durabāsā / bhe sura surapati nipaṭa nirāsā //

sahe suranha bahu kāla biṣādā / narahari kie pragaṭa prahalādā //

lagi lagi kāna kahahiṃ dhuni māthā / aba sura kāja bharata ke hāthā //

āna upāu na dekhia devā / mānata rāmu susevaka sevā //

hiyã sapema sumirahu saba bharatahi / nija guna sīla rāma basa karatahi //

do. suni sura mata suragura kaheu bhala tumhāra baḷa bhāgu /

sakala sumaṃgala mūla jaga bharata carana anurāgu // 265 //

sītāpati sevaka sevakāī / kāmadhenu saya sarisa suhāī //

bharata bhagati tumhareṃ mana āī / tajahu socu bidhi bāta banāī //

dekhu devapati bharata prabhāū / sahaja subhāyã bibasa raghurāū //

mana thira karahu deva ḍaru nāhīṃ / bharatahi jāni rāma parichāhīṃ //

suno suragura sura saṃmata socū / aṃtarajāmī prabhuhi sakocū //

nija sira bhāru bharata jiyã jānā / karata koṭi bidhi ura anumānā //

kari bicāru mana dīnhī ṭhīkā / rāma rajāyasa āpana nīkā //

nija pana taji rākheu panu morā / chohu sanehu kīnha nahiṃ thorā //

do. kīnha anugraha amita ati saba bidhi sītānātha /

kari pranāmu bole bharatu jori jalaja juga hātha // 266 //

kahauṃ kahāvauṃ kā aba svāmī / kr̥pā aṃbunidhi aṃtarajāmī //

gura prasanna sāhiba anukūlā / miṭī malina mana kalapita sūlā //

apaḍara ḍareũ na soca samūleṃ / rabihi na dosu deva disi bhūleṃ //

mora abhāgu mātu kuṭilāī / bidhi gati biṣama kāla kaṭhināī //

pāu ropi saba mili mohi ghālā / pranatapāla pana āpana pālā //

yaha na_i rīti na rāuri hoī / lokahũ beda bidita nahiṃ goī //

jagu anabhala bhala eku gosāīṃ / kahia hoi bhala kāsu bhalāīṃ //

deu devataru sarisa subhāū / sanamukha bimukha na kāhuhi kāū //

do. jāi nikaṭa pahicāni taru chāhã samani saba soca /

māgata abhimata pāva jaga rāu raṃku bhala poca // 267 //

lakhi saba bidhi gura svāmi sanehū / miṭeu chobhu nahiṃ mana saṃdehū //

aba karunākara kījia soī / jana hita prabhu cita chobhu na hoī //

jo sevaku sāhibahi sãkocī / nija hita caha_i tāsu mati pocī //

sevaka hita sāhiba sevakāī / karai sakala sukha lobha bihāī //

svārathu nātha phireṃ sabahī kā / kiẽ rajāi koṭi bidhi nīkā //

yaha svāratha paramāratha sāru / sakala sukr̥ta phala sugati siṃgāru //

deva eka binatī suni morī / ucita hoi tasa karaba bahorī //

tilaka samāju sāji sabu ānā / karia suphala prabhu jauṃ manu mānā //

do. sānuja paṭha_ia mohi bana kījia sabahi sanātha /

nataru pheriahiṃ baṃdhu dou nātha calauṃ maiṃ sātha // 268 //

nataru jāhiṃ bana tīniu bhāī / bahuria sīya sahita raghurāī //

jehi bidhi prabhu prasanna mana hoī / karunā sāgara kījia soī //

devã dīnha sabu mohi abhāru / moreṃ nīti na dharama bicāru //

kaha_ũ bacana saba svāratha hetū / rahata na ārata keṃ cita cetū //

utaru dei suni svāmi rajāī / so sevaku lakhi lāja lajāī //

asa maiṃ avaguna udadhi agādhū / svāmi sanehã sarāhata sādhū //

aba kr̥pāla mohi so mata bhāvā / sakuca svāmi mana jāĩ na pāvā //

prabhu pada sapatha kaha_ũ sati bhāū / jaga maṃgala hita eka upāū //

do. prabhu prasanna mana sakuca taji jo jehi āyasu deba /

so sira dhari dhari karihi sabu miṭihi anaṭa avareba // 269 //

bharata bacana suci suni sura haraṣe / sādhu sarāhi sumana sura baraṣe //

asamaṃjasa basa avadha nevāsī / pramudita mana tāpasa banabāsī //

cupahiṃ rahe raghunātha sãkocī / prabhu gati dekhi sabhā saba socī //

janaka dūta tehi avasara āe / muni basiṣṭhã suni begi bolāe //

kari pranāma tinha rāmu nihāre / beṣu dekhi bhae nipaṭa dukhāre //

dūtanha munibara būjhī bātā / kahahu bideha bhūpa kusalātā //

suni sakucāi nāi mahi māthā / bole cara bara joreṃ hāthā //

būjhaba rāura sādara sāīṃ / kusala hetu so bhaya_u gosāīṃ //

do. nāhi ta kosala nātha keṃ sātha kusala ga_i nātha /

mithilā avadha biseṣa teṃ jagu saba bhaya_u anātha // 270 //

kosalapati gati suni janakaurā / bhe saba loka soka basa baurā //

jehiṃ dekhe tehi samaya bidehū / nāmu satya asa lāga na kehū //

rāni kucāli sunata narapālahi / sūjha na kachu jasa mani binu byālahi //

bharata rāja raghubara banabāsū / bhā mithilesahi hr̥dayã harā̃sū //

nr̥pa būjhe budha saciva samājū / kahahu bicāri ucita kā ājū //

samujhi avadha asamaṃjasa doū / calia ki rahia na kaha kachu koū //

nr̥pahi dhīra dhari hr̥dayã bicārī / paṭhae avadha catura cara cārī //

būjhi bharata sati bhāu kubhāū / āehu begi na hoi lakhāū //

do. gae avadha cara bharata gati būjhi dekhi karatūti /

cale citrakūṭahi bharatu cāra cale terahūti // 271 //

dūtanha āi bharata ka_i karanī / janaka samāja jathāmati baranī //

suni gura parijana saciva mahīpati / bhe saba soca sanehã bikala ati //

dhari dhīraju kari bharata baḷāī / lie subhaṭa sāhanī bolāī //

ghara pura desa rākhi rakhavāre / haya gaya ratha bahu jāna sãvāre //

dugharī sādhi cale tatakālā / kie biśrāmu na maga mahīpālā //

bhorahiṃ āju nahāi prayāgā / cale jamuna utarana sabu lāgā //

khabari lena hama paṭhae nāthā / tinha kahi asa mahi nāya_u māthā //

sātha kirāta cha sātaka dīnhe / munibara turata bidā cara kīnhe //

do. sunata janaka āgavanu sabu haraṣeu avadha samāju /

raghunaṃdanahi sakocu baḷa soca bibasa surarāju // 272 //

gara_i galāni kuṭila kaikeī / kāhi kahai kehi dūṣanu deī //

asa mana āni mudita nara nārī / bhaya_u bahori rahaba dina cārī //

ehi prakāra gata bāsara soū / prāta nahāna lāga sabu koū //

kari majjanu pūjahiṃ nara nārī / ganapa gauri tipurāri tamārī //

ramā ramana pada baṃdi bahorī / binavahiṃ aṃjuli aṃcala jorī //

rājā rāmu jānakī rānī / ānãda avadhi avadha rajadhānī //

subasa basa_u phiri sahita samājā / bharatahi rāmu karahũ jubarājā //

ehi sukha sudhā̃ sīṃcī saba kāhū / deva dehu jaga jīvana lāhū //

do. gura samāja bhāinha sahita rāma rāju pura hou /

achata rāma rājā avadha maria māga sabu kou // 273 //

suni sanehamaya purajana bānī / niṃdahiṃ joga birati muni gyānī //

ehi bidhi nityakarama kari purajana / rāmahi karahiṃ pranāma pulaki tana //

ū̃ca nīca madhyama nara nārī / lahahiṃ darasu nija nija anuhārī //

sāvadhāna sabahī sanamānahiṃ / sakala sarāhata kr̥pānidhānahiṃ //

larikāihi te raghubara bānī / pālata nīti prīti pahicānī //

sīla sakoca siṃdhu raghurāū / sumukha sulocana sarala subhāū //

kahata rāma guna gana anurāge / saba nija bhāga sarāhana lāge //

hama sama punya puṃja jaga thore / jinhahi rāmu jānata kari more //

do. prema magana tehi samaya saba suni āvata mithilesu /

sahita sabhā saṃbhrama uṭheu rabikula kamala dinesu // 274 //

bhāi saciva gura purajana sāthā / āgeṃ gavanu kīnha raghunāthā //

giribaru dīkha janakapati jabahīṃ / kari pranāma ratha tyāgeu tabahīṃ //

rāma darasa lālasā uchāhū / patha śrama lesu kalesu na kāhū //

mana tahã jahã raghubara baidehī / binu mana tana dukha sukha sudhi kehī //

āvata janaku cale ehi bhā̃tī / sahita samāja prema mati mātī //

āe nikaṭa dekhi anurāge / sādara milana parasapara lāge //

lage janaka munijana pada baṃdana / riṣinha pranāmu kīnha raghunaṃdana //

bhāinha sahita rāmu mili rājahi / cale lavāi sameta samājahi //

do. āśrama sāgara sāṃta rasa pūrana pāvana pāthu /

sena manahũ karunā sarita liẽ jāhiṃ raghunāthu // 275 //

borati gyāna birāga karāre / bacana sasoka milata nada nāre //

soca usāsa samīra taṃragā / dhīraja taṭa tarubara kara bhaṃgā //

biṣama biṣāda torāvati dhārā / bhaya bhrama bhavãra abarta apārā //

kevaṭa budha bidyā baḷi nāvā / sakahiṃ na khei aika nahiṃ āvā //

banacara kola kirāta bicāre / thake biloki pathika hiyã hāre //

āśrama udadhi milī jaba jāī / manahũ uṭheu aṃbudhi akulāī //

soka bikala dou rāja samājā / rahā na gyānu na dhīraju lājā //

bhūpa rūpa guna sīla sarāhī / rovahiṃ soka siṃdhu avagāhī //

chaṃ. avagāhi soka samudra socahiṃ nāri nara byākula mahā /

dai doṣa sakala saroṣa bolahiṃ bāma bidhi kīnho kahā //

sura siddha tāpasa jogijana muni dekhi dasā bideha kī /

tulasī na samarathu kou jo tari sakai sarita saneha kī //

so. kie amita upadesa jahã tahã loganha munibaranha /

dhīraju dharia naresa kaheu basiṣṭha bideha sana // 276 //

jāsu gyānu rabi bhava nisi nāsā / bacana kirana muni kamala bikāsā //

tehi ki moha mamatā niarāī / yaha siya rāma saneha baḷāī //

biṣaī sādhaka siddha sayāne / tribidha jīva jaga beda bakhāne //

rāma saneha sarasa mana jāsū / sādhu sabhā̃ baḷa ādara tāsū //

soha na rāma pema binu gyānū / karanadhāra binu jimi jalajānū //

muni bahubidhi bidehu samujhāe / rāmaghāṭa saba loga nahāe //

sakala soka saṃkula nara nārī / so bāsaru bīteu binu bārī //

pasu khaga mr̥ganha na kīnha ahārū / priya parijana kara kauna bicārū //

do. dou samāja nimirāju raghurāju nahāne prāta /

baiṭhe saba baṭa biṭapa tara mana malīna kr̥sa gāta // 277 //

je mahisura dasaratha pura bāsī / je mithilāpati nagara nivāsī //

haṃsa baṃsa gura janaka purodhā / jinha jaga magu paramārathu sodhā //

lage kahana upadesa anekā / sahita dharama naya birati bibekā //

kausika kahi kahi kathā purānīṃ / samujhāī saba sabhā subānīṃ //

taba raghunātha kosikahi kaheū / nātha kāli jala binu sabu raheū //

muni kaha ucita kahata raghurāī / gaya_u bīti dina pahara aḷhāī //

riṣi rukha lakhi kaha terahutirājū / ihā̃ ucita nahiṃ asana anājū //

kahā bhūpa bhala sabahi sohānā / pāi rajāyasu cale nahānā //

do. tehi avasara phala phūla dala mūla aneka prakāra /

la_i āe banacara bipula bhari bhari kā̃vari bhāra // 278 //

kāmada me giri rāma prasādā / avalokata apaharata biṣādā //

sara saritā bana bhūmi bibhāgā / janu umagata ānãda anurāgā //

beli biṭapa saba saphala saphūlā / bolata khaga mr̥ga ali anukūlā //

tehi avasara bana adhika uchāhū / tribidha samīra sukhada saba kāhū //

jāi na barani manoharatāī / janu mahi karati janaka pahunāī //

taba saba loga nahāi nahāī / rāma janaka muni āyasu pāī //

dekhi dekhi tarubara anurāge / jahã tahã purajana utarana lāge //

dala phala mūla kaṃda bidhi nānā / pāvana suṃdara sudhā samānā //

do. sādara saba kahã rāmagura paṭhae bhari bhari bhāra /

pūji pitara sura atithi gura lage karana pharahāra // 279 //

ehi bidhi bāsara bīte cārī / rāmu nirakhi nara nāri sukhārī //

duhu samāja asi ruci mana māhīṃ / binu siya rāma phiraba bhala nāhīṃ //

sītā rāma saṃga banabāsū / koṭi amarapura sarisa supāsū //

parihari lakhana rāmu baidehī / jehi gharu bhāva bāma bidhi tehī //

dāhina da_iu hoi jaba sabahī / rāma samīpa basia bana tabahī //

maṃdākini majjanu tihu kālā / rāma darasu muda maṃgala mālā //

aṭanu rāma giri bana tāpasa thala / asanu amia sama kaṃda mūla phala //

sukha sameta saṃbata dui sātā / pala sama hohiṃ na janiahiṃ jātā //

do. ehi sukha joga na loga saba kahahiṃ kahā̃ asa bhāgu //

sahaja subhāyã samāja duhu rāma carana anurāgu // 280 //

ehi bidhi sakala manoratha karahīṃ / bacana saprema sunata mana harahīṃ //

sīya mātu tehi samaya paṭhāīṃ / dāsīṃ dekhi suavasaru āīṃ //

sāvakāsa suni saba siya sāsū / āya_u janakarāja ranivāsū //

kausalyā̃ sādara sanamānī / āsana die samaya sama ānī //

sīlu saneha sakala duhu orā / dravahiṃ dekhi suni kulisa kaṭhorā //

pulaka sithila tana bāri bilocana / mahi nakha likhana lagīṃ saba socana //

saba siya rāma prīti ki si mūratī / janu karunā bahu beṣa bisūrati //

sīya mātu kaha bidhi budhi bā̃kī / jo paya phenu phora pabi ṭā̃kī //

do. sunia sudhā dekhiahiṃ garala saba karatūti karāla /

jahã tahã kāka ulūka baka mānasa sakr̥ta marāla // 281 //

suni sasoca kaha debi sumitrā / bidhi gati baḷi biparīta bicitrā //

jo sr̥ji pāla_i hara_i bahorī / bāla keli sama bidhi mati bhorī //

kausalyā kaha dosu na kāhū / karama bibasa dukha sukha chati lāhū //

kaṭhina karama gati jāna bidhātā / jo subha asubha sakala phala dātā //

īsa rajāi sīsa sabahī keṃ / utapati thiti laya biṣahu amī keṃ //

debi moha basa socia bādī / bidhi prapaṃcu asa acala anādī //

bhūpati jiaba maraba ura ānī / socia sakhi lakhi nija hita hānī //

sīya mātu kaha satya subānī / sukr̥tī avadhi avadhapati rānī //

do. lakhanu rāma siya jāhũ bana bhala parināma na pocu /

gahabari hiyã kaha kausilā mohi bharata kara socu // 282 //

īsa prasāda asīsa tumhārī / suta sutabadhū devasari bārī //

rāma sapatha maiṃ kīnha na kāū / so kari kaha_ũ sakhī sati bhāū //

bharata sīla guna binaya baḷāī / bhāyapa bhagati bharosa bhalāī //

kahata sāradahu kara mati hīce / sāgara sīpa ki jāhiṃ ulīce //

jāna_ũ sadā bharata kuladīpā / bāra bāra mohi kaheu mahīpā //

kaseṃ kanaku mani pārikhi pāẽ / puruṣa parikhiahiṃ samayã subhāẽ /

anucita āju kahaba asa morā / soka sanehã sayānapa thorā //

suni surasari sama pāvani bānī / bhaīṃ saneha bikala saba rānī //

do. kausalyā kaha dhīra dhari sunahu debi mithilesi /

ko bibekanidhi ballabhahi tumhahi saka_i upadesi // 283 //

rāni rāya sana avasaru pāī / apanī bhā̃ti kahaba samujhāī //

rakhiahiṃ lakhanu bharatu gabanahiṃ bana / jauṃ yaha mata mānai mahīpa mana //

tau bhala jatanu karaba subicārī / moreṃ saucu bharata kara bhārī //

gūḷha saneha bharata mana māhī / raheṃ nīka mohi lāgata nāhīṃ //

lakhi subhāu suni sarala subānī / saba bha_i magana karuna rasa rānī //

nabha prasūna jhari dhanya dhanya dhuni / sithila sanehã siddha jogī muni //

sabu ranivāsu bithaki lakhi raheū / taba dhari dhīra sumitrā̃ kaheū //

debi daṃḍa juga jāmini bītī / rāma mātu sunī uṭhī saprītī //

do. begi pāu dhāria thalahi kaha sanehã satibhāya /

hamareṃ tau aba īsa gati ke mithilesa sahāya // 284 //

lakhi saneha suni bacana binītā / janakapriyā gaha pāya punītā //

debi ucita asi binaya tumhārī / dasaratha gharini rāma mahatārī //

prabhu apane nīcahu ādarahīṃ / agini dhūma giri sira tinu dharahīṃ //

sevaku rāu karama mana bānī / sadā sahāya mahesu bhavānī //

ra_ure aṃga jogu jaga ko hai / dīpa sahāya ki dinakara sohai //

rāmu jāi banu kari sura kājū / acala avadhapura karihahiṃ rājū //

amara nāga nara rāma bāhubala / sukha basihahiṃ apaneṃ apane thala //

yaha saba jāgabalika kahi rākhā / debi na hoi mudhā muni bhāṣā //

do. asa kahi paga pari pema ati siya hita binaya sunāi //

siya sameta siyamātu taba calī suāyasu pāi // 285 //

priya parijanahi milī baidehī / jo jehi jogu bhā̃ti tehi tehī //

tāpasa beṣa jānakī dekhī / bhā sabu bikala biṣāda biseṣī //

janaka rāma gura āyasu pāī / cale thalahi siya dekhī āī //

līnhi lāi ura janaka jānakī / pāhuna pāvana pema prāna kī //

ura umageu aṃbudhi anurāgū / bhaya_u bhūpa manu manahũ payāgū //

siya saneha baṭu bāḷhata johā / tā para rāma pema sisu sohā //

cirajīvī muni gyāna bikala janu / būḷata laheu bāla avalaṃbanu //

moha magana mati nahiṃ bideha kī / mahimā siya raghubara saneha kī //

do. siya pitu mātu saneha basa bikala na sakī sãbhāri /

dharanisutā̃ dhīraju dhareu sama_u sudharamu bicāri // 286 //

tāpasa beṣa janaka siya dekhī / bhaya_u pemu paritoṣu biseṣī //

putri pavitra kie kula doū / sujasa dhavala jagu kaha sabu koū //

jiti surasari kīrati sari torī / gavanu kīnha bidhi aṃḍa karorī //

gaṃga avani thala tīni baḷere / ehiṃ kie sādhu samāja ghanere //

pitu kaha satya sanehã subānī / sīya sakuca mahũ manahũ samānī //

puni pitu mātu līnha ura lāī / sikha āsiṣa hita dīnhi suhāī //

kahati na sīya sakuci mana māhīṃ / ihā̃ basaba rajanīṃ bhala nāhīṃ //

lakhi rukha rāni janāya_u rāū / hr̥dayã sarāhata sīlu subhāū //

do. bāra bāra mili bheṃṭa siya bidā kīnha sanamāni /

kahī samaya sira bharata gati rāni subāni sayāni // 287 //

suni bhūpāla bharata byavahārū / sona sugaṃdha sudhā sasi sārū //

mūde sajala nayana pulake tana / sujasu sarāhana lage mudita mana //

sāvadhāna sunu sumukhi sulocani / bharata kathā bhava baṃdha bimocani //

dharama rājanaya brahmabicārū / ihā̃ jathāmati mora pracārū //

so mati mori bharata mahimāhī / kahai kāha chali chuati na chā̃hī //

bidhi ganapati ahipati siva sārada / kabi kobida budha buddhi bisārada //

bharata carita kīrati karatūtī / dharama sīla guna bimala bibhūtī //

samujhata sunata sukhada saba kāhū / suci surasari ruci nidara sudhāhū //

do. niravadhi guna nirupama puruṣu bharatu bharata sama jāni /

kahia sumeru ki sera sama kabikula mati sakucāni // 288 //

agama sabahi baranata barabaranī / jimi jalahīna mīna gamu dharanī //

bharata amita mahimā sunu rānī / jānahiṃ rāmu na sakahiṃ bakhānī //

barani saprema bharata anubhāū / tiya jiya kī ruci lakhi kaha rāū //

bahurahiṃ lakhanu bharatu bana jāhīṃ / saba kara bhala saba ke mana māhīṃ //

debi paraṃtu bharata raghubara kī / prīti pratīti jāi nahiṃ tarakī //

bharatu avadhi saneha mamatā kī / jadyapi rāmu sīma samatā kī //

paramāratha svāratha sukha sāre / bharata na sapanehũ manahũ nihāre //

sādhana siddha rāma paga nehū // mohi lakhi parata bharata mata ehū //

do. bhorehũ bharata na pelihahiṃ manasahũ rāma rajāi /

karia na socu saneha basa kaheu bhūpa bilakhāi // 289 //

rāma bharata guna ganata saprītī / nisi daṃpatihi palaka sama bītī //

rāja samāja prāta juga jāge / nhāi nhāi sura pūjana lāge //

ge nahāi gura pahīṃ raghurāī / baṃdi carana bole rukha pāī //

nātha bharatu purajana mahatārī / soka bikala banabāsa dukhārī //

sahita samāja rāu mithilesū / bahuta divasa bhae sahata kalesū //

ucita hoi soi kījia nāthā / hita sabahī kara raureṃ hāthā //

asa kahi ati sakuce raghurāū / muni pulake lakhi sīlu subhāū //

tumha binu rāma sakala sukha sājā / naraka sarisa duhu rāja samājā //

do. prāna prāna ke jīva ke jiva sukha ke sukha rāma /

tumha taji tāta sohāta gr̥ha jinhahi tinhahiṃ bidhi bāma // 290 //

so sukhu karamu dharamu jari jāū / jahã na rāma pada paṃkaja bhāū //

jogu kujogu gyānu agyānū / jahã nahiṃ rāma pema paradhānū //

tumha binu dukhī sukhī tumha tehīṃ / tumha jānahu jiya jo jehi kehīṃ //

rāura āyasu sira sabahī keṃ / bidita kr̥pālahi gati saba nīkeṃ //

āpu āśramahi dhāria pāū / bhaya_u saneha sithila munirāū //

kari pranāma taba rāmu sidhāe / riṣi dhari dhīra janaka pahiṃ āe //

rāma bacana guru nr̥pahi sunāe / sīla saneha subhāyã suhāe //

mahārāja aba kījia soī / saba kara dharama sahita hita hoī /

do. gyāna nidhāna sujāna suci dharama dhīra narapāla /

tumha binu asamaṃjasa samana ko samaratha ehi kāla // 291 //

suni muni bacana janaka anurāge / lakhi gati gyānu birāgu birāge //

sithila sanehã gunata mana māhīṃ / āe ihā̃ kīnha bhala nāhī //

rāmahi rāyã kaheu bana jānā / kīnha āpu priya prema pravānā //

hama aba bana teṃ banahi paṭhāī / pramudita phiraba bibeka baḷāī //

tāpasa muni mahisura suni dekhī / bhae prema basa bikala biseṣī //

sama_u samujhi dhari dhīraju rājā / cale bharata pahiṃ sahita samājā //

bharata āi āgeṃ bha_i līnhe / avasara sarisa suāsana dīnhe //

tāta bharata kaha terahuti rāū / tumhahi bidita raghubīra subhāū //

do. rāma satyabrata dharama rata saba kara sīlu sanehu //

saṃkaṭa sahata sakoca basa kahia jo āyasu dehu // 292 //

suni tana pulaki nayana bhari bārī / bole bharatu dhīra dhari bhārī //

prabhu priya pūjya pitā sama āpū / kulaguru sama hita māya na bāpū //

kausikādi muni saciva samājū / gyāna aṃbunidhi āpunu ājū //

sisu sevaka āyasu anugāmī / jāni mohi sikha deia svāmī //

ehiṃ samāja thala būjhaba rāura / mauna malina maiṃ bolaba bāura //

choṭe badana kaha_ũ baḷi bātā / chamaba tāta lakhi bāma bidhātā //

āgama nigama prasiddha purānā / sevādharamu kaṭhina jagu jānā //

svāmi dharama svārathahi birodhū / bairu aṃdha premahi na prabodhū //

do. rākhi rāma rukha dharamu bratu parādhīna mohi jāni /

saba keṃ saṃmata sarba hita karia pemu pahicāni // 293 //

bharata bacana suni dekhi subhāū / sahita samāja sarāhata rāū //

sugama agama mr̥du maṃju kaṭhore / arathu amita ati ākhara thore //

jyau mukha mukura mukuru nija pānī / gahi na jāi asa adabhuta bānī //

bhūpa bharata muni sahita samājū / ge jahã bibudha kumuda dvijarājū //

suni sudhi soca bikala saba logā / manahũ mīnagana nava jala jogā //

devã prathama kulagura gati dekhī / nirakhi bideha saneha biseṣī //

rāma bhagatimaya bharatu nihāre / sura svārathī hahari hiyã hāre //

saba kou rāma pemamaya pekhā / bha_u alekha soca basa lekhā //

do. rāmu saneha sakoca basa kaha sasoca surarāja /

racahu prapaṃcahi paṃca mili nāhiṃ ta bhaya_u akāju // 294 //

suranha sumiri sāradā sarāhī / debi deva saranāgata pāhī //

pheri bharata mati kari nija māyā / pālu bibudha kula kari chala chāyā //

bibudha binaya suni debi sayānī / bolī sura svāratha jaḷa jānī //

mo sana kahahu bharata mati pherū / locana sahasa na sūjha sumerū //

bidhi hari hara māyā baḷi bhārī / sou na bharata mati saka_i nihārī //

so mati mohi kahata karu bhorī / caṃdini kara ki caṃḍakara corī //

bharata hr̥dayã siya rāma nivāsū / tahã ki timira jahã tarani prakāsū //

asa kahi sārada ga_i bidhi lokā / bibudha bikala nisi mānahũ kokā //

do. sura svārathī malīna mana kīnha kumaṃtra kuṭhāṭu //

raci prapaṃca māyā prabala bhaya bhrama arati ucāṭu // 295 //

kari kucāli socata surarājū / bharata hātha sabu kāju akājū //

gae janaku raghunātha samīpā / sanamāne saba rabikula dīpā //

samaya samāja dharama abirodhā / bole taba raghubaṃsa purodhā //

janaka bharata saṃbādu sunāī / bharata kahāuti kahī suhāī //

tāta rāma jasa āyasu dehū / so sabu karai mora mata ehū //

suni raghunātha jori juga pānī / bole satya sarala mr̥du bānī //

bidyamāna āpuni mithilesū / mora kahaba saba bhā̃ti bhadesū //

rāura rāya rajāyasu hoī / rāuri sapatha sahī sira soī //

do. rāma sapatha suni muni janaku sakuce sabhā sameta /

sakala bilokata bharata mukhu bana_i na utaru deta // 296 //

sabhā sakuca basa bharata nihārī / rāmabaṃdhu dhari dhīraju bhārī //

kusama_u dekhi sanehu sãbhārā / baḷhata biṃdhi jimi ghaṭaja nivārā //

soka kanakalocana mati chonī / harī bimala guna gana jagajonī //

bharata bibeka barāhã bisālā / anāyāsa udharī tehi kālā //

kari pranāmu saba kahã kara jore / rāmu rāu gura sādhu nihore //

chamaba āju ati anucita morā / kaha_ũ badana mr̥du bacana kaṭhorā //

hiyã sumirī sāradā suhāī / mānasa teṃ mukha paṃkaja āī //

bimala bibeka dharama naya sālī / bharata bhāratī maṃju marālī //

do. nirakhi bibeka bilocananhi sithila sanehã samāju /

kari pranāmu bole bharatu sumiri sīya raghurāju // 297 //

prabhu pitu mātu suhrada gura svāmī / pūjya parama hita ataṃrajāmī //

sarala susāhibu sīla nidhānū / pranatapāla sarbagya sujānū //

samaratha saranāgata hitakārī / gunagāhaku avaguna agha hārī //

svāmi gosā̃ihi sarisa gosāī / mohi samāna maiṃ sāĩ dohāī //

prabhu pitu bacana moha basa pelī / āya_ũ ihā̃ samāju sakelī //

jaga bhala poca ū̃ca aru nīcū / amia amarapada māhuru mīcū //

rāma rajāi meṭa mana māhīṃ / dekhā sunā katahũ kou nāhīṃ //

so maiṃ saba bidhi kīnhi ḍhiṭhāī / prabhu mānī saneha sevakāī //

do. kr̥pā̃ bhalāī āpanī nātha kīnha bhala mora /

dūṣana bhe bhūṣana sarisa sujasu cāru cahu ora // 298 //

rāuri rīti subāni baḷāī / jagata bidita nigamāgama gāī //

kūra kuṭila khala kumati kalaṃkī / nīca nisīla nirīsa nisaṃkī //

teu suni sarana sāmuheṃ āe / sakr̥ta pranāmu kiheṃ apanāe //

dekhi doṣa kabahũ na ura āne / suni guna sādhu samāja bakhāne //

ko sāhiba sevakahi nevājī / āpu samāja sāja saba sājī //

nija karatūti na samujhia sapaneṃ / sevaka sakuca socu ura apaneṃ //

so gosāĩ nahi dūsara kopī / bhujā uṭhāi kaha_ũ pana ropī //

pasu nācata suka pāṭha prabīnā / guna gati naṭa pāṭhaka ādhīnā //

do. yoṃ sudhāri sanamāni jana kie sādhu siramora /

ko kr̥pāla binu pālihai biridāvali barajora // 299 //

soka sanehã ki bāla subhāẽ / āya_ũ lāi rajāyasu bāẽ //

tabahũ kr̥pāla heri nija orā / sabahi bhā̃ti bhala māneu morā //

dekheũ pāya sumaṃgala mūlā / jāneũ svāmi sahaja anukūlā //

baḷeṃ samāja bilokeũ bhāgū / baḷīṃ cūka sāhiba anurāgū //

kr̥pā anugraha aṃgu aghāī / kīnhi kr̥pānidhi saba adhikāī //

rākhā mora dulāra gosāīṃ / apaneṃ sīla subhāyã bhalāīṃ //

nātha nipaṭa maiṃ kīnhi ḍhiṭhāī / svāmi samāja sakoca bihāī //

abinaya binaya jathāruci bānī / chamihi deu ati ārati jānī //

do. suhrada sujāna susāhibahi bahuta kahaba baḷi khori /

āyasu deia deva aba saba_i sudhārī mori // 300 //

prabhu pada paduma parāga dohāī / satya sukr̥ta sukha sīvã suhāī //

so kari kaha_ũ hie apane kī / ruci jāgata sovata sapane kī //

sahaja sanehã svāmi sevakāī / svāratha chala phala cāri bihāī //

agyā sama na susāhiba sevā / so prasādu jana pāvai devā //

asa kahi prema bibasa bhae bhārī / pulaka sarīra bilocana bārī //

prabhu pada kamala gahe akulāī / sama_u sanehu na so kahi jāī //

kr̥pāsiṃdhu sanamāni subānī / baiṭhāe samīpa gahi pānī //

bharata binaya suni dekhi subhāū / sithila sanehã sabhā raghurāū //

chaṃ. raghurāu sithila sanehã sādhu samāja muni mithilā dhanī /

mana mahũ sarāhata bharata bhāyapa bhagati kī mahimā ghanī //

bharatahi prasaṃsata bibudha baraṣata sumana mānasa malina se /

tulasī bikala saba loga suni sakuce nisāgama nalina se //

so. dekhi dukhārī dīna duhu samāja nara nāri saba /

maghavā mahā malīna mue māri maṃgala cahata // 301 //

kapaṭa kucāli sīvã surarājū / para akāja priya āpana kājū //

kāka samāna pākaripu rītī / chalī malīna katahũ na pratītī //

prathama kumata kari kapaṭu sãkelā / so ucāṭu saba keṃ sira melā //

suramāyā̃ saba loga bimohe / rāma prema atisaya na bichohe //

bhaya ucāṭa basa mana thira nāhīṃ / chana bana ruci chana sadana sohāhīṃ //

dubidha manogati prajā dukhārī / sarita siṃdhu saṃgama janu bārī //

ducita katahũ paritoṣu na lahahīṃ / eka eka sana maramu na kahahīṃ //

lakhi hiyã hãsi kaha kr̥pānidhānū / sarisa svāna maghavāna jubānū //

do. bharatu janaku munijana saciva sādhu saceta bihāi /

lāgi devamāyā sabahi jathājogu janu pāi // 302 //

kr̥pāsiṃdhu lakhi loga dukhāre / nija sanehã surapati chala bhāre //

sabhā rāu gura mahisura maṃtrī / bharata bhagati saba kai mati jaṃtrī //

rāmahi citavata citra likhe se / sakucata bolata bacana sikhe se //

bharata prīti nati binaya baḷāī / sunata sukhada baranata kaṭhināī //

jāsu biloki bhagati lavalesū / prema magana munigana mithilesū //

mahimā tāsu kahai kimi tulasī / bhagati subhāyã sumati hiyã hulasī //

āpu choṭi mahimā baḷi jānī / kabikula kāni māni sakucānī //

kahi na sakati guna ruci adhikāī / mati gati bāla bacana kī nāī //

do. bharata bimala jasu bimala bidhu sumati cakorakumāri /

udita bimala jana hr̥daya nabha ekaṭaka rahī nihāri // 303 //

bharata subhāu na sugama nigamahū̃ / laghu mati cāpalatā kabi chamahū̃ //

kahata sunata sati bhāu bharata ko / sīya rāma pada hoi na rata ko //

sumirata bharatahi premu rāma ko / jehi na sulabha tehi sarisa bāma ko //

dekhi dayāla dasā sabahī kī / rāma sujāna jāni jana jī kī //

dharama dhurīna dhīra naya nāgara / satya saneha sīla sukha sāgara //

desu kāla lakhi sama_u samājū / nīti prīti pālaka raghurājū //

bole bacana bāni sarabasu se / hita parināma sunata sasi rasu se //

tāta bharata tumha dharama dhurīnā / loka beda bida prema prabīnā //

do. karama bacana mānasa bimala tumha samāna tumha tāta /

gura samāja laghu baṃdhu guna kusamayã kimi kahi jāta // 304 //

jānahu tāta tarani kula rītī / satyasaṃdha pitu kīrati prītī //

sama_u samāju lāja gurujana kī / udāsīna hita anahita mana kī //

tumhahi bidita sabahī kara karamū / āpana mora parama hita dharamū //

mohi saba bhā̃ti bharosa tumhārā / tadapi kaha_ũ avasara anusārā //

tāta tāta binu bāta hamārī / kevala gurukula kr̥pā̃ sãbhārī //

nataru prajā parijana parivārū / hamahi sahita sabu hota khuārū //

jauṃ binu avasara athavã dinesū / jaga kehi kahahu na hoi kalesū //

tasa utapātu tāta bidhi kīnhā / muni mithilesa rākhi sabu līnhā //

do. rāja kāja saba lāja pati dharama dharani dhana dhāma /

gura prabhāu pālihi sabahi bhala hoihi parināma // 305 //

sahita samāja tumhāra hamārā / ghara bana gura prasāda rakhavārā //

mātu pitā gura svāmi nidesū / sakala dharama dharanīdhara sesū //

so tumha karahu karāvahu mohū / tāta taranikula pālaka hohū //

sādhaka eka sakala sidhi denī / kīrati sugati bhūtimaya benī //

so bicāri sahi saṃkaṭu bhārī / karahu prajā parivāru sukhārī //

bā̃ṭī bipati sabahiṃ mohi bhāī / tumhahi avadhi bhari baḷi kaṭhināī //

jāni tumhahi mr̥du kaha_ũ kaṭhorā / kusamayã tāta na anucita morā //

hohiṃ kuṭhāyã subaṃdhu suhāe / oḷiahiṃ hātha asanihu ke ghāe //

do. sevaka kara pada nayana se mukha so sāhibu hoi /

tulasī prīti ki rīti suni sukabi sarāhahiṃ soi // 306 //

sabhā sakala suni raghubara bānī / prema payodhi amia janu sānī //

sithila samāja saneha samādhī / dekhi dasā cupa sārada sādhī //

bharatahi bhaya_u parama saṃtoṣū / sanamukha svāmi bimukha dukha doṣū //

mukha prasanna mana miṭā biṣādū / bhā janu gū̃gehi girā prasādū //

kīnha saprema pranāmu bahorī / bole pāni paṃkaruha jorī //

nātha bhaya_u sukhu sātha gae ko / laheũ lāhu jaga janamu bhae ko //

aba kr̥pāla jasa āyasu hoī / karauṃ sīsa dhari sādara soī //

so avalaṃba deva mohi deī / avadhi pāru pāvauṃ jehi seī //

do. deva deva abhiṣeka hita gura anusāsanu pāi /

āneũ saba tīratha salilu tehi kahã kāha rajāi // 307 //

eku manorathu baḷa mana māhīṃ / sabhayã sakoca jāta kahi nāhīṃ //

kahahu tāta prabhu āyasu pāī / bole bāni saneha suhāī //

citrakūṭa suci thala tīratha bana / khaga mr̥ga sara sari nirjhara girigana //

prabhu pada aṃkita avani biseṣī / āyasu hoi ta āvauṃ dekhī //

avasi atri āyasu sira dharahū / tāta bigatabhaya kānana carahū //

muni prasāda banu maṃgala dātā / pāvana parama suhāvana bhrātā //

riṣināyaku jahã āyasu dehīṃ / rākhehu tīratha jalu thala tehīṃ //

suni prabhu bacana bharata sukha pāvā / muni pada kamala mudita siru nāvā //

do. bharata rāma saṃbādu suni sakala sumaṃgala mūla /

sura svārathī sarāhi kula baraṣata surataru phūla // 308 //

dhanya bharata jaya rāma gosāīṃ / kahata deva haraṣata bariāī /

muni mithilesa sabhā̃ saba kāhū / bharata bacana suni bhaya_u uchāhū //

bharata rāma guna grāma sanehū / pulaki prasaṃsata rāu bidehū //

sevaka svāmi subhāu suhāvana / nemu pemu ati pāvana pāvana //

mati anusāra sarāhana lāge / saciva sabhāsada saba anurāge //

suni suni rāma bharata saṃbādū / duhu samāja hiyã haraṣu biṣādū //

rāma mātu dukhu sukhu sama jānī / kahi guna rāma prabodhīṃ rānī //

eka kahahiṃ raghubīra baḷāī / eka sarāhata bharata bhalāī //

do. atri kaheu taba bharata sana saila samīpa sukūpa /

rākhia tīratha toya tahã pāvana amia anūpa // 309 //

bharata atri anusāsana pāī / jala bhājana saba die calāī //

sānuja āpu atri muni sādhū / sahita gae jahã kūpa agādhū //

pāvana pātha punyathala rākhā / pramudita prema atri asa bhāṣā //

tāta anādi siddha thala ehū / lopeu kāla bidita nahiṃ kehū //

taba sevakanha sarasa thalu dekhā / kinha sujala hita kūpa biseṣā //

bidhi basa bhaya_u bisva upakārū / sugama agama ati dharama bicārū //

bharatakūpa aba kahihahiṃ logā / ati pāvana tīratha jala jogā //

prema sanema nimajjata prānī / hoihahiṃ bimala karama mana bānī //

do. kahata kūpa mahimā sakala gae jahā̃ raghurāu /

atri sunāya_u raghubarahi tīratha punya prabhāu // 310 //

kahata dharama itihāsa saprītī / bhaya_u bhoru nisi so sukha bītī //

nitya nibāhi bharata dou bhāī / rāma atri gura āyasu pāī //

sahita samāja sāja saba sādeṃ / cale rāma bana aṭana payādeṃ //

komala carana calata binu panahīṃ / bha_i mr̥du bhūmi sakuci mana manahīṃ //

kusa kaṃṭaka kā̃karīṃ kurāīṃ / kaṭuka kaṭhora kubastu durāīṃ //

mahi maṃjula mr̥du māraga kīnhe / bahata samīra tribidha sukha līnhe //

sumana baraṣi sura ghana kari chāhīṃ / biṭapa phūli phali tr̥na mr̥dutāhīṃ //

mr̥ga biloki khaga boli subānī / sevahiṃ sakala rāma priya jānī //

do. sulabha siddhi saba prākr̥tahu rāma kahata jamuhāta /

rāma prāna priya bharata kahũ yaha na hoi baḷi bāta // 311 //

ehi bidhi bharatu phirata bana māhīṃ / nemu premu lakhi muni sakucāhīṃ //

punya jalāśraya bhūmi bibhāgā / khaga mr̥ga taru tr̥na giri bana bāgā //

cāru bicitra pabitra biseṣī / būjhata bharatu dibya saba dekhī //

suni mana mudita kahata riṣirāū / hetu nāma guna punya prabhāū //

katahũ nimajjana katahũ pranāmā / katahũ bilokata mana abhirāmā //

katahũ baiṭhi muni āyasu pāī / sumirata sīya sahita dou bhāī //

dekhi subhāu sanehu susevā / dehiṃ asīsa mudita banadevā //

phirahiṃ gaẽ dinu pahara aḷhāī / prabhu pada kamala bilokahiṃ āī //

do. dekhe thala tīratha sakala bharata pā̃ca dina mājha /

kahata sunata hari hara sujasu gaya_u divasu bha_i sā̃jha // 312 //

bhora nhāi sabu jurā samājū / bharata bhūmisura terahuti rājū //

bhala dina āju jāni mana māhīṃ / rāmu kr̥pāla kahata sakucāhīṃ //

gura nr̥pa bharata sabhā avalokī / sakuci rāma phiri avani bilokī //

sīla sarāhi sabhā saba socī / kahũ na rāma sama svāmi sãkocī //

bharata sujāna rāma rukha dekhī / uṭhi saprema dhari dhīra biseṣī //

kari daṃḍavata kahata kara jorī / rākhīṃ nātha sakala ruci morī //

mohi lagi saheu sabahiṃ saṃtāpū / bahuta bhā̃ti dukhu pāvā āpū //

aba gosāĩ mohi deu rajāī / sevauṃ avadha avadhi bhari jāī //

do. jehiṃ upāya puni pāya janu dekhai dīnadayāla /

so sikha deia avadhi lagi kosalapāla kr̥pāla // 313 //

purajana parijana prajā gosāī / saba suci sarasa sanehã sagāī //

rāura badi bhala bhava dukha dāhū / prabhu binu bādi parama pada lāhū //

svāmi sujānu jāni saba hī kī / ruci lālasā rahani jana jī kī //

pranatapālu pālihi saba kāhū / deu duhū disi ora nibāhū //

asa mohi saba bidhi bhūri bharoso / kiẽ bicāru na socu kharo so //

ārati mora nātha kara chohū / duhũ mili kīnha ḍhīṭhu haṭhi mohū //

yaha baḷa doṣu dūri kari svāmī / taji sakoca sikha_ia anugāmī //

bharata binaya suni sabahiṃ prasaṃsī / khīra nīra bibarana gati haṃsī //

do. dīnabaṃdhu suni baṃdhu ke bacana dīna chalahīna /

desa kāla avasara sarisa bole rāmu prabīna // 314 //

tāta tumhāri mori parijana kī / ciṃtā gurahi nr̥pahi ghara bana kī //

māthe para gura muni mithilesū / hamahi tumhahi sapanehũ na kalesū //

mora tumhāra parama puruṣārathu / svārathu sujasu dharamu paramārathu //

pitu āyasu pālihiṃ duhu bhāī / loka beda bhala bhūpa bhalāī //

gura pitu mātu svāmi sikha pāleṃ / calehũ kumaga paga parahiṃ na khāleṃ //

asa bicāri saba soca bihāī / pālahu avadha avadhi bhari jāī //

desu kosu parijana parivārū / gura pada rajahiṃ lāga charubhārū //

tumha muni mātu saciva sikha mānī / pālehu puhumi prajā rajadhānī //

do. mukhiā mukhu so cāhiai khāna pāna kahũ eka /

pāla_i poṣa_i sakala ãga tulasī sahita bibeka // 315 //

rājadharama sarabasu etanoī / jimi mana māhã manoratha goī //

baṃdhu prabodhu kīnha bahu bhā̃tī / binu adhāra mana toṣu na sā̃tī //

bharata sīla gura saciva samājū / sakuca saneha bibasa raghurājū //

prabhu kari kr̥pā pā̃varīṃ dīnhīṃ / sādara bharata sīsa dhari līnhīṃ //

caranapīṭha karunānidhāna ke / janu juga jāmika prajā prāna ke //

saṃpuṭa bharata saneha ratana ke / ākhara juga juna jīva jatana ke //

kula kapāṭa kara kusala karama ke / bimala nayana sevā sudharama ke //

bharata mudita avalaṃba lahe teṃ / asa sukha jasa siya rāmu rahe teṃ //

do. māgeu bidā pranāmu kari rāma lie ura lāi /

loga ucāṭe amarapati kuṭila kuavasaru pāi // 316 //

so kucāli saba kahã bha_i nīkī / avadhi āsa sama jīvani jī kī //

nataru lakhana siya sama biyogā / hahari marata saba loga kurogā //

rāmakr̥pā̃ avareba sudhārī / bibudha dhāri bha_i gunada gohārī //

bheṃṭata bhuja bhari bhāi bharata so / rāma prema rasu kahi na parata so //

tana mana bacana umaga anurāgā / dhīra dhuraṃdhara dhīraju tyāgā //

bārija locana mocata bārī / dekhi dasā sura sabhā dukhārī //

munigana gura dhura dhīra janaka se / gyāna anala mana kaseṃ kanaka se //

je biraṃci niralepa upāe / paduma patra jimi jaga jala jāe //

do. teu biloki raghubara bharata prīti anūpa apāra /

bhae magana mana tana bacana sahita birāga bicāra // 317 //

jahā̃ janaka gura mati bhorī / prākr̥ta prīti kahata baḷi khorī //

baranata raghubara bharata biyogū / suni kaṭhora kabi jānihi logū //

so sakoca rasu akatha subānī / sama_u sanehu sumiri sakucānī //

bheṃṭi bharata raghubara samujhāe / puni ripudavanu haraṣi hiyã lāe //

sevaka saciva bharata rukha pāī / nija nija kāja lage saba jāī //

suni dāruna dukhu duhū̃ samājā / lage calana ke sājana sājā //

prabhu pada paduma baṃdi dou bhāī / cale sīsa dhari rāma rajāī //

muni tāpasa banadeva nihorī / saba sanamāni bahori bahorī //

do. lakhanahi bheṃṭi pranāmu kari sira dhari siya pada dhūri /

cale saprema asīsa suni sakala sumaṃgala mūri // 318 //

sānuja rāma nr̥pahi sira nāī / kīnhi bahuta bidhi binaya baḷāī //

deva dayā basa baḷa dukhu pāya_u / sahita samāja kānanahiṃ āya_u //

pura pagu dhāria dei asīsā / kīnha dhīra dhari gavanu mahīsā //

muni mahideva sādhu sanamāne / bidā kie hari hara sama jāne //

sāsu samīpa gae dou bhāī / phire baṃdi paga āsiṣa pāī //

kausika bāmadeva jābālī / purajana parijana saciva sucālī //

jathā jogu kari binaya pranāmā / bidā kie saba sānuja rāmā //

nāri puruṣa laghu madhya baḷere / saba sanamāni kr̥pānidhi phere //

do. bharata mātu pada baṃdi prabhu suci sanehã mili bheṃṭi /

bidā kīnha saji pālakī sakuca soca saba meṭi // 319 //

parijana mātu pitahi mili sītā / phirī prānapriya prema punītā //

kari pranāmu bheṃṭī saba sāsū / prīti kahata kabi hiyã na hulāsū //

suni sikha abhimata āsiṣa pāī / rahī sīya duhu prīti samāī //

raghupati paṭu pālakīṃ magāīṃ / kari prabodhu saba mātu caḷhāī //

bāra bāra hili mili duhu bhāī / sama sanehã jananī pahũcāī //

sāji bāji gaja bāhana nānā / bharata bhūpa dala kīnha payānā //

hr̥dayã rāmu siya lakhana sametā / cale jāhiṃ saba loga acetā //

basaha bāji gaja pasu hiyã hāreṃ / cale jāhiṃ parabasa mana māreṃ //

do. gura guratiya pada baṃdi prabhu sītā lakhana sameta /

phire haraṣa bisamaya sahita āe parana niketa // 320 //

bidā kīnha sanamāni niṣādū / caleu hr̥dayã baḷa biraha biṣādū //

kola kirāta bhilla banacārī / phere phire johāri johārī //

prabhu siya lakhana baiṭhi baṭa chāhīṃ / priya parijana biyoga bilakhāhīṃ //

bharata saneha subhāu subānī / priyā anuja sana kahata bakhānī //

prīti pratīti bacana mana karanī / śrīmukha rāma prema basa baranī //

tehi avasara khaga mr̥ga jala mīnā / citrakūṭa cara acara malīnā //

bibudha biloki dasā raghubara kī / baraṣi sumana kahi gati ghara ghara kī //

prabhu pranāmu kari dīnha bharoso / cale mudita mana ḍara na kharo so //

do. sānuja sīya sameta prabhu rājata parana kuṭīra /

bhagati gyānu bairāgya janu sohata dhareṃ sarīra // 321 //

muni mahisura gura bharata bhuālū / rāma birahã sabu sāju bihālū //

prabhu guna grāma ganata mana māhīṃ / saba cupacāpa cale maga jāhīṃ //

jamunā utari pāra sabu bhayaū / so bāsaru binu bhojana gayaū //

utari devasari dūsara bāsū / rāmasakhā̃ saba kīnha supāsū //

saī utari gomatīṃ nahāe / cautheṃ divasa avadhapura āe /

janaku rahe pura bāsara cārī / rāja kāja saba sāja sãbhārī //

sauṃpi saciva gura bharatahi rājū / terahuti cale sāji sabu sājū //

nagara nāri nara gura sikha mānī / base sukhena rāma rajadhānī //

do. rāma darasa lagi loga saba karata nema upabāsa /

taji taji bhūṣana bhoga sukha jiata avadhi kīṃ āsa // 322 //

saciva susevaka bharata prabodhe / nija nija kāja pāi pāi sikha odhe //

puni sikha dīnha boli laghu bhāī / sauṃpī sakala mātu sevakāī //

bhūsura boli bharata kara jore / kari pranāma baya binaya nihore //

ū̃ca nīca kāraju bhala pocū / āyasu deba na karaba sãkocū //

parijana purajana prajā bolāe / samādhānu kari subasa basāe //

sānuja ge gura gehã bahorī / kari daṃḍavata kahata kara jorī //

āyasu hoi ta rahauṃ sanemā / bole muni tana pulaki sapemā //

samujhava kahaba karaba tumha joī / dharama sāru jaga hoihi soī //

do. suni sikha pāi asīsa baḷi ganaka boli dinu sādhi /

siṃghāsana prabhu pādukā baiṭhāre nirupādhi // 323 //

rāma mātu gura pada siru nāī / prabhu pada pīṭha rajāyasu pāī //

naṃdigāvã kari parana kuṭīrā / kīnha nivāsu dharama dhura dhīrā //

jaṭājūṭa sira munipaṭa dhārī / mahi khani kusa sā̃tharī sãvārī //

asana basana bāsana brata nemā / karata kaṭhina riṣidharama sapremā //

bhūṣana basana bhoga sukha bhūrī / mana tana bacana taje tina tūrī //

avadha rāju sura rāju sihāī / dasaratha dhanu suni dhanadu lajāī //

tehiṃ pura basata bharata binu rāgā / caṃcarīka jimi caṃpaka bāgā //

ramā bilāsu rāma anurāgī / tajata bamana jimi jana baḷabhāgī //

do. rāma pema bhājana bharatu baḷe na ehiṃ karatūti /

cātaka haṃsa sarāhiata ṭeṃka bibeka bibhūti // 324 //

deha dinahũ dina dūbari hoī / ghaṭa_i teju balu mukhachabi soī //

nita nava rāma prema panu pīnā / baḷhata dharama dalu manu na malīnā //

jimi jalu nighaṭata sarada prakāse / bilasata betasa banaja bikāse //

sama dama saṃjama niyama upāsā / nakhata bharata hiya bimala akāsā //

dhruva bisvāsa avadhi rākā sī / svāmi surati surabīthi bikāsī //

rāma pema bidhu acala adoṣā / sahita samāja soha nita cokhā //

bharata rahani samujhani karatūtī / bhagati birati guna bimala bibhūtī //

baranata sakala sukaci sakucāhīṃ / sesa ganesa girā gamu nāhīṃ //

do. nita pūjata prabhu pā̃varī prīti na hr̥dayã samāti //

māgi māgi āyasu karata rāja kāja bahu bhā̃ti // 325 //

pulaka gāta hiyã siya raghubīrū / jīha nāmu japa locana nīrū //

lakhana rāma siya kānana basahīṃ / bharatu bhavana basi tapa tanu kasahīṃ //

dou disi samujhi kahata sabu logū / saba bidhi bharata sarāhana jogū //

suni brata nema sādhu sakucāhīṃ / dekhi dasā munirāja lajāhīṃ //

parama punīta bharata ācaranū / madhura maṃju muda maṃgala karanū //

harana kaṭhina kali kaluṣa kalesū / mahāmoha nisi dalana dinesū //

pāpa puṃja kuṃjara mr̥garājū / samana sakala saṃtāpa samājū /

jana raṃjana bhaṃjana bhava bhārū / rāma saneha sudhākara sārū //

chaṃ. siya rāma prema piyūṣa pūrana hota janamu na bharata ko /

muni mana agama jama niyama sama dama biṣama brata ācarata ko //

dukha dāha dārida daṃbha dūṣana sujasa misa apaharata ko /

kalikāla tulasī se saṭhanhi haṭhi rāma sanamukha karata ko //

so. bharata carita kari nemu tulasī jo sādara sunahiṃ /

sīya rāma pada pemu avasi hoi bhava rasa birati // 326 //

māsapārāyaṇa, ikkīsavā̃ viśrāma

iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane

dvitīyaḥ sopānaḥ samāptaḥ /

\-\-\-\-\-\-\-\-\-\-\-\-

(ayodhyākāṇḍa samāpta)


Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). New Indo-Aryan Collection. Rāmacaritamānasa, Sopāna 2: Ayodhyākāṇḍa. Rāmacaritamānasa, Sopāna 2: Ayodhyākāṇḍa. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C7DA-2