Tulasīdāsa: Rāmacaritamānasa, Sopāna 7: Uttarakāṇḍa

Header

Data entry: "by a group of volunteers at Ratlam"

Date of this version: 2025-02-18

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 7: Uttarakanda

Input "by a group of volunteers at Ratlam" /


Revisions:

  • 2025-01-29: TEI encoding by mass conversion
  • 2025-01-30: metadata structuring
  • 2025-04-15: Added several metadata fields.

Text

śrī gaṇeśāya namaḥ

śrījānakīvallabho vijayate

śrīrāmacaritamānasa

saptama sopāna

(uttarakāṇḍa)

śloka

kekīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjacihnaṃ

śobhāḍhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam /

pāṇau nārācacāpaṃ kapinikarayutaṃ bandhunā sevyamānaṃ

naumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam // 1 //

kosalendrapadakaṅjamaṅjulau komalāvajamaheśavanditau /

jānakīkarasarojalālitau cintakasya manabhr̥ṅgasaḍginau // 2 //

kunda_indudaragaurasundaraṃ ambikāpatimabhīṣṭasiddhidam /

kāruṇīkakalakaṅjalocanaṃ naumi śaṃkaramanaṃgamocanam // 3 //

do. rahā eka dina avadhi kara ati ārata pura loga /

jahã tahã socahiṃ nāri nara kr̥sa tana rāma biyoga //

saguna hohiṃ suṃdara sakala mana prasanna saba kera /

prabhu āgavana janāva janu nagara ramya cahũ phera //

kausalyādi mātu saba mana anaṃda asa hoi /

āya_u prabhu śrī anuja juta kahana cahata aba koi //

bharata nayana bhuja dacchina pharakata bārahiṃ bāra /

jāni saguna mana haraṣa ati lāge karana bicāra //

raheu eka dina avadhi adhārā / samujhata mana dukha bhaya_u apārā //

kārana kavana nātha nahiṃ āya_u / jāni kuṭila kidhauṃ mohi bisarāya_u //

ahaha dhanya lachimana baḷabhāgī / rāma padārabiṃdu anurāgī //

kapaṭī kuṭila mohi prabhu cīnhā / tāte nātha saṃga nahiṃ līnhā //

jauṃ karanī samujhai prabhu morī / nahiṃ nistāra kalapa sata korī //

jana avaguna prabhu māna na kāū / dīna baṃdhu ati mr̥dula subhāū //

mori jiyã bharosa dr̥ḷha soī / milihahiṃ rāma saguna subha hoī //

bīteṃ avadhi rahahi jauṃ prānā / adhama kavana jaga mohi samānā //

do. rāma biraha sāgara mahã bharata magana mana hota /

bipra rūpa dhari pavana suta āi gaya_u janu pota // 1(ka) //

baiṭhi dekhi kusāsana jaṭā mukuṭa kr̥sa gāta /

rāma rāma raghupati japata stravata nayana jalajāta // 1(kha) //

dekhata hanūmāna ati haraṣeu / pulaka gāta locana jala baraṣeu //

mana mahã bahuta bhā̃ti sukha mānī / boleu śravana sudhā sama bānī //

jāsu birahã socahu dina rātī / raṭahu niraṃtara guna gana pā̃tī //

raghukula tilaka sujana sukhadātā / āya_u kusala deva muni trātā //

ripu rana jīti sujasa sura gāvata / sītā sahita anuja prabhu āvata //

sunata bacana bisare saba dūkhā / tr̥ṣāvaṃta jimi pāi piyūṣā //

ko tumha tāta kahā̃ te āe / mohi parama priya bacana sunāe //

māruta suta maiṃ kapi hanumānā / nāmu mora sunu kr̥pānidhānā //

dīnabaṃdhu raghupati kara kiṃkara / sunata bharata bheṃṭeu uṭhi sādara //

milata prema nahiṃ hr̥dayã samātā / nayana stravata jala pulakita gātā //

kapi tava darasa sakala dukha bīte / mile āju mohi rāma pirīte //

bāra bāra būjhī kusalātā / to kahũ deũ kāha sunu bhrātā //

ehi saṃdesa sarisa jaga māhīṃ / kari bicāra dekheũ kachu nāhīṃ //

nāhina tāta urina maiṃ tohī / aba prabhu carita sunāvahu mohī //

taba hanumaṃta nāi pada māthā / kahe sakala raghupati guna gāthā //

kahu kapi kabahũ kr̥pāla gosāīṃ / sumirahiṃ mohi dāsa kī nāīṃ //

chaṃ. nija dāsa jyoṃ raghubaṃsabhūṣana kabahũ mama sumirana kar yo /

suni bharata bacana binīta ati kapi pulakita tana carananhi par yo //

raghubīra nija mukha jāsu guna gana kahata aga jaga nātha jo /

kāhe na hoi binīta parama punīta sadaguna siṃdhu so //

do. rāma prāna priya nātha tumha satya bacana mama tāta /

puni puni milata bharata suni haraṣa na hr̥dayã samāta // 2(ka) //

so. bharata carana siru nāi turita gaya_u kapi rāma pahiṃ /

kahī kusala saba jāi haraṣi caleu prabhu jāna caḷhi // 2(kha) //

haraṣi bharata kosalapura āe / samācāra saba gurahi sunāe //

puni maṃdira mahã bāta janāī / āvata nagara kusala raghurāī //

sunata sakala jananīṃ uṭhi dhāīṃ / kahi prabhu kusala bharata samujhāī //

samācāra purabāsinha pāe / nara aru nāri haraṣi saba dhāe //

dadhi durbā rocana phala phūlā / nava tulasī dala maṃgala mūlā //

bhari bhari hema thāra bhāminī / gāvata caliṃ siṃdhu siṃdhuragāminī //

je jaisehiṃ taisehiṃ uṭi dhāvahiṃ / bāla br̥ddha kahã saṃga na lāvahiṃ //

eka ekanha kahã būjhahiṃ bhāī / tumha dekhe dayāla raghurāī //

avadhapurī prabhu āvata jānī / bhaī sakala sobhā kai khānī //

baha_i suhāvana tribidha samīrā / bha_i sarajū ati nirmala nīrā //

do. haraṣita gura parijana anuja bhūsura br̥ṃda sameta /

cale bharata mana prema ati sanmukha kr̥pāniketa // 3(ka) //

bahutaka caḷhī aṭārinha nirakhahiṃ gagana bimāna /

dekhi madhura sura haraṣita karahiṃ sumaṃgala gāna // 3(kha) //

rākā sasi raghupati pura siṃdhu dekhi haraṣāna /

baḷhayo kolāhala karata janu nāri taraṃga samāna // 3(ga) //

ihā̃ bhānukula kamala divākara / kapinha dekhāvata nagara manohara //

sunu kapīsa aṃgada laṃkesā / pāvana purī rucira yaha desā //

jadyapi saba baikuṃṭha bakhānā / beda purāna bidita jagu jānā //

avadhapurī sama priya nahiṃ soū / yaha prasaṃga jāna_i kou koū //

janmabhūmi mama purī suhāvani / uttara disi baha sarajū pāvani //

jā majjana te binahiṃ prayāsā / mama samīpa nara pāvahiṃ bāsā //

ati priya mohi ihā̃ ke bāsī / mama dhāmadā purī sukha rāsī //

haraṣe saba kapi suni prabhu bānī / dhanya avadha jo rāma bakhānī //

do. āvata dekhi loga saba kr̥pāsiṃdhu bhagavāna /

nagara nikaṭa prabhu prereu utareu bhūmi bimāna // 4(ka) //

utari kaheu prabhu puṣpakahi tumha kubera pahiṃ jāhu /

prerita rāma caleu so haraṣu birahu ati tāhu // 4(kha) //

āe bharata saṃga saba logā / kr̥sa tana śrīraghubīra biyogā //

bāmadeva basiṣṭha munināyaka / dekhe prabhu mahi dhari dhanu sāyaka //

dhāi dhare gura carana saroruha / anuja sahita ati pulaka tanoruha //

bheṃṭi kusala būjhī munirāyā / hamareṃ kusala tumhārihiṃ dāyā //

sakala dvijanha mili nāya_u māthā / dharma dhuraṃdhara raghukulanāthā //

gahe bharata puni prabhu pada paṃkaja / namata jinhahi sura muni saṃkara aja //

pare bhūmi nahiṃ uṭhata uṭhāe / bara kari kr̥pāsiṃdhu ura lāe //

syāmala gāta roma bhae ṭhāḷhe / nava rājīva nayana jala bāḷhe //

chaṃ. rājīva locana stravata jala tana lalita pulakāvali banī /

ati prema hr̥dayã lagāi anujahi mile prabhu tribhuana dhanī //

prabhu milata anujahi soha mo pahiṃ jāti nahiṃ upamā kahī /

janu prema aru siṃgāra tanu dhari mile bara suṣamā lahī // 1 //

būjhata kr̥pānidhi kusala bharatahi bacana begi na āvaī /

sunu sivā so sukha bacana mana te bhinna jāna jo pāvaī //

aba kusala kausalanātha ārata jāni jana darasana diyo /

būḷata biraha bārīsa kr̥pānidhāna mohi kara gahi liyo // 2 //

do. puni prabhu haraṣi satruhana bheṃṭe hr̥dayã lagāi /

lachimana bharata mile taba parama prema dou bhāi // 5 //

bharatānuja lachimana puni bheṃṭe / dusaha biraha saṃbhava dukha meṭe //

sītā carana bharata siru nāvā / anuja sameta parama sukha pāvā //

prabhu biloki haraṣe purabāsī / janita biyoga bipati saba nāsī //

premātura saba loga nihārī / kautuka kīnha kr̥pāla kharārī //

amita rūpa pragaṭe tehi kālā / jathājoga mile sabahi kr̥pālā //

kr̥pādr̥ṣṭi raghubīra bilokī / kie sakala nara nāri bisokī //

chana mahiṃ sabahi mile bhagavānā / umā marama yaha kāhũ na jānā //

ehi bidhi sabahi sukhī kari rāmā / āgeṃ cale sīla guna dhāmā //

kausalyādi mātu saba dhāī / nirakhi baccha janu dhenu lavāī //

chaṃ. janu dhenu bālaka baccha taji gr̥hã carana bana parabasa gaīṃ /

dina aṃta pura rukha stravata thana huṃkāra kari dhāvata bhaī //

ati prema saba mātu bheṭīṃ bacana mr̥du bahubidhi kahe /

ga_i biṣama biyoga bhava tinha haraṣa sukha aganita lahe //

do. bheṭeu tanaya sumitrā̃ rāma carana rati jāni /

rāmahi milata kaikeī hr̥dayã bahuta sakucāni // 6(ka) //

lachimana saba mātanha mili haraṣe āsiṣa pāi /

kaikei kahã puni puni mile mana kara chobhu na jāi // 6 //

sāsunha sabani milī baidehī / carananhi lāgi haraṣu ati tehī //

dehiṃ asīsa būjhi kusalātā / hoi acala tumhāra ahivātā //

saba raghupati mukha kamala bilokahiṃ / maṃgala jāni nayana jala rokahiṃ //

kanaka thāra ārati utārahiṃ / bāra bāra prabhu gāta nihārahiṃ //

nānā bhā̃ti nichāvari karahīṃ / paramānaṃda haraṣa ura bharahīṃ //

kausalyā puni puni raghubīrahi / citavati kr̥pāsiṃdhu ranadhīrahi //

hr̥dayã bicārati bārahiṃ bārā / kavana bhā̃ti laṃkāpati mārā //

ati sukumāra jugala mere bāre / nisicara subhaṭa mahābala bhāre //

do. lachimana aru sītā sahita prabhuhi bilokati mātu /

paramānaṃda magana mana puni puni pulakita gātu // 7 //

laṃkāpati kapīsa nala nīlā / jāmavaṃta aṃgada subhasīlā //

hanumadādi saba bānara bīrā / dhare manohara manuja sarīrā //

bharata saneha sīla brata nemā / sādara saba baranahiṃ ati premā //

dekhi nagarabāsinha kai rītī / sakala sarāhahi prabhu pada prītī //

puni raghupati saba sakhā bolāe / muni pada lāgahu sakala sikhāe //

gura basiṣṭa kulapūjya hamāre / inha kī kr̥pā̃ danuja rana māre //

e saba sakhā sunahu muni mere / bhae samara sāgara kahã bere //

mama hita lāgi janma inha hāre / bharatahu te mohi adhika piāre //

suni prabhu bacana magana saba bhae / nimiṣa nimiṣa upajata sukha nae //

do. kausalyā ke carananhi puni tinha nāya_u mātha //

āsiṣa dīnhe haraṣi tumha priya mama jimi raghunātha // 8(ka) //

sumana br̥ṣṭi nabha saṃkula bhavana cale sukhakaṃda /

caḷhī aṭārinha dekhahiṃ nagara nāri nara br̥ṃda // 8(kha) //

kaṃcana kalasa bicitra sãvāre / sabahiṃ dhare saji nija nija dvāre //

baṃdanavāra patākā ketū / sabanhi banāe maṃgala hetū //

bīthīṃ sakala sugaṃdha siṃcāī / gajamani raci bahu cauka purāī //

nānā bhā̃ti sumaṃgala sāje / haraṣi nagara nisāna bahu bāje //

jahã tahã nāri nichāvara karahīṃ / dehiṃ asīsa haraṣa ura bharahīṃ //

kaṃcana thāra āratī nānā / jubatī sajeṃ karahiṃ subha gānā //

karahiṃ āratī āratihara keṃ / raghukula kamala bipina dinakara keṃ //

pura sobhā saṃpati kalyānā / nigama seṣa sāradā bakhānā //

teu yaha carita dekhi ṭhagi rahahīṃ / umā tāsu guna nara kimi kahahīṃ //

do. nāri kumudinīṃ avadha sara raghupati biraha dinesa /

asta bhaẽ bigasata bhaīṃ nirakhi rāma rākesa // 9(ka) //

hohiṃ saguna subha bibidha bidhi bājahiṃ gagana nisāna /

pura nara nāri sanātha kari bhavana cale bhagavāna // 9(kha) //

prabhu jānī kaikeī lajānī / prathama tāsu gr̥ha gae bhavānī //

tāhi prabodhi bahuta sukha dīnhā / puni nija bhavana gavana hari kīnhā //

kr̥pāsiṃdhu jaba maṃdira gae / pura nara nāri sukhī saba bhae //

gura basiṣṭa dvija lie bulāī / āju sugharī sudina samudāī //

saba dvija dehu haraṣi anusāsana / rāmacaṃdra baiṭhahiṃ siṃghāsana //

muni basiṣṭa ke bacana suhāe / sunata sakala bipranha ati bhāe //

kahahiṃ bacana mr̥du bipra anekā / jaga abhirāma rāma abhiṣekā //

aba munibara bilaṃba nahiṃ kīje / mahārāja kahã tilaka karījai //

do. taba muni kaheu sumaṃtra sana sunata caleu haraṣāi /

ratha aneka bahu bāji gaja turata sãvāre jāi // 10(ka) //

jahã tahã dhāvana paṭha_i puni maṃgala drabya magāi /

haraṣa sameta basiṣṭa pada puni siru nāya_u āi // 10(kha) //

navānhapārāyaṇa, āṭhavā̃ viśrāma

avadhapurī ati rucira banāī / devanha sumana br̥ṣṭi jhari lāī //

rāma kahā sevakanha bulāī / prathama sakhanha anhavāvahu jāī //

sunata bacana jahã tahã jana dhāe / sugrīvādi turata anhavāe //

puni karunānidhi bharatu hãkāre / nija kara rāma jaṭā niruāre //

anhavāe prabhu tīniu bhāī / bhagata bachala kr̥pāla raghurāī //

bharata bhāgya prabhu komalatāī / seṣa koṭi sata sakahiṃ na gāī //

puni nija jaṭā rāma bibarāe / gura anusāsana māgi nahāe //

kari majjana prabhu bhūṣana sāje / aṃga anaṃga dekhi sata lāje //

do. sāsunha sādara jānakihi majjana turata karāi /

dibya basana bara bhūṣana ãga ãga saje banāi // 11(ka) //

rāma bāma disi sobhati ramā rūpa guna khāni /

dekhi mātu saba haraṣīṃ janma suphala nija jāni // 11(kha) //

sunu khagesa tehi avasara brahmā siva muni br̥ṃda /

caḷhi bimāna āe saba sura dekhana sukhakaṃda // 11(ga) //

prabhu biloki muni mana anurāgā / turata dibya siṃghāsana māgā //

rabi sama teja so barani na jāī / baiṭhe rāma dvijanha siru nāī //

janakasutā sameta raghurāī / pekhi praharaṣe muni samudāī //

beda maṃtra taba dvijanha ucāre / nabha sura muni jaya jayati pukāre //

prathama tilaka basiṣṭa muni kīnhā / puni saba bipranha āyasu dīnhā //

suta biloki haraṣīṃ mahatārī / bāra bāra āratī utārī //

bipranha dāna bibidha bidhi dīnhe / jācaka sakala ajācaka kīnhe //

siṃghāsana para tribhuana sāī / dekhi suranha duṃdubhīṃ bajāīṃ //

chaṃ. nabha duṃdubhīṃ bājahiṃ bipula gaṃdharba kiṃnara gāvahīṃ /

nācahiṃ apacharā br̥ṃda paramānaṃda sura muni pāvahīṃ //

bharatādi anuja bibhīṣanāṃgada hanumadādi sameta te /

gaheṃ chatra cāmara byajana dhanu asi carma sakti birājate // 1 //

śrī sahita dinakara baṃsa būṣana kāma bahu chabi sohaī /

nava aṃbudhara bara gāta aṃbara pīta sura mana mohaī //

mukuṭāṃgadādi bicitra bhūṣana aṃga aṃganhi prati saje /

aṃbhoja nayana bisāla ura bhuja dhanya nara nirakhaṃti je // 2 //

do. vaha sobhā samāja sukha kahata na bana_i khagesa /

baranahiṃ sārada seṣa śruti so rasa jāna mahesa // 12(ka) //

bhinna bhinna astuti kari gae sura nija nija dhāma /

baṃdī beṣa beda taba āe jahã śrīrāma // 12(kha) //

prabhu sarbagya kīnha ati ādara kr̥pānidhāna /

lakheu na kāhū̃ marama kachu lage karana guna gāna // 12(ga) //

chaṃ. jaya saguna nirguna rūpa anūpa bhūpa siromane /

dasakaṃdharādi pracaṃḍa nisicara prabala khala bhuja bala hane //

avatāra nara saṃsāra bhāra bibhaṃji dāruna dukha dahe /

jaya pranatapāla dayāla prabhu saṃjukta sakti namāmahe // 1 //

tava biṣama māyā basa surāsura nāga nara aga jaga hare /

bhava paṃtha bhramata amita divasa nisi kāla karma gunani bhare //

je nātha kari karunā biloke tribidhi dukha te nirbahe /

bhava kheda chedana daccha hama kahũ raccha rāma namāmahe // 2 //

je gyāna māna bimatta tava bhava harani bhakti na ādarī /

te pāi sura durlabha padādapi parata hama dekhata harī //

bisvāsa kari saba āsa parihari dāsa tava je hoi rahe /

japi nāma tava binu śrama tarahiṃ bhava nātha so samarāmahe // 3 //

je carana siva aja pūjya raja subha parasi munipatinī tarī /

nakha nirgatā muni baṃditā treloka pāvani surasarī //

dhvaja kulisa aṃkusa kaṃja juta bana phirata kaṃṭaka kina lahe /

pada kaṃja dvaṃda mukuṃda rāma ramesa nitya bhajāmahe // 4 //

abyaktamūlamanādi taru tvaca cāri nigamāgama bhane /

ṣaṭa kaṃdha sākhā paṃca bīsa aneka parna sumana ghane //

phala jugala bidhi kaṭu madhura beli akeli jehi āśrita rahe /

pallavata phūlata navala nita saṃsāra biṭapa namāmahe // 5 //

je brahma ajamadvaitamanubhavagamya manapara dhyāvahīṃ /

te kahahũ jānahũ nātha hama tava saguna jasa nita gāvahīṃ //

karunāyatana prabhu sadagunākara deva yaha bara māgahīṃ /

mana bacana karma bikāra taji tava carana hama anurāgahīṃ // 6 //

do. saba ke dekhata bedanha binatī kīnhi udāra /

aṃtardhāna bhae puni gae brahma āgāra // 13(ka) //

bainateya sunu saṃbhu taba āe jahã raghubīra /

binaya karata gadagada girā pūrita pulaka sarīra // 13(kha) //

chaṃ. jaya rāma ramāramanaṃ samanaṃ / bhava tāpa bhayākula pāhi janaṃ //

avadhesa suresa ramesa bibho / saranāgata māgata pāhi prabho // 1 //

dasasīsa bināsana bīsa bhujā / kr̥ta dūri mahā mahi bhūri rujā //

rajanīcara br̥ṃda pataṃga rahe / sara pāvaka teja pracaṃḍa dahe // 2 //

mahi maṃḍala maṃḍana cārutaraṃ / dhr̥ta sāyaka cāpa niṣaṃga baraṃ //

mada moha mahā mamatā rajanī / tama puṃja divākara teja anī // 3 //

manajāta kirāta nipāta kie / mr̥ga loga kubhoga sarena hie //

hati nātha anāthani pāhi hare / biṣayā bana pāvãra bhūli pare // 4 //

bahu roga biyoganhi loga hae / bhavadaṃghri nirādara ke phala e //

bhava siṃdhu agādha pare nara te / pada paṃkaja prema na je karate // 5 //

ati dīna malīna dukhī nitahīṃ / jinha ke pada paṃkaja prīti nahīṃ //

avalaṃba bhavaṃta kathā jinha ke // priya saṃta anaṃta sadā tinha keṃ // 6 //

nahiṃ rāga na lobha na māna madā // tinha keṃ sama baibhava vā bipadā //

ehi te tava sevaka hota mudā / muni tyāgata joga bharosa sadā // 7 //

kari prema niraṃtara nema liẽ / pada paṃkaja sevata suddha hiẽ //

sama māni nirādara ādarahī / saba saṃta sukhī bicaraṃti mahī // 8 //

muni mānasa paṃkaja bhr̥ṃga bhaje / raghubīra mahā ranadhīra aje //

tava nāma japāmi namāmi harī / bhava roga mahāgada māna arī // 9 //

guna sīla kr̥pā paramāyatanaṃ / pranamāmi niraṃtara śrīramanaṃ //

raghunaṃda nikaṃdaya dvaṃdvaghanaṃ / mahipāla bilokaya dīna janaṃ // 10 //

do. bāra bāra bara māga_ũ haraṣi dehu śrīraṃga /

pada saroja anapāyanī bhagati sadā satasaṃga // 14(ka) //

barani umāpati rāma guna haraṣi gae kailāsa /

taba prabhu kapinha divāe saba bidhi sukhaprada bāsa // 14(kha) //

sunu khagapati yaha kathā pāvanī / tribidha tāpa bhava bhaya dāvanī //

mahārāja kara subha abhiṣekā / sunata lahahiṃ nara birati bibekā //

je sakāma nara sunahiṃ je gāvahiṃ / sukha saṃpati nānā bidhi pāvahiṃ //

sura durlabha sukha kari jaga māhīṃ / aṃtakāla raghupati pura jāhīṃ //

sunahiṃ bimukta birata aru biṣaī / lahahiṃ bhagati gati saṃpati naī //

khagapati rāma kathā maiṃ baranī / svamati bilāsa trāsa dukha haranī //

birati bibeka bhagati dr̥ḷha karanī / moha nadī kahã suṃdara taranī //

nita nava maṃgala kausalapurī / haraṣita rahahiṃ loga saba kurī //

nita na_i prīti rāma pada paṃkaja / sabakeṃ jinhahi namata siva muni aja //

maṃgana bahu prakāra pahirāe / dvijanha dāna nānā bidhi pāe //

do. brahmānaṃda magana kapi saba keṃ prabhu pada prīti /

jāta na jāne divasa tinha gae māsa ṣaṭa bīti // 15 //

bisare gr̥ha sapanehũ sudhi nāhīṃ / jimi paradroha saṃta mana māhī //

taba raghupati saba sakhā bolāe / āi sabanhi sādara siru nāe //

parama prīti samīpa baiṭhāre / bhagata sukhada mr̥du bacana ucāre //

tumha ati kīnha mori sevakāī / mukha para kehi bidhi karauṃ baḷāī //

tāte mohi tumha ati priya lāge / mama hita lāgi bhavana sukha tyāge //

anuja rāja saṃpati baidehī / deha geha parivāra sanehī //

saba mama priya nahiṃ tumhahi samānā / mr̥ṣā na kaha_ũ mora yaha bānā //

saba ke priya sevaka yaha nītī / moreṃ adhika dāsa para prītī //

do. aba gr̥ha jāhu sakhā saba bhajehu mohi dr̥ḷha nema /

sadā sarbagata sarbahita jāni karehu ati prema // 16 //

suni prabhu bacana magana saba bhae / ko hama kahā̃ bisari tana gae //

ekaṭaka rahe jori kara āge / sakahiṃ na kachu kahi ati anurāge //

parama prema tinha kara prabhu dekhā / kahā bibidha bidhi gyāna biseṣā //

prabhu sanmukha kachu kahana na pārahiṃ / puni puni carana saroja nihārahiṃ //

taba prabhu bhūṣana basana magāe / nānā raṃga anūpa suhāe //

sugrīvahi prathamahiṃ pahirāe / basana bharata nija hātha banāe //

prabhu prerita lachimana pahirāe / laṃkāpati raghupati mana bhāe //

aṃgada baiṭha rahā nahiṃ ḍolā / prīti dekhi prabhu tāhi na bolā //

do. jāmavaṃta nīlādi saba pahirāe raghunātha /

hiyã dhari rāma rūpa saba cale nāi pada mātha // 17(ka) //

taba aṃgada uṭhi nāi siru sajala nayana kara jori /

ati binīta boleu bacana manahũ prema rasa bori // 17(kha) //

sunu sarbagya kr̥pā sukha siṃdho / dīna dayākara ārata baṃdho //

maratī bera nātha mohi bālī / gaya_u tumhārehi koṃcheṃ ghālī //

asarana sarana biradu saṃbhārī / mohi jani tajahu bhagata hitakārī //

moreṃ tumha prabhu gura pitu mātā / jāũ kahā̃ taji pada jalajātā //

tumhahi bicāri kahahu naranāhā / prabhu taji bhavana kāja mama kāhā //

bālaka gyāna buddhi bala hīnā / rākhahu sarana nātha jana dīnā //

nīci ṭahala gr̥ha kai saba kariha_ũ / pada paṃkaja biloki bhava tariha_ũ //

asa kahi carana pareu prabhu pāhī / aba jani nātha kahahu gr̥ha jāhī //

do. aṃgada bacana binīta suni raghupati karunā sīṃva /

prabhu uṭhāi ura lāya_u sajala nayana rājīva // 18(ka) //

nija ura māla basana mani bālitanaya pahirāi /

bidā kīnhi bhagavāna taba bahu prakāra samujhāi // 18(kha) //

bharata anuja saumitra sametā / paṭhavana cale bhagata kr̥ta cetā //

aṃgada hr̥dayã prema nahiṃ thorā / phiri phiri citava rāma kīṃ orā //

bāra bāra kara daṃḍa pranāmā / mana asa rahana kahahiṃ mohi rāmā //

rāma bilokani bolani calanī / sumiri sumiri socata hãsi milanī //

prabhu rukha dekhi binaya bahu bhāṣī / caleu hr̥dayã pada paṃkaja rākhī //

ati ādara saba kapi pahũcāe / bhāinha sahita bharata puni āe //

taba sugrīva carana gahi nānā / bhā̃ti binaya kīnhe hanumānā //

dina dasa kari raghupati pada sevā / puni tava carana dekhiha_ũ devā //

punya puṃja tumha pavanakumārā / sevahu jāi kr̥pā āgārā //

asa kahi kapi saba cale turaṃtā / aṃgada kaha_i sunahu hanumaṃtā //

do. kahehu daṃḍavata prabhu saiṃ tumhahi kaha_ũ kara jori /

bāra bāra raghunāyakahi surati karāehu mori // 19(ka) //

asa kahi caleu bālisuta phiri āya_u hanumaṃta /

tāsu prīti prabhu sana kahi magana bhae bhagavaṃta // !9(kha) //

kulisahu cāhi kaṭhora ati komala kusumahu cāhi /

citta khagesa rāma kara samujhi para_i kahu kāhi // 19(ga) //

puni kr̥pāla liyo boli niṣādā / dīnhe bhūṣana basana prasādā //

jāhu bhavana mama sumirana karehū / mana krama bacana dharma anusarehū //

tumha mama sakhā bharata sama bhrātā / sadā rahehu pura āvata jātā //

bacana sunata upajā sukha bhārī / pareu carana bhari locana bārī //

carana nalina ura dhari gr̥ha āvā / prabhu subhāu parijananhi sunāvā //

raghupati carita dekhi purabāsī / puni puni kahahiṃ dhanya sukharāsī //

rāma rāja baiṃṭheṃ trelokā / haraṣita bhae gae saba sokā //

bayaru na kara kāhū sana koī / rāma pratāpa biṣamatā khoī //

do. baranāśrama nija nija dharama banirata beda patha loga /

calahiṃ sadā pāvahiṃ sukhahi nahiṃ bhaya soka na roga // 20 //

daihika daivika bhautika tāpā / rāma rāja nahiṃ kāhuhi byāpā //

saba nara karahiṃ paraspara prītī / calahiṃ svadharma nirata śruti nītī //

cāriu carana dharma jaga māhīṃ / pūri rahā sapanehũ agha nāhīṃ //

rāma bhagati rata nara aru nārī / sakala parama gati ke adhikārī //

alpamr̥tyu nahiṃ kavaniu pīrā / saba suṃdara saba biruja sarīrā //

nahiṃ daridra kou dukhī na dīnā / nahiṃ kou abudha na lacchana hīnā //

saba nirdaṃbha dharmarata punī / nara aru nāri catura saba gunī //

saba gunagya paṃḍita saba gyānī / saba kr̥tagya nahiṃ kapaṭa sayānī //

do. rāma rāja nabhagesa sunu sacarācara jaga māhiṃ //

kāla karma subhāva guna kr̥ta dukha kāhuhi nāhiṃ // 21 //

bhūmi sapta sāgara mekhalā / eka bhūpa raghupati kosalā //

bhuana aneka roma prati jāsū / yaha prabhutā kachu bahuta na tāsū //

so mahimā samujhata prabhu kerī / yaha baranata hīnatā ghanerī //

sou mahimā khagesa jinha jānī / phirī ehiṃ carita tinhahũ rati mānī //

sou jāne kara phala yaha līlā / kahahiṃ mahā munibara damasīlā //

rāma rāja kara sukha saṃpadā / barani na saka_i phanīsa sāradā //

saba udāra saba para upakārī / bipra carana sevaka nara nārī //

ekanāri brata rata saba jhārī / te mana baca krama pati hitakārī //

do. daṃḍa jatinha kara bheda jahã nartaka nr̥tya samāja /

jītahu manahi sunia asa rāmacaṃdra keṃ rāja // 22 //

phūlahiṃ pharahiṃ sadā taru kānana / rahahi eka sãga gaja paṃcānana //

khaga mr̥ga sahaja bayaru bisarāī / sabanhi paraspara prīti baḷhāī //

kūjahiṃ khaga mr̥ga nānā br̥ṃdā / abhaya carahiṃ bana karahiṃ anaṃdā //

sītala surabhi pavana baha maṃdā / gūṃjata ali lai cali makaraṃdā //

latā biṭapa māgeṃ madhu cavahīṃ / manabhāvato dhenu paya stravahīṃ //

sasi saṃpanna sadā raha dharanī / tretā̃ bha_i kr̥tajuga kai karanī //

pragaṭīṃ girinha bibidha mani khānī / jagadātamā bhūpa jaga jānī //

saritā sakala bahahiṃ bara bārī / sītala amala svāda sukhakārī //

sāgara nija marajādā̃ rahahīṃ / ḍārahiṃ ratna taṭanhi nara lahahīṃ //

sarasija saṃkula sakala taḷāgā / ati prasanna dasa disā bibhāgā //

do. bidhu mahi pūra mayūkhanhi rabi tapa jetanehi kāja /

māgeṃ bārida dehiṃ jala rāmacaṃdra ke rāja // 23 //

koṭinha bājimedha prabhu kīnhe / dāna aneka dvijanha kahã dīnhe //

śruti patha pālaka dharma dhuraṃdhara / gunātīta aru bhoga puraṃdara //

pati anukūla sadā raha sītā / sobhā khāni susīla binītā //

jānati kr̥pāsiṃdhu prabhutāī / sevati carana kamala mana lāī //

jadyapi gr̥hã sevaka sevakinī / bipula sadā sevā bidhi gunī //

nija kara gr̥ha paricarajā karaī / rāmacaṃdra āyasu anusaraī //

jehi bidhi kr̥pāsiṃdhu sukha māna_i / soi kara śrī sevā bidhi jāna_i //

kausalyādi sāsu gr̥ha māhīṃ / seva_i sabanhi māna mada nāhīṃ //

umā ramā brahmādi baṃditā / jagadaṃbā saṃtatamaniṃditā //

do. jāsu kr̥pā kaṭācchu sura cāhata citava na soi /

rāma padārabiṃda rati karati subhāvahi khoi // 24 //

sevahiṃ sānakūla saba bhāī / rāma carana rati ati adhikāī //

prabhu mukha kamala bilokata rahahīṃ / kabahũ kr̥pāla hamahi kachu kahahīṃ //

rāma karahiṃ bhrātanha para prītī / nānā bhā̃ti sikhāvahiṃ nītī //

haraṣita rahahiṃ nagara ke logā / karahiṃ sakala sura durlabha bhogā //

ahanisi bidhihi manāvata rahahīṃ / śrīraghubīra carana rati cahahīṃ //

dui suta sundara sītā̃ jāe / lava kusa beda purānanha gāe //

dou bijaī binaī guna maṃdira / hari pratibiṃba manahũ ati suṃdara //

dui dui suta saba bhrātanha kere / bhae rūpa guna sīla ghanere //

do. gyāna girā gotīta aja māyā mana guna pāra /

soi saccidānaṃda ghana kara nara carita udāra // 25 //

prātakāla saraū kari majjana / baiṭhahiṃ sabhā̃ saṃga dvija sajjana //

beda purāna basiṣṭa bakhānahiṃ / sunahiṃ rāma jadyapi saba jānahiṃ //

anujanha saṃjuta bhojana karahīṃ / dekhi sakala jananīṃ sukha bharahīṃ //

bharata satruhana dona_u bhāī / sahita pavanasuta upabana jāī //

būjhahiṃ baiṭhi rāma guna gāhā / kaha hanumāna sumati avagāhā //

sunata bimala guna ati sukha pāvahiṃ / bahuri bahuri kari binaya kahāvahiṃ //

saba keṃ gr̥ha gr̥ha hohiṃ purānā / rāmacarita pāvana bidhi nānā //

nara aru nāri rāma guna gānahiṃ / karahiṃ divasa nisi jāta na jānahiṃ //

do. avadhapurī bāsinha kara sukha saṃpadā samāja /

sahasa seṣa nahiṃ kahi sakahiṃ jahã nr̥pa rāma birāja // 26 //

nāradādi sanakādi munīsā / darasana lāgi kosalādhīsā //

dina prati sakala ajodhyā āvahiṃ / dekhi nagaru birāgu bisarāvahiṃ //

jātarūpa mani racita aṭārīṃ / nānā raṃga rucira gaca ḍhārīṃ //

pura cahũ pāsa koṭa ati suṃdara / race kãgūrā raṃga raṃga bara //

nava graha nikara anīka banāī / janu gherī amarāvati āī //

mahi bahu raṃga racita gaca kā̃cā / jo biloki munibara mana nācā //

dhavala dhāma ūpara nabha cuṃbata / kalasa manahũ rabi sasi duti niṃdata //

bahu mani racita jharokhā bhrājahiṃ / gr̥ha gr̥ha prati mani dīpa birājahiṃ //

chaṃ. mani dīpa rājahiṃ bhavana bhrājahiṃ deharīṃ bidruma racī /

mani khaṃbha bhīti biraṃci biracī kanaka mani marakata khacī //

suṃdara manohara maṃdirāyata ajira rucira phaṭika race /

prati dvāra dvāra kapāṭa puraṭa banāi bahu bajranhi khace //

do. cāru citrasālā gr̥ha gr̥ha prati likhe banāi /

rāma carita je nirakha muni te mana lehiṃ corāi // 27 //

sumana bāṭikā sabahiṃ lagāī / bibidha bhā̃ti kari jatana banāī //

latā lalita bahu jāti suhāī / phūlahiṃ sadā baṃsata ki nāī //

guṃjata madhukara mukhara manohara / māruta tribidha sadā baha suṃdara //

nānā khaga bālakanhi jiāe / bolata madhura uḷāta suhāe //

mora haṃsa sārasa pārāvata / bhavanani para sobhā ati pāvata //

jahã tahã dekhahiṃ nija parichāhīṃ / bahu bidhi kūjahiṃ nr̥tya karāhīṃ //

suka sārikā paḷhāvahiṃ bālaka / kahahu rāma raghupati janapālaka //

rāja duāra sakala bidhi cārū / bīthīṃ cauhaṭa rūcira bajārū //

chaṃ. bājāra rucira na bana_i baranata bastu binu gatha pāie /

jahã bhūpa ramānivāsa tahã kī saṃpadā kimi gāie //

baiṭhe bajāja sarāpha banika aneka manahũ kubera te /

saba sukhī saba saccarita suṃdara nāri nara sisu jaraṭha je //

do. uttara disi sarajū baha nirmala jala gaṃbhīra /

bā̃dhe ghāṭa manohara svalpa paṃka nahiṃ tīra // 28 //

dūri pharāka rucira so ghāṭā / jahã jala piahiṃ bāji gaja ṭhāṭā //

panighaṭa parama manohara nānā / tahā̃ na puruṣa karahiṃ asnānā //

rājaghāṭa saba bidhi suṃdara bara / majjahiṃ tahā̃ barana cāriu nara //

tīra tīra devanha ke maṃdira / cahũ disi tinha ke upabana suṃdara //

kahũ kahũ saritā tīra udāsī / basahiṃ gyāna rata muni saṃnyāsī //

tīra tīra tulasikā suhāī / br̥ṃda br̥ṃda bahu muninha lagāī //

pura sobhā kachu barani na jāī / bāhera nagara parama rucirāī //

dekhata purī akhila agha bhāgā / bana upabana bāpikā taḷāgā //

chaṃ. bāpīṃ taḷāga anūpa kūpa manoharāyata sohahīṃ /

sopāna suṃdara nīra nirmala dekhi sura muni mohahīṃ //

bahu raṃga kaṃja aneka khaga kūjahiṃ madhupa guṃjārahīṃ /

ārāma ramya pikādi khaga rava janu pathika haṃkārahīṃ //

do. ramānātha jahã rājā so pura barani ki jāi /

animādika sukha saṃpadā rahīṃ avadha saba chāi // 29 //

jahã tahã nara raghupati guna gāvahiṃ / baiṭhi parasapara iha_i sikhāvahiṃ //

bhajahu pranata pratipālaka rāmahi / sobhā sīla rūpa guna dhāmahi //

jalaja bilocana syāmala gātahi / palaka nayana iva sevaka trātahi //

dhr̥ta sara rucira cāpa tūnīrahi / saṃta kaṃja bana rabi ranadhīrahi //

kāla karāla byāla khagarājahi / namata rāma akāma mamatā jahi //

lobha moha mr̥gajūtha kirātahi / manasija kari hari jana sukhadātahi //

saṃsaya soka nibiḷa tama bhānuhi / danuja gahana ghana dahana kr̥sānuhi //

janakasutā sameta raghubīrahi / kasa na bhajahu bhaṃjana bhava bhīrahi //

bahu bāsanā masaka hima rāsihi / sadā ekarasa aja abināsihi //

muni raṃjana bhaṃjana mahi bhārahi / tulasidāsa ke prabhuhi udārahi //

do. ehi bidhi nagara nāri nara karahiṃ rāma guna gāna /

sānukūla saba para rahahiṃ saṃtata kr̥pānidhāna // 30 //

jaba te rāma pratāpa khagesā / udita bhaya_u ati prabala dinesā //

pūri prakāsa raheu tihũ lokā / bahutenha sukha bahutana mana sokā //

jinhahi soka te kaha_ũ bakhānī / prathama abidyā nisā nasānī //

agha ulūka jahã tahā̃ lukāne / kāma krodha kairava sakucāne //

bibidha karma guna kāla subhāū / e cakora sukha lahahiṃ na kāū //

matsara māna moha mada corā / inha kara hunara na kavanihũ orā //

dharama taḷāga gyāna bigyānā / e paṃkaja bikase bidhi nānā //

sukha saṃtoṣa birāga bibekā / bigata soka e koka anekā //

do. yaha pratāpa rabi jākeṃ ura jaba kara_i prakāsa /

pachile bāḷhahiṃ prathama je kahe te pāvahiṃ nāsa // 31 //

bhrātanha sahita rāmu eka bārā / saṃga parama priya pavanakumārā //

suṃdara upabana dekhana gae / saba taru kusumita pallava nae //

jāni samaya sanakādika āe / teja puṃja guna sīla suhāe //

brahmānaṃda sadā layalīnā / dekhata bālaka bahukālīnā //

rūpa dhareṃ janu cāriu bedā / samadarasī muni bigata bibhedā //

āsā basana byasana yaha tinhahīṃ / raghupati carita hoi tahã sunahīṃ //

tahā̃ rahe sanakādi bhavānī / jahã ghaṭasaṃbhava munibara gyānī //

rāma kathā munibara bahu baranī / gyāna joni pāvaka jimi aranī //

do. dekhi rāma muni āvata haraṣi daṃḍavata kīnha /

svāgata pū̃chi pīta paṭa prabhu baiṭhana kahã dīnha // 32 //

kīnha daṃḍavata tīniũ bhāī / sahita pavanasuta sukha adhikāī //

muni raghupati chabi atula bilokī / bhae magana mana sake na rokī //

syāmala gāta saroruha locana / suṃdaratā maṃdira bhava mocana //

ekaṭaka rahe nimeṣa na lāvahiṃ / prabhu kara joreṃ sīsa navāvahiṃ //

tinha kai dasā dekhi raghubīrā / stravata nayana jala pulaka sarīrā //

kara gahi prabhu munibara baiṭhāre / parama manohara bacana ucāre //

āju dhanya maiṃ sunahu munīsā / tumhareṃ darasa jāhiṃ agha khīsā //

baḷe bhāga pāiba satasaṃgā / binahiṃ prayāsa hohiṃ bhava bhaṃgā //

do. saṃta saṃga apabarga kara kāmī bhava kara paṃtha /

kahahi saṃta kabi kobida śruti purāna sadagraṃtha // 33 //

suni prabhu bacana haraṣi muni cārī / pulakita tana astuti anusārī //

jaya bhagavaṃta anaṃta anāmaya / anagha aneka eka karunāmaya //

jaya nirguna jaya jaya guna sāgara / sukha maṃdira suṃdara ati nāgara //

jaya iṃdirā ramana jaya bhūdhara / anupama aja anādi sobhākara //

gyāna nidhāna amāna mānaprada / pāvana sujasa purāna beda bada //

tagya kr̥tagya agyatā bhaṃjana / nāma aneka anāma niraṃjana //

sarba sarbagata sarba urālaya / basasi sadā hama kahũ paripālaya //

dvaṃda bipati bhava phaṃda bibhaṃjaya / hradi basi rāma kāma mada gaṃjaya //

do. paramānaṃda kr̥pāyatana mana paripūrana kāma /

prema bhagati anapāyanī dehu hamahi śrīrāma // 34 //

dehu bhagati raghupati ati pāvani / tribidha tāpa bhava dāpa nasāvani //

pranata kāma suradhenu kalapataru / hoi prasanna dījai prabhu yaha baru //

bhava bāridhi kuṃbhaja raghunāyaka / sevata sulabha sakala sukha dāyaka //

mana saṃbhava dāruna dukha dāraya / dīnabaṃdhu samatā bistāraya //

āsa trāsa iriṣādi nivāraka / binaya bibeka birati bistāraka //

bhūpa mauli mana maṃḍana dharanī / dehi bhagati saṃsr̥ti sari taranī //

muni mana mānasa haṃsa niraṃtara / carana kamala baṃdita aja saṃkara //

raghukula ketu setu śruti racchaka / kāla karama subhāu guna bhacchaka //

tārana tarana harana saba dūṣana / tulasidāsa prabhu tribhuvana bhūṣana //

do. bāra bāra astuti kari prema sahita siru nāi /

brahma bhavana sanakādi ge ati abhīṣṭa bara pāi // 35 //

sanakādika bidhi loka sidhāe / bhrātanha rāma carana siru nāe //

pūchata prabhuhi sakala sakucāhīṃ / citavahiṃ saba mārutasuta pāhīṃ //

suni cahahiṃ prabhu mukha kai bānī / jo suni hoi sakala bhrama hānī //

aṃtarajāmī prabhu sabha jānā / būjhata kahahu kāha hanumānā //

jori pāni kaha taba hanumaṃtā / sunahu dīnadayāla bhagavaṃtā //

nātha bharata kachu pū̃chana cahahīṃ / prasna karata mana sakucata ahahīṃ //

tumha jānahu kapi mora subhāū / bharatahi mohi kachu aṃtara kāū //

suni prabhu bacana bharata gahe caranā / sunahu nātha pranatārati haranā //

do. nātha na mohi saṃdeha kachu sapanehũ soka na moha /

kevala kr̥pā tumhārihi kr̥pānaṃda saṃdoha // 36 //

kara_ũ kr̥pānidhi eka ḍhiṭhāī / maiṃ sevaka tumha jana sukhadāī //

saṃtanha kai mahimā raghurāī / bahu bidhi beda purānanha gāī //

śrīmukha tumha puni kīnhi baḷāī / tinha para prabhuhi prīti adhikāī //

sunā caha_ũ prabhu tinha kara lacchana / kr̥pāsiṃdhu guna gyāna bicacchana //

saṃta asaṃta bheda bilagāī / pranatapāla mohi kahahu bujhāī //

saṃtanha ke lacchana sunu bhrātā / aganita śruti purāna bikhyātā //

saṃta asaṃtanhi kai asi karanī / jimi kuṭhāra caṃdana ācaranī //

kāṭa_i parasu malaya sunu bhāī / nija guna dei sugaṃdha basāī //

do. tāte sura sīsanha caḷhata jaga ballabha śrīkhaṃḍa /

anala dāhi pīṭata ghanahiṃ parasu badana yaha daṃḍa // 37 //

biṣaya alaṃpaṭa sīla gunākara / para dukha dukha sukha sukha dekhe para //

sama abhūtaripu bimada birāgī / lobhāmaraṣa haraṣa bhaya tyāgī //

komalacita dīnanha para dāyā / mana baca krama mama bhagati amāyā //

sabahi mānaprada āpu amānī / bharata prāna sama mama te prānī //

bigata kāma mama nāma parāyana / sāṃti birati binatī muditāyana //

sītalatā saralatā mayatrī / dvija pada prīti dharma janayatrī //

e saba lacchana basahiṃ jāsu ura / jānehu tāta saṃta saṃtata phura //

sama dama niyama nīti nahiṃ ḍolahiṃ / paruṣa bacana kabahū̃ nahiṃ bolahiṃ //

do. niṃdā astuti ubhaya sama mamatā mama pada kaṃja /

te sajjana mama prānapriya guna maṃdira sukha puṃja // 38 //

sanahu asaṃtanha kera subhāū / bhūlehũ saṃgati karia na kāū //

tinha kara saṃga sadā dukhadāī / jimi kalapahi ghāla_i harahāī //

khalanha hr̥dayã ati tāpa biseṣī / jarahiṃ sadā para saṃpati dekhī //

jahã kahũ niṃdā sunahiṃ parāī / haraṣahiṃ manahũ parī nidhi pāī //

kāma krodha mada lobha parāyana / nirdaya kapaṭī kuṭila malāyana //

bayaru akārana saba kāhū soṃ / jo kara hita anahita tāhū soṃ //

jhūṭha_i lenā jhūṭha_i denā / jhūṭha_i bhojana jhūṭha cabenā //

bolahiṃ madhura bacana jimi morā / khāi mahā ati hr̥daya kaṭhorā //

do. para drohī para dāra rata para dhana para apabāda /

te nara pā̃vara pāpamaya deha dhareṃ manujāda // 39 //

lobha_i oḷhana lobha_i ḍāsana / sistrodara para jamapura trāsa na //

kāhū kī jauṃ sunahiṃ baḷāī / svāsa lehiṃ janu jūḷī āī //

jaba kāhū kai dekhahiṃ bipatī / sukhī bhae mānahũ jaga nr̥patī //

svāratha rata parivāra birodhī / laṃpaṭa kāma lobha ati krodhī //

mātu pitā gura bipra na mānahiṃ / āpu gae aru ghālahiṃ ānahiṃ //

karahiṃ moha basa droha parāvā / saṃta saṃga hari kathā na bhāvā //

avaguna siṃdhu maṃdamati kāmī / beda bidūṣaka paradhana svāmī //

bipra droha para droha biseṣā / daṃbha kapaṭa jiyã dhareṃ subeṣā //

do. aise adhama manuja khala kr̥tajuga tretā nāhiṃ /

dvāpara kachuka br̥ṃda bahu hoihahiṃ kalijuga māhiṃ // 40 //

para hita sarisa dharma nahiṃ bhāī / para pīḷā sama nahiṃ adhamāī //

nirnaya sakala purāna beda kara / kaheũ tāta jānahiṃ kobida nara //

nara sarīra dhari je para pīrā / karahiṃ te sahahiṃ mahā bhava bhīrā //

karahiṃ moha basa nara agha nānā / svāratha rata paraloka nasānā //

kālarūpa tinha kahã maiṃ bhrātā / subha aru asubha karma phala dātā //

asa bicāri je parama sayāne / bhajahiṃ mohi saṃsr̥ta dukha jāne //

tyāgahiṃ karma subhāsubha dāyaka / bhajahiṃ mohi sura nara muni nāyaka //

saṃta asaṃtanha ke guna bhāṣe / te na parahiṃ bhava jinha lakhi rākhe //

do. sunahu tāta māyā kr̥ta guna aru doṣa aneka /

guna yaha ubhaya na dekhiahiṃ dekhia so abibeka // 41 //

śrīmukha bacana sunata saba bhāī / haraṣe prema na hr̥dayã samāī //

karahiṃ binaya ati bārahiṃ bārā / hanūmāna hiyã haraṣa apārā //

puni raghupati nija maṃdira gae / ehi bidhi carita karata nita nae //

bāra bāra nārada muni āvahiṃ / carita punīta rāma ke gāvahiṃ //

nita nava carana dekhi muni jāhīṃ / brahmaloka saba kathā kahāhīṃ //

suni biraṃci atisaya sukha mānahiṃ / puni puni tāta karahu guna gānahiṃ //

sanakādika nāradahi sarāhahiṃ / jadyapi brahma nirata muni āhahiṃ //

suni guna gāna samādhi bisārī // sādara sunahiṃ parama adhikārī //

do. jīvanamukta brahmapara carita sunahiṃ taji dhyāna /

je hari kathā̃ na karahiṃ rati tinha ke hiya pāṣāna // 42 //

eka bāra raghunātha bolāe / gura dvija purabāsī saba āe //

baiṭhe gura muni aru dvija sajjana / bole bacana bhagata bhava bhaṃjana //

sanahu sakala purajana mama bānī / kaha_ũ na kachu mamatā ura ānī //

nahiṃ anīti nahiṃ kachu prabhutāī / sunahu karahu jo tumhahi sohāī //

soi sevaka priyatama mama soī / mama anusāsana mānai joī //

jauṃ anīti kachu bhāṣauṃ bhāī / tauṃ mohi barajahu bhaya bisarāī //

baḷeṃ bhāga mānuṣa tanu pāvā / sura durlabha saba graṃthinha gāvā //

sādhana dhāma moccha kara dvārā / pāi na jehiṃ paraloka sãvārā //

do. so paratra dukha pāva_i sira dhuni dhuni pachitāi /

kālahi karmahi īsvarahi mithyā doṣa lagāi // 43 //

ehi tana kara phala biṣaya na bhāī / svarga_u svalpa aṃta dukhadāī //

nara tanu pāi biṣayã mana dehīṃ / palaṭi sudhā te saṭha biṣa lehīṃ //

tāhi kabahũ bhala kaha_i na koī / guṃjā graha_i parasa mani khoī //

ākara cāri laccha caurāsī / joni bhramata yaha jiva abināsī //

phirata sadā māyā kara prerā / kāla karma subhāva guna gherā //

kabahũka kari karunā nara dehī / deta īsa binu hetu sanehī //

nara tanu bhava bāridhi kahũ bero / sanmukha maruta anugraha mero //

karanadhāra sadagura dr̥ḷha nāvā / durlabha sāja sulabha kari pāvā //

do. jo na tarai bhava sāgara nara samāja asa pāi /

so kr̥ta niṃdaka maṃdamati ātmāhana gati jāi // 44 //

jauṃ paraloka ihā̃ sukha cahahū / suni mama bacana hrr̥dayã dr̥ḷha gahahū //

sulabha sukhada māraga yaha bhāī / bhagati mori purāna śruti gāī //

gyāna agama pratyūha anekā / sādhana kaṭhina na mana kahũ ṭekā //

karata kaṣṭa bahu pāva_i koū / bhakti hīna mohi priya nahiṃ soū //

bhakti sutaṃtra sakala sukha khānī / binu satasaṃga na pāvahiṃ prānī //

punya puṃja binu milahiṃ na saṃtā / satasaṃgati saṃsr̥ti kara aṃtā //

punya eka jaga mahũ nahiṃ dūjā / mana krama bacana bipra pada pūjā //

sānukūla tehi para muni devā / jo taji kapaṭu kara_i dvija sevā //

do. aura_u eka guputa mata sabahi kaha_ũ kara jori /

saṃkara bhajana binā nara bhagati na pāva_i mori // 45 //

kahahu bhagati patha kavana prayāsā / joga na makha japa tapa upavāsā //

sarala subhāva na mana kuṭilāī / jathā lābha saṃtoṣa sadāī //

mora dāsa kahāi nara āsā / kara_i tau kahahu kahā bisvāsā //

bahuta kaha_ũ kā kathā baḷhāī / ehi ācarana basya maiṃ bhāī //

baira na bigraha āsa na trāsā / sukhamaya tāhi sadā saba āsā //

anāraṃbha aniketa amānī / anagha aroṣa daccha bigyānī //

prīti sadā sajjana saṃsargā / tr̥na sama biṣaya svarga apabargā //

bhagati paccha haṭha nahiṃ saṭhatāī / duṣṭa tarka saba dūri bahāī //

do. mama guna grāma nāma rata gata mamatā mada moha /

tā kara sukha soi jāna_i parānaṃda saṃdoha // 46 //

sunata sudhāsama bacana rāma ke / gahe sabani pada kr̥pādhāma ke //

janani janaka gura baṃdhu hamāre / kr̥pā nidhāna prāna te pyāre //

tanu dhanu dhāma rāma hitakārī / saba bidhi tumha pranatārati hārī //

asi sikha tumha binu dei na koū / mātu pitā svāratha rata oū //

hetu rahita jaga juga upakārī / tumha tumhāra sevaka asurārī //

svāratha mīta sakala jaga māhīṃ / sapanehũ prabhu paramāratha nāhīṃ //

sabake bacana prema rasa sāne / suni raghunātha hr̥dayã haraṣāne //

nija nija gr̥ha gae āyasu pāī / baranata prabhu batakahī suhāī //

do. \-umā avadhabāsī nara nāri kr̥tāratha rūpa /

brahma saccidānaṃda ghana raghunāyaka jahã bhūpa // 47 //

eka bāra basiṣṭa muni āe / jahā̃ rāma sukhadhāma suhāe //

ati ādara raghunāyaka kīnhā / pada pakhāri pādodaka līnhā //

rāma sunahu muni kaha kara jorī / kr̥pāsiṃdhu binatī kachu morī //

dekhi dekhi ācarana tumhārā / hota moha mama hr̥dayã apārā //

mahimā amita beda nahiṃ jānā / maiṃ kehi bhā̃ti kaha_ũ bhagavānā //

uparohitya karma ati maṃdā / beda purāna sumr̥ti kara niṃdā //

jaba na leũ maiṃ taba bidhi mohī / kahā lābha āgeṃ suta tohī //

paramātamā brahma nara rūpā / hoihi raghukula bhūṣana bhūpā //

do. \-taba maiṃ hr̥dayã bicārā joga jagya brata dāna /

jā kahũ karia so paiha_ũ dharma na ehi sama āna // 48 //

japa tapa niyama joga nija dharmā / śruti saṃbhava nānā subha karmā //

gyāna dayā dama tīratha majjana / jahã lagi dharma kahata śruti sajjana //

āgama nigama purāna anekā / paḷhe sune kara phala prabhu ekā //

taba pada paṃkaja prīti niraṃtara / saba sādhana kara yaha phala suṃdara //

chūṭa_i mala ki malahi ke dhoẽ / ghr̥ta ki pāva koi bāri biloẽ //

prema bhagati jala binu raghurāī / abhiaṃtara mala kabahũ na jāī //

soi sarbagya tagya soi paṃḍita / soi guna gr̥ha bigyāna akhaṃḍita //

daccha sakala lacchana juta soī / jākeṃ pada saroja rati hoī //

do. nātha eka bara māga_ũ rāma kr̥pā kari dehu /

janma janma prabhu pada kamala kabahũ ghaṭai jani nehu // 49 //

asa kahi muni basiṣṭa gr̥ha āe / kr̥pāsiṃdhu ke mana ati bhāe //

hanūmāna bharatādika bhrātā / saṃga lie sevaka sukhadātā //

puni kr̥pāla pura bāhera gae / gaja ratha turaga magāvata bhae //

dekhi kr̥pā kari sakala sarāhe / die ucita jinha jinha tei cāhe //

harana sakala śrama prabhu śrama pāī / gae jahā̃ sītala avãrāī //

bharata dīnha nija basana ḍasāī / baiṭhe prabhu sevahiṃ saba bhāī //

mārutasuta taba mārūta karaī / pulaka bapuṣa locana jala bharaī //

hanūmāna sama nahiṃ baḷabhāgī / nahiṃ kou rāma carana anurāgī //

girijā jāsu prīti sevakāī / bāra bāra prabhu nija mukha gāī //

do. tehiṃ avasara muni nārada āe karatala bīna /

gāvana lage rāma kala kīrati sadā nabīna // 50 //

māmavalokaya paṃkaja locana / kr̥pā bilokani soca bimocana //

nīla tāmarasa syāma kāma ari / hr̥daya kaṃja makaraṃda madhupa hari //

jātudhāna barūtha bala bhaṃjana / muni sajjana raṃjana agha gaṃjana //

bhūsura sasi nava br̥ṃda balāhaka / asarana sarana dīna jana gāhaka //

bhuja bala bipula bhāra mahi khaṃḍita / khara dūṣana birādha badha paṃḍita //

rāvanāri sukharūpa bhūpabara / jaya dasaratha kula kumuda sudhākara //

sujasa purāna bidita nigamāgama / gāvata sura muni saṃta samāgama //

kārunīka byalīka mada khaṃḍana / saba bidhi kusala kosalā maṃḍana //

kali mala mathana nāma mamatāhana / tulasīdāsa prabhu pāhi pranata jana //

do. prema sahita muni nārada barani rāma guna grāma /

sobhāsiṃdhu hr̥dayã dhari gae jahā̃ bidhi dhāma // 51 //

girijā sunahu bisada yaha kathā / maiṃ saba kahī mori mati jathā //

rāma carita sata koṭi apārā / śruti sāradā na baranai pārā //

rāma anaṃta anaṃta gunānī / janma karma anaṃta nāmānī //

jala sīkara mahi raja gani jāhīṃ / raghupati carita na barani sirāhīṃ //

bimala kathā hari pada dāyanī / bhagati hoi suni anapāyanī //

umā kahiũ saba kathā suhāī / jo bhusuṃḍi khagapatihi sunāī //

kachuka rāma guna kaheũ bakhānī / aba kā kahauṃ so kahahu bhavānī //

suni subha kathā umā haraṣānī / bolī ati binīta mr̥du bānī //

dhanya dhanya maiṃ dhanya purārī / suneũ rāma guna bhava bhaya hārī //

do. tumharī kr̥pā̃ kr̥pāyatana aba kr̥takr̥tya na moha /

jāneũ rāma pratāpa prabhu cidānaṃda saṃdoha // 52(ka) //

nātha tavānana sasi sravata kathā sudhā raghubīra /

śravana puṭanhi mana pāna kari nahiṃ aghāta matidhīra // 52(kha) //

rāma carita je sunata aghāhīṃ / rasa biseṣa jānā tinha nāhīṃ //

jīvanamukta mahāmuni jeū / hari guna sunahīṃ niraṃtara teū //

bhava sāgara caha pāra jo pāvā / rāma kathā tā kahã dr̥ḷha nāvā //

biṣa_inha kahã puni hari guna grāmā / śravana sukhada aru mana abhirāmā //

śravanavaṃta asa ko jaga māhīṃ / jāhi na raghupati carita sohāhīṃ //

te jaḷa jīva nijātmaka ghātī / jinhahi na raghupati kathā sohātī //

haricaritra mānasa tumha gāvā / suni maiṃ nātha amiti sukha pāvā //

tumha jo kahī yaha kathā suhāī / kāgabhasuṃḍi garuḷa prati gāī //

do. birati gyāna bigyāna dr̥ḷha rāma carana ati neha /

bāyasa tana raghupati bhagati mohi parama saṃdeha // 53 //

nara sahastra mahã sunahu purārī / kou eka hoi dharma bratadhārī //

dharmasīla koṭika mahã koī / biṣaya bimukha birāga rata hoī //

koṭi birakta madhya śruti kahaī / samyaka gyāna sakr̥ta kou lahaī //

gyānavaṃta koṭika mahã koū / jīvanamukta sakr̥ta jaga soū //

tinha sahastra mahũ saba sukha khānī / durlabha brahmalīna bigyānī //

dharmasīla birakta aru gyānī / jīvanamukta brahmapara prānī //

saba te so durlabha surarāyā / rāma bhagati rata gata mada māyā //

so haribhagati kāga kimi pāī / bisvanātha mohi kahahu bujhāī //

do. rāma parāyana gyāna rata gunāgāra mati dhīra /

nātha kahahu kehi kārana pāya_u kāka sarīra // 54 //

yaha prabhu carita pavitra suhāvā / kahahu kr̥pāla kāga kahã pāvā //

tumha kehi bhā̃ti sunā madanārī / kahahu mohi ati kautuka bhārī //

garuḷa mahāgyānī guna rāsī / hari sevaka ati nikaṭa nivāsī //

tehiṃ kehi hetu kāga sana jāī / sunī kathā muni nikara bihāī //

kahahu kavana bidhi bhā saṃbādā / dou haribhagata kāga uragādā //

gauri girā suni sarala suhāī / bole siva sādara sukha pāī //

dhanya satī pāvana mati torī / raghupati carana prīti nahiṃ thorī //

sunahu parama punīta itihāsā / jo suni sakala loka bhrama nāsā //

upaja_i rāma carana bisvāsā / bhava nidhi tara nara binahiṃ prayāsā //

do. aisia prasna bihaṃgapati kīnha kāga sana jāi /

so saba sādara kahiha_ũ sunahu umā mana lāi // 55 //

maiṃ jimi kathā sunī bhava mocani / so prasaṃga sunu sumukhi sulocani //

prathama daccha gr̥ha tava avatārā / satī nāma taba rahā tumhārā //

daccha jagya taba bhā apamānā / tumha ati krodha taje taba prānā //

mama anucaranha kīnha makha bhaṃgā / jānahu tumha so sakala prasaṃgā //

taba ati soca bhaya_u mana moreṃ / dukhī bhaya_ũ biyoga priya toreṃ //

suṃdara bana giri sarita taḷāgā / kautuka dekhata phira_ũ berāgā //

giri sumera uttara disi dūrī / nīla saila eka sundara bhūrī //

tāsu kanakamaya sikhara suhāe / cāri cāru more mana bhāe //

tinha para eka eka biṭapa bisālā / baṭa pīpara pākarī rasālā //

sailopari sara suṃdara sohā / mani sopāna dekhi mana mohā //

do. \-sītala amala madhura jala jalaja bipula bahuraṃga /

kūjata kala rava haṃsa gana guṃjata majuṃla bhr̥ṃga // 56 //

tehiṃ giri rucira basa_i khaga soī / tāsu nāsa kalpāṃta na hoī //

māyā kr̥ta guna doṣa anekā / moha manoja ādi abibekā //

rahe byāpi samasta jaga māhīṃ / tehi giri nikaṭa kabahũ nahiṃ jāhīṃ //

tahã basi harihi bhaja_i jimi kāgā / so sunu umā sahita anurāgā //

pīpara taru tara dhyāna so dharaī / jāpa jagya pākari tara karaī //

ā̃ba chāhã kara mānasa pūjā / taji hari bhajanu kāju nahiṃ dūjā //

bara tara kaha hari kathā prasaṃgā / āvahiṃ sunahiṃ aneka bihaṃgā //

rāma carita bicītra bidhi nānā / prema sahita kara sādara gānā //

sunahiṃ sakala mati bimala marālā / basahiṃ niraṃtara je tehiṃ tālā //

jaba maiṃ jāi so kautuka dekhā / ura upajā ānaṃda biseṣā //

do. taba kachu kāla marāla tanu dhari tahã kīnha nivāsa /

sādara suni raghupati guna puni āya_ũ kailāsa // 57 //

girijā kaheũ so saba itihāsā / maiṃ jehi samaya gaya_ũ khaga pāsā //

aba so kathā sunahu jehī hetū / gaya_u kāga pahiṃ khaga kula ketū //

jaba raghunātha kīnhi rana krīḷā / samujhata carita hoti mohi brīḷā //

iṃdrajīta kara āpu bãdhāyo / taba nārada muni garuḷa paṭhāyo //

baṃdhana kāṭi gayo uragādā / upajā hr̥dayã pracaṃḍa biṣādā //

prabhu baṃdhana samujhata bahu bhā̃tī / karata bicāra uraga ārātī //

byāpaka brahma biraja bāgīsā / māyā moha pāra paramīsā //

so avatāra suneũ jaga māhīṃ / dekheũ so prabhāva kachu nāhīṃ //

do. \-bhava baṃdhana te chūṭahiṃ nara japi jā kara nāma /

kharca nisācara bā̃dheu nāgapāsa soi rāma // 58 //

nānā bhā̃ti manahi samujhāvā / pragaṭa na gyāna hr̥dayã bhrama chāvā //

kheda khinna mana tarka baḷhāī / bhaya_u mohabasa tumharihiṃ nāī //

byākula gaya_u devariṣi pāhīṃ / kahesi jo saṃsaya nija mana māhīṃ //

suni nāradahi lāgi ati dāyā / sunu khaga prabala rāma kai māyā //

jo gyāninha kara cita apaharaī / bariāī bimoha mana karaī //

jehiṃ bahu bāra nacāvā mohī / soi byāpī bihaṃgapati tohī //

mahāmoha upajā ura toreṃ / miṭihi na begi kaheṃ khaga moreṃ //

caturānana pahiṃ jāhu khagesā / soi karehu jehi hoi nidesā //

do. asa kahi cale devariṣi karata rāma guna gāna /

hari māyā bala baranata puni puni parama sujāna // 59 //

taba khagapati biraṃci pahiṃ gayaū / nija saṃdeha sunāvata bhayaū //

suni biraṃci rāmahi siru nāvā / samujhi pratāpa prema ati chāvā //

mana mahũ kara_i bicāra bidhātā / māyā basa kabi kobida gyātā //

hari māyā kara amiti prabhāvā / bipula bāra jehiṃ mohi nacāvā //

aga jagamaya jaga mama uparājā / nahiṃ ācaraja moha khagarājā //

taba bole bidhi girā suhāī / jāna mahesa rāma prabhutāī //

bainateya saṃkara pahiṃ jāhū / tāta anata pūchahu jani kāhū //

tahã hoihi tava saṃsaya hānī / caleu bihaṃga sunata bidhi bānī //

do. paramātura bihaṃgapati āya_u taba mo pāsa /

jāta raheũ kubera gr̥ha rahihu umā kailāsa // 60 //

tehiṃ mama pada sādara siru nāvā / puni āpana saṃdeha sunāvā //

suni tā kari binatī mr̥du bānī / parema sahita maiṃ kaheũ bhavānī //

milehu garuḷa māraga mahã mohī / kavana bhā̃ti samujhāvauṃ tohī //

tabahi hoi saba saṃsaya bhaṃgā / jaba bahu kāla karia satasaṃgā //

sunia tahā̃ hari kathā suhāī / nānā bhā̃ti muninha jo gāī //

jehi mahũ ādi madhya avasānā / prabhu pratipādya rāma bhagavānā //

nita hari kathā hota jahã bhāī / paṭhava_ũ tahā̃ sunahi tumha jāī //

jāihi sunata sakala saṃdehā / rāma carana hoihi ati nehā //

do. binu satasaṃga na hari kathā tehi binu moha na bhāga /

moha gaẽ binu rāma pada hoi na dr̥ḷha anurāga // 61 //

milahiṃ na raghupati binu anurāgā / kiẽ joga tapa gyāna birāgā //

uttara disi suṃdara giri nīlā / tahã raha kākabhusuṃḍi susīlā //

rāma bhagati patha parama prabīnā / gyānī guna gr̥ha bahu kālīnā //

rāma kathā so kaha_i niraṃtara / sādara sunahiṃ bibidha bihaṃgabara //

jāi sunahu tahã hari guna bhūrī / hoihi moha janita dukha dūrī //

maiṃ jaba tehi saba kahā bujhāī / caleu haraṣi mama pada siru nāī //

tāte umā na maiṃ samujhāvā / raghupati kr̥pā̃ maramu maiṃ pāvā //

hoihi kīnha kabahũ abhimānā / so khauvai caha kr̥pānidhānā //

kachu tehi te puni maiṃ nahiṃ rākhā / samujha_i khaga khagahī kai bhāṣā //

prabhu māyā balavaṃta bhavānī / jāhi na moha kavana asa gyānī //

do. gyāni bhagata siromani tribhuvanapati kara jāna /

tāhi moha māyā nara pāvãra karahiṃ gumāna // 62(ka) //

māsapārāyaṇa, aṭṭhāīsavā̃ viśrāma

siva biraṃci kahũ moha_i ko hai bapurā āna /

asa jiyã jāni bhajahiṃ muni māyā pati bhagavāna // 62(kha) //

gaya_u garuḷa jahã basa_i bhusuṃḍā / mati akuṃṭha hari bhagati akhaṃḍā //

dekhi saila prasanna mana bhayaū / māyā moha soca saba gayaū //

kari taḷāga majjana jalapānā / baṭa tara gaya_u hr̥dayã haraṣānā //

br̥ddha br̥ddha bihaṃga tahã āe / sunai rāma ke carita suhāe //

kathā araṃbha karai soi cāhā / tehī samaya gaya_u khaganāhā //

āvata dekhi sakala khagarājā / haraṣeu bāyasa sahita samājā //

ati ādara khagapati kara kīnhā / svāgata pūchi suāsana dīnhā //

kari pūjā sameta anurāgā / madhura bacana taba boleu kāgā //

do. nātha kr̥tāratha bhaya_ũ maiṃ tava darasana khagarāja /

āyasu dehu so karauṃ aba prabhu āyahu kehi kāja // 63(ka) //

sadā kr̥tāratha rūpa tumha kaha mr̥du bacana khagesa /

jehi kai astuti sādara nija mukha kīnhi mahesa // 63(kha) //

sunahu tāta jehi kārana āya_ũ / so saba bhaya_u darasa tava pāya_ũ //

dekhi parama pāvana tava āśrama / gaya_u moha saṃsaya nānā bhrama //

aba śrīrāma kathā ati pāvani / sadā sukhada dukha puṃja nasāvani //

sādara tāta sunāvahu mohī / bāra bāra binava_ũ prabhu tohī //

sunata garuḷa kai girā binītā / sarala suprema sukhada supunītā //

bhaya_u tāsu mana parama uchāhā / lāga kahai raghupati guna gāhā //

prathamahiṃ ati anurāga bhavānī / rāmacarita sara kahesi bakhānī //

puni nārada kara moha apārā / kahesi bahuri rāvana avatārā //

prabhu avatāra kathā puni gāī / taba sisu carita kahesi mana lāī //

do. bālacarita kahiṃ bibidha bidhi mana mahã parama uchāha /

riṣi āgavana kahesi puni śrī raghubīra bibāha // 64 //

bahuri rāma abhiṣeka prasaṃgā / puni nr̥pa bacana rāja rasa bhaṃgā //

purabāsinha kara biraha biṣādā / kahesi rāma lachimana saṃbādā //

bipina gavana kevaṭa anurāgā / surasari utari nivāsa prayāgā //

bālamīka prabhu milana bakhānā / citrakūṭa jimi base bhagavānā //

sacivāgavana nagara nr̥pa maranā / bharatāgavana prema bahu baranā //

kari nr̥pa kriyā saṃga purabāsī / bharata gae jahã prabhu sukha rāsī //

puni raghupati bahu bidhi samujhāe / lai pādukā avadhapura āe //

bharata rahani surapati suta karanī / prabhu aru atri bheṃṭa puni baranī //

do. kahi birādha badha jehi bidhi deha tajī sarabhaṃga //

barani sutīchana prīti puni prabhu agasti satasaṃga // 65 //

kahi daṃḍaka bana pāvanatāī / gīdha ma_itrī puni tehiṃ gāī //

puni prabhu paṃcavaṭīṃ kr̥ta bāsā / bhaṃjī sakala muninha kī trāsā //

puni lachimana upadesa anūpā / sūpanakhā jimi kīnhi kurūpā //

khara dūṣana badha bahuri bakhānā / jimi saba maramu dasānana jānā //

dasakaṃdhara mārīca batakahīṃ / jehi bidhi bhaī so saba tehiṃ kahī //

puni māyā sītā kara haranā / śrīraghubīra biraha kachu baranā //

puni prabhu gīdha kriyā jimi kīnhī / badhi kabaṃdha sabarihi gati dīnhī //

bahuri biraha baranata raghubīrā / jehi bidhi gae sarobara tīrā //

do. prabhu nārada saṃbāda kahi māruti milana prasaṃga /

puni sugrīva mitāī bāli prāna kara bhaṃga // 66((ka) //

kapihi tilaka kari prabhu kr̥ta saila prabaraṣana bāsa /

baranana barṣā sarada aru rāma roṣa kapi trāsa // 66(kha) //

jehi bidhi kapipati kīsa paṭhāe / sītā khoja sakala disi dhāe //

bibara prabesa kīnha jehi bhā̃tī / kapinha bahori milā saṃpātī //

suni saba kathā samīrakumārā / nāghata bhaya_u payodhi apārā //

laṃkā̃ kapi prabesa jimi kīnhā / puni sītahi dhīraju jimi dīnhā //

bana ujāri rāvanahi prabodhī / pura dahi nāgheu bahuri payodhī //

āe kapi saba jahã raghurāī / baidehī ki kusala sunāī //

sena sameti jathā raghubīrā / utare jāi bārinidhi tīrā //

milā bibhīṣana jehi bidhi āī / sāgara nigraha kathā sunāī //

do. setu bā̃dhi kapi sena jimi utarī sāgara pāra /

gaya_u basīṭhī bīrabara jehi bidhi bālikumāra // 67(ka) //

nisicara kīsa larāī baranisi bibidha prakāra /

kuṃbhakarana ghananāda kara bala pauruṣa saṃghāra // 67(kha) //

nisicara nikara marana bidhi nānā / raghupati rāvana samara bakhānā //

rāvana badha maṃdodari sokā / rāja bibhīṣaṇa deva asokā //

sītā raghupati milana bahorī / suranha kīnha astuti kara jorī //

puni puṣpaka caḷhi kapinha sametā / avadha cale prabhu kr̥pā niketā //

jehi bidhi rāma nagara nija āe / bāyasa bisada carita saba gāe //

kahesi bahori rāma abhiṣaikā / pura baranata nr̥panīti anekā //

kathā samasta bhusuṃḍa bakhānī / jo maiṃ tumha sana kahī bhavānī //

suni saba rāma kathā khaganāhā / kahata bacana mana parama uchāhā //

so. gaya_u mora saṃdeha suneũ sakala raghupati carita /

bhaya_u rāma pada neha tava prasāda bāyasa tilaka // 68(ka) //

mohi bhaya_u ati moha prabhu baṃdhana rana mahũ nirakhi /

cidānaṃda saṃdoha rāma bikala kārana kavana / 68(kha) //

dekhi carita ati nara anusārī / bhaya_u hr̥dayã mama saṃsaya bhārī //

soi bhrama aba hita kari maiṃ mānā / kīnha anugraha kr̥pānidhānā //

jo ati ātapa byākula hoī / taru chāyā sukha jāna_i soī //

jauṃ nahiṃ hota moha ati mohī / milateũ tāta kavana bidhi tohī //

sunateũ kimi hari kathā suhāī / ati bicitra bahu bidhi tumha gāī //

nigamāgama purāna mata ehā / kahahiṃ siddha muni nahiṃ saṃdehā //

saṃta bisuddha milahiṃ pari tehī / citavahiṃ rāma kr̥pā kari jehī //

rāma kr̥pā̃ tava darasana bhayaū / tava prasāda saba saṃsaya gayaū //

do. suni bihaṃgapati bānī sahita binaya anurāga /

pulaka gāta locana sajala mana haraṣeu ati kāga // 69(ka) //

śrotā sumati susīla suci kathā rasika hari dāsa /

pāi umā ati gopyamapi sajjana karahiṃ prakāsa // 69(kha) //

boleu kākabhasuṃḍa bahorī / nabhaga nātha para prīti na thorī //

saba bidhi nātha pūjya tumha mere / kr̥pāpātra raghunāyaka kere //

tumhahi na saṃsaya moha na māyā / mo para nātha kīnha tumha dāyā //

paṭha_i moha misa khagapati tohī / raghupati dīnhi baḷāī mohī //

tumha nija moha kahī khaga sāīṃ / so nahiṃ kachu ācaraja gosāīṃ //

nārada bhava biraṃci sanakādī / je munināyaka ātamabādī //

moha na aṃdha kīnha kehi kehī / ko jaga kāma nacāva na jehī //

tr̥snā̃ kehi na kīnha baurāhā / kehi kara hr̥daya krodha nahiṃ dāhā //

do. gyānī tāpasa sūra kabi kobida guna āgāra /

kehi kai laubha biḍaṃbanā kīnhi na ehiṃ saṃsāra // 70(ka) //

śrī mada bakra na kīnha kehi prabhutā badhira na kāhi /

mr̥galocani ke naina sara ko asa lāga na jāhi // 70(kha) //

guna kr̥ta sanyapāta nahiṃ kehī / kou na māna mada tajeu nibehī //

jobana jvara kehi nahiṃ balakāvā / mamatā kehi kara jasa na nasāvā //

macchara kāhi kalaṃka na lāvā / kāhi na soka samīra ḍolāvā //

ciṃtā sā̃pini ko nahiṃ khāyā / ko jaga jāhi na byāpī māyā //

kīṭa manoratha dāru sarīrā / jehi na lāga ghuna ko asa dhīrā //

suta bita loka īṣanā tīnī / kehi ke mati inha kr̥ta na malīnī //

yaha saba māyā kara parivārā / prabala amiti ko baranai pārā //

siva caturānana jāhi ḍerāhīṃ / apara jīva kehi lekhe māhīṃ //

do. byāpi raheu saṃsāra mahũ māyā kaṭaka pracaṃḍa //

senāpati kāmādi bhaṭa daṃbha kapaṭa pāṣaṃḍa // 71(ka) //

so dāsī raghubīra kai samujheṃ mithyā sopi /

chūṭa na rāma kr̥pā binu nātha kaha_ũ pada ropi // 71(kha) //

jo māyā saba jagahi nacāvā / jāsu carita lakhi kāhũ na pāvā //

soi prabhu bhrū bilāsa khagarājā / nāca naṭī iva sahita samājā //

soi saccidānaṃda ghana rāmā / aja bigyāna rūpo bala dhāmā //

byāpaka byāpya akhaṃḍa anaṃtā / akhila amoghasakti bhagavaṃtā //

aguna adabhra girā gotītā / sabadarasī anavadya ajītā //

nirmama nirākāra niramohā / nitya niraṃjana sukha saṃdohā //

prakr̥ti pāra prabhu saba ura bāsī / brahma nirīha biraja abināsī //

ihā̃ moha kara kārana nāhīṃ / rabi sanmukha tama kabahũ ki jāhīṃ //

do. bhagata hetu bhagavāna prabhu rāma dhareu tanu bhūpa /

kie carita pāvana parama prākr̥ta nara anurūpa // 72(ka) //

jathā aneka beṣa dhari nr̥tya kara_i naṭa koi /

soi soi bhāva dekhāva_i āpuna hoi na soi // 72(kha) //

asi raghupati līlā uragārī / danuja bimohani jana sukhakārī //

je mati malina biṣayabasa kāmī / prabhu moha dharahiṃ imi svāmī //

nayana doṣa jā kahã jaba hoī / pīta barana sasi kahũ kaha soī //

jaba jehi disi bhrama hoi khagesā / so kaha pacchima uya_u dinesā //

naukārūḷha calata jaga dekhā / acala moha basa āpuhi lekhā //

bālaka bhramahiṃ na bhramahiṃ gr̥hādīṃ / kahahiṃ paraspara mithyābādī //

hari biṣa_ika asa moha bihaṃgā / sapanehũ nahiṃ agyāna prasaṃgā //

māyābasa matimaṃda abhāgī / hr̥dayã jamanikā bahubidhi lāgī //

te saṭha haṭha basa saṃsaya karahīṃ / nija agyāna rāma para dharahīṃ //

do. kāma krodha mada lobha rata gr̥hāsakta dukharūpa /

te kimi jānahiṃ raghupatihi mūḷha pare tama kūpa // 73(ka) //

nirguna rūpa sulabha ati saguna jāna nahiṃ koi /

sugama agama nānā carita suni muni mana bhrama hoi // 73(kha) //

sunu khagesa raghupati prabhutāī / kaha_ũ jathāmati kathā suhāī //

jehi bidhi moha bhaya_u prabhu mohī / sou saba kathā sunāva_ũ tohī //

rāma kr̥pā bhājana tumha tātā / hari guna prīti mohi sukhadātā //

tāte nahiṃ kachu tumhahiṃ durāva_ũ / parama rahasya manohara gāva_ũ //

sunahu rāma kara sahaja subhāū / jana abhimāna na rākhahiṃ kāū //

saṃsr̥ta mūla sūlaprada nānā / sakala soka dāyaka abhimānā //

tāte karahiṃ kr̥pānidhi dūrī / sevaka para mamatā ati bhūrī //

jimi sisu tana brana hoi gosāī / mātu cirāva kaṭhina kī nāīṃ //

do. jadapi prathama dukha pāva_i rova_i bāla adhīra /

byādhi nāsa hita jananī ganati na so sisu pīra // 74(ka) //

timi raghupati nija dāsakara harahiṃ māna hita lāgi /

tulasidāsa aise prabhuhi kasa na bhajahu bhrama tyāgi // 74(kha) //

rāma kr̥pā āpani jaḷatāī / kaha_ũ khagesa sunahu mana lāī //

jaba jaba rāma manuja tanu dharahīṃ / bhakta hetu līla bahu karahīṃ //

taba taba avadhapurī maiṃ zāū̃ / bālacarita biloki haraṣāū̃ //

janma mahotsava dekha_ũ jāī / baraṣa pā̃ca tahã raha_ũ lobhāī //

iṣṭadeva mama bālaka rāmā / sobhā bapuṣa koṭi sata kāmā //

nija prabhu badana nihāri nihārī / locana suphala kara_ũ uragārī //

laghu bāyasa bapu dhari hari saṃgā / dekha_ũ bālacarita bahuraṃgā //

do. larikāīṃ jahã jahã phirahiṃ tahã tahã saṃga uḷāũ /

jūṭhani para_i ajira mahã so uṭhāi kari khāũ // 75(ka) //

eka bāra atisaya saba carita kie raghubīra /

sumirata prabhu līlā soi pulakita bhaya_u sarīra // 75(kha) //

kaha_i bhasuṃḍa sunahu khaganāyaka / rāmacarita sevaka sukhadāyaka //

nr̥pamaṃdira suṃdara saba bhā̃tī / khacita kanaka mani nānā jātī //

barani na jāi rucira ãganāī / jahã khelahiṃ nita cāriu bhāī //

bālabinoda karata raghurāī / bicarata ajira janani sukhadāī //

marakata mr̥dula kalevara syāmā / aṃga aṃga prati chabi bahu kāmā //

nava rājīva aruna mr̥du caranā / padaja rucira nakha sasi duti haranā //

lalita aṃka kulisādika cārī / nūpura cārū madhura ravakārī //

cāru puraṭa mani racita banāī / kaṭi kiṃkina kala mukhara suhāī //

do. rekhā traya sundara udara nābhī rucira gãbhīra /

ura āyata bhrājata bibidha bāla bibhūṣana cīra // 76 //

aruna pāni nakha karaja manohara / bāhu bisāla bibhūṣana suṃdara //

kaṃdha bāla kehari dara grīvā / cāru cibuka ānana chabi sīṃvā //

kalabala bacana adhara arunāre / dui dui dasana bisada bara bāre //

lalita kapola manohara nāsā / sakala sukhada sasi kara sama hāsā //

nīla kaṃja locana bhava mocana / bhrājata bhāla tilaka gorocana //

bikaṭa bhr̥kuṭi sama śravana suhāe / kuṃcita kaca mecaka chabi chāe //

pīta jhīni jhagulī tana sohī / kilakani citavani bhāvati mohī //

rūpa rāsi nr̥pa ajira bihārī / nācahiṃ nija pratibiṃba nihārī //

mohi sana karahīṃ bibidha bidhi krīḷā / baranata mohi hoti ati brīḷā //

kilakata mohi dharana jaba dhāvahiṃ / cala_ũ bhāgi taba pūpa dekhāvahiṃ //

do. āvata nikaṭa hãsahiṃ prabhu bhājata rudana karāhiṃ /

jāũ samīpa gahana pada phiri phiri cita_i parāhiṃ // 77(ka) //

prākr̥ta sisu iva līlā dekhi bhaya_u mohi moha /

kavana caritra karata prabhu cidānaṃda saṃdoha // 77(kha) //

etanā mana ānata khagarāyā / raghupati prerita byāpī māyā //

so māyā na dukhada mohi kāhīṃ / āna jīva iva saṃsr̥ta nāhīṃ //

nātha ihā̃ kachu kārana ānā / sunahu so sāvadhāna harijānā //

gyāna akhaṃḍa eka sītābara / māyā basya jīva sacarācara //

jauṃ saba keṃ raha gyāna ekarasa / īsvara jīvahi bheda kahahu kasa //

māyā basya jīva abhimānī / īsa basya māyā gunakhānī //

parabasa jīva svabasa bhagavaṃtā / jīva aneka eka śrīkaṃtā //

mudhā bheda jadyapi kr̥ta māyā / binu hari jāi na koṭi upāyā //

do. rāmacaṃdra ke bhajana binu jo caha pada nirbāna /

gyānavaṃta api so nara pasu binu pū̃cha biṣāna // 78(ka) //

rākāpati ṣoḷasa uahiṃ tārāgana samudāi //

sakala girinha dava lāia binu rabi rāti na jāi // 78(kha) //

aisehiṃ hari binu bhajana khagesā / miṭa_i na jīvanha kera kalesā //

hari sevakahi na byāpa abidyā / prabhu prerita byāpa_i tehi bidyā //

tāte nāsa na hoi dāsa kara / bheda bhagati bhāḷha_i bihaṃgabara //

bhrama te cakita rāma mohi dekhā / bihãse so sunu carita biseṣā //

tehi kautuka kara maramu na kāhū̃ / jānā anuja na mātu pitāhū̃ //

jānu pāni dhāe mohi dharanā / syāmala gāta aruna kara caranā //

taba maiṃ bhāgi caleũ uragāmī / rāma gahana kahã bhujā pasārī //

jimi jimi dūri uḷāũ akāsā / tahã bhuja hari dekha_ũ nija pāsā //

do. brahmaloka lagi gaya_ũ maiṃ citaya_ũ pācha uḷāta /

juga aṃgula kara bīca saba rāma bhujahi mohi tāta // 79(ka) //

saptābarana bheda kari jahā̃ lageṃ gati mori /

gaya_ũ tahā̃ prabhu bhuja nirakhi byākula bhaya_ũ bahori // 79(kha) //

mūdeũ nayana trasita jaba bhaya_ũ / puni citavata kosalapura gayaū̃ //

mohi biloki rāma musukāhīṃ / bihãsata turata gaya_ũ mukha māhīṃ //

udara mājha sunu aṃḍaja rāyā / dekheũ bahu brahmāṃḍa nikāyā //

ati bicitra tahã loka anekā / racanā adhika eka te ekā //

koṭinha caturānana gaurīsā / aganita uḍagana rabi rajanīsā //

aganita lokapāla jama kālā / aganita bhūdhara bhūmi bisālā //

sāgara sari sara bipina apārā / nānā bhā̃ti sr̥ṣṭi bistārā //

sura muni siddha nāga nara kiṃnara / cāri prakāra jīva sacarācara //

do. jo nahiṃ dekhā nahiṃ sunā jo manahū̃ na samāi /

so saba adbhuta dekheũ barani kavani bidhi jāi // 80(ka) //

eka eka brahmāṃḍa mahũ raha_ũ baraṣa sata eka /

ehi bidhi dekhata phira_ũ maiṃ aṃḍa kaṭāha aneka // 80(kha) //

ehi bidhi dekhata phira_ũ maiṃ aṃḍa kaṭāha aneka // 80(kha) //

loka loka prati bhinna bidhātā / bhinna biṣnu siva manu disitrātā //

nara gaṃdharba bhūta betālā / kiṃnara nisicara pasu khaga byālā //

deva danuja gana nānā jātī / sakala jīva tahã ānahi bhā̃tī //

mahi sari sāgara sara giri nānā / saba prapaṃca tahã āna_i ānā //

aṃḍakosa prati prati nija rupā / dekheũ jinasa aneka anūpā //

avadhapurī prati bhuvana ninārī / sarajū bhinna bhinna nara nārī //

dasaratha kausalyā sunu tātā / bibidha rūpa bharatādika bhrātā //

prati brahmāṃḍa rāma avatārā / dekha_ũ bālabinoda apārā //

do. bhinna bhinna mai dīkha sabu ati bicitra harijāna /

aganita bhuvana phireũ prabhu rāma na dekheũ āna // 81(ka) //

soi sisupana soi sobhā soi kr̥pāla raghubīra /

bhuvana bhuvana dekhata phira_ũ prerita moha samīra // 81(kha)

bhramata mohi brahmāṃḍa anekā / bīte manahũ kalpa sata ekā //

phirata phirata nija āśrama āya_ũ / tahã puni rahi kachu kāla gavā̃ya_ũ //

nija prabhu janma avadha suni pāya_ũ / nirbhara prema haraṣi uṭhi dhāya_ũ //

dekha_ũ janma mahotsava jāī / jehi bidhi prathama kahā maiṃ gāī //

rāma udara dekheũ jaga nānā / dekhata bana_i na jāi bakhānā //

tahã puni dekheũ rāma sujānā / māyā pati kr̥pāla bhagavānā //

kara_ũ bicāra bahori bahorī / moha kalila byāpita mati morī //

ubhaya gharī mahã maiṃ saba dekhā / bhaya_ũ bhramita mana moha biseṣā //

do. dekhi kr̥pāla bikala mohi bihãse taba raghubīra /

bihãsatahīṃ mukha bāhera āya_ũ sunu matidhīra // 82(ka) //

soi larikāī mo sana karana lage puni rāma /

koṭi bhā̃ti samujhāva_ũ manu na laha_i biśrāma // 82(kha) //

dekhi carita yaha so prabhutāī / samujhata deha dasā bisarāī //

dharani pareũ mukha āva na bātā / trāhi trāhi ārata jana trātā //

premākula prabhu mohi bilokī / nija māyā prabhutā taba rokī //

kara saroja prabhu mama sira dhareū / dīnadayāla sakala dukha hareū //

kīnha rāma mohi bigata bimohā / sevaka sukhada kr̥pā saṃdohā //

prabhutā prathama bicāri bicārī / mana mahã hoi haraṣa ati bhārī //

bhagata bachalatā prabhu kai dekhī / upajī mama ura prīti biseṣī //

sajala nayana pulakita kara jorī / kīnhiũ bahu bidhi binaya bahorī //

do. suni saprema mama bānī dekhi dīna nija dāsa /

bacana sukhada gaṃbhīra mr̥du bole ramānivāsa // 83(ka) //

kākabhasuṃḍi māgu bara ati prasanna mohi jāni /

animādika sidhi apara ridhi moccha sakala sukha khāni // 83(kha) //

gyāna bibeka birati bigyānā / muni durlabha guna je jaga nānā //

āju deũ saba saṃsaya nāhīṃ / māgu jo tohi bhāva mana māhīṃ //

suni prabhu bacana adhika anurāgeũ / mana anumāna karana taba lāgeū̃ //

prabhu kaha dena sakala sukha sahī / bhagati āpanī dena na kahī //

bhagati hīna guna saba sukha aise / lavana binā bahu biṃjana jaise //

bhajana hīna sukha kavane kājā / asa bicāri boleũ khagarājā //

jauṃ prabhu hoi prasanna bara dehū / mo para karahu kr̥pā aru nehū //

mana bhāvata bara māga_ũ svāmī / tumha udāra ura aṃtarajāmī //

do. abirala bhagati bisudhda tava śruti purāna jo gāva /

jehi khojata jogīsa muni prabhu prasāda kou pāva // 84(ka) //

bhagata kalpataru pranata hita kr̥pā siṃdhu sukha dhāma /

soi nija bhagati mohi prabhu dehu dayā kari rāma // 84(kha) //

evamastu kahi raghukulanāyaka / bole bacana parama sukhadāyaka //

sunu bāyasa taiṃ sahaja sayānā / kāhe na māgasi asa baradānā //

saba sukha khāni bhagati taiṃ māgī / nahiṃ jaga kou tohi sama baḷabhāgī //

jo muni koṭi jatana nahiṃ lahahīṃ / je japa joga anala tana dahahīṃ //

rījheũ dekhi tori caturāī / māgehu bhagati mohi ati bhāī //

sunu bihaṃga prasāda aba moreṃ / saba subha guna basihahiṃ ura toreṃ //

bhagati gyāna bigyāna birāgā / joga caritra rahasya bibhāgā //

jānaba taiṃ sabahī kara bhedā / mama prasāda nahiṃ sādhana khedā //

doṃ\ṃāyā saṃbhava bhrama saba aba na byāpihahiṃ tohi /

jānesu brahma anādi aja aguna gunākara mohi // 85(ka) //

mohi bhagata priya saṃtata asa bicāri sunu kāga /

kāyã bacana mana mama pada karesu acala anurāga // 85(kha) //

aba sunu parama bimala mama bānī / satya sugama nigamādi bakhānī //

nija siddhāṃta sunāva_ũ tohī / sunu mana dharu saba taji bhaju mohī //

mama māyā saṃbhava saṃsārā / jīva carācara bibidhi prakārā //

saba mama priya saba mama upajāe / saba te adhika manuja mohi bhāe //

tinha mahã dvija dvija mahã śrutidhārī / tinha mahũ nigama dharama anusārī //

tinha mahã priya birakta puni gyānī / gyānihu te ati priya bigyānī //

tinha te puni mohi priya nija dāsā / jehi gati mori na dūsari āsā //

puni puni satya kaha_ũ tohi pāhīṃ / mohi sevaka sama priya kou nāhīṃ //

bhagati hīna biraṃci kina hoī / saba jīvahu sama priya mohi soī //

bhagativaṃta ati nīca_u prānī / mohi prānapriya asi mama bānī //

do. suci susīla sevaka sumati priya kahu kāhi na lāga /

śruti purāna kaha nīti asi sāvadhāna sunu kāga // 86 //

eka pitā ke bipula kumārā / hohiṃ pr̥thaka guna sīla acārā //

kou paṃḍiṃta kou tāpasa gyātā / kou dhanavaṃta sūra kou dātā //

kou sarbagya dharmarata koī / saba para pitahi prīti sama hoī //

kou pitu bhagata bacana mana karmā / sapanehũ jāna na dūsara dharmā //

so suta priya pitu prāna samānā / jadyapi so saba bhā̃ti ayānā //

ehi bidhi jīva carācara jete / trijaga deva nara asura samete //

akhila bisva yaha mora upāyā / saba para mohi barābari dāyā //

tinha mahã jo parihari mada māyā / bhajai mohi mana baca arū kāyā //

do. purūṣa napuṃsaka nāri vā jīva carācara koi /

sarba bhāva bhaja kapaṭa taji mohi parama priya soi // 87(ka) //

so. satya kaha_ũ khaga tohi suci sevaka mama prānapriya /

asa bicāri bhaju mohi parihari āsa bharosa saba // 87(kha) //

kabahū̃ kāla na byāpihi tohī / sumiresu bhajesu niraṃtara mohī //

prabhu bacanāmr̥ta suni na aghāū̃ / tanu pulakita mana ati haraṣāū̃ //

so sukha jāna_i mana aru kānā / nahiṃ rasanā pahiṃ jāi bakhānā //

prabhu sobhā sukha jānahiṃ nayanā / kahi kimi sakahiṃ tinhahi nahiṃ bayanā //

bahu bidhi mohi prabodhi sukha deī / lage karana sisu kautuka teī //

sajala nayana kachu mukha kari rūkhā / cita_i mātu lāgī ati bhūkhā //

dekhi mātu ātura uṭhi dhāī / kahi mr̥du bacana lie ura lāī //

goda rākhi karāva paya pānā / raghupati carita lalita kara gānā //

so. jehi sukha lāgi purāri asubha beṣa kr̥ta siva sukhada /

avadhapurī nara nāri tehi sukha mahũ saṃtata magana // 88(ka) //

soi sukha lavalesa jinha bāraka sapanehũ laheu /

te nahiṃ ganahiṃ khagesa brahmasukhahi sajjana sumati // 88(kha) //

maiṃ puni avadha raheũ kachu kālā / dekheũ bālabinoda rasālā //

rāma prasāda bhagati bara pāya_ũ / prabhu pada baṃdi nijāśrama āya_ũ //

taba te mohi na byāpī māyā / jaba te raghunāyaka apanāyā //

yaha saba gupta carita maiṃ gāvā / hari māyā̃ jimi mohi nacāvā //

nija anubhava aba kaha_ũ khagesā / binu hari bhajana na jāhi kalesā //

rāma kr̥pā binu sunu khagarāī / jāni na jāi rāma prabhutāī //

jāneṃ binu na hoi paratītī / binu paratīti hoi nahiṃ prītī //

prīti binā nahiṃ bhagati diḷhāī / jimi khagapati jala kai cikanāī //

so. binu gura hoi ki gyāna gyāna ki hoi birāga binu /

gāvahiṃ beda purāna sukha ki lahia hari bhagati binu // 89(ka) //

kou biśrāma ki pāva tāta sahaja saṃtoṣa binu /

calai ki jala binu nāva koṭi jatana paci paci maria // 89(kha) //

binu saṃtoṣa na kāma nasāhīṃ / kāma achata sukha sapanehũ nāhīṃ //

rāma bhajana binu miṭahiṃ ki kāmā / thala bihīna taru kabahũ ki jāmā //

binu bigyāna ki samatā āva_i / kou avakāsa ki nabha binu pāva_i //

śraddhā binā dharma nahiṃ hoī / binu mahi gaṃdha ki pāva_i koī //

binu tapa teja ki kara bistārā / jala binu rasa ki hoi saṃsārā //

sīla ki mila binu budha sevakāī / jimi binu teja na rūpa gosāī //

nija sukha binu mana hoi ki thīrā / parasa ki hoi bihīna samīrā //

kavaniu siddhi ki binu bisvāsā / binu hari bhajana na bhava bhaya nāsā //

do. binu bisvāsa bhagati nahiṃ tehi binu dravahiṃ na rāmu /

rāma kr̥pā binu sapanehũ jīva na laha biśrāmu // 90(ka) //

so. asa bicāri matidhīra taji kutarka saṃsaya sakala /

bhajahu rāma raghubīra karunākara suṃdara sukhada // 90(kha) //

nija mati sarisa nātha maiṃ gāī / prabhu pratāpa mahimā khagarāī //

kaheũ na kachu kari juguti biseṣī / yaha saba maiṃ nija nayananhi dekhī //

mahimā nāma rūpa guna gāthā / sakala amita anaṃta raghunāthā //

nija nija mati muni hari guna gāvahiṃ / nigama seṣa siva pāra na pāvahiṃ //

tumhahi ādi khaga masaka prajaṃtā / nabha uḷāhiṃ nahiṃ pāvahiṃ aṃtā //

timi raghupati mahimā avagāhā / tāta kabahũ kou pāva ki thāhā //

rāmu kāma sata koṭi subhaga tana / durgā koṭi amita ari mardana //

sakra koṭi sata sarisa bilāsā / nabha sata koṭi amita avakāsā //

do. maruta koṭi sata bipula bala rabi sata koṭi prakāsa /

sasi sata koṭi susītala samana sakala bhava trāsa // 91(ka) //

kāla koṭi sata sarisa ati dustara durga duraṃta /

dhūmaketu sata koṭi sama durādharaṣa bhagavaṃta // 91(kha) //

\

prabhu agādha sata koṭi patālā / samana koṭi sata sarisa karālā //

tīratha amita koṭi sama pāvana / nāma akhila agha pūga nasāvana //

himagiri koṭi acala raghubīrā / siṃdhu koṭi sata sama gaṃbhīrā //

kāmadhenu sata koṭi samānā / sakala kāma dāyaka bhagavānā //

sārada koṭi amita caturāī / bidhi sata koṭi sr̥ṣṭi nipunāī //

biṣnu koṭi sama pālana kartā / rudra koṭi sata sama saṃhartā //

dhanada koṭi sata sama dhanavānā / māyā koṭi prapaṃca nidhānā //

bhāra dharana sata koṭi ahīsā / niravadhi nirupama prabhu jagadīsā //

chaṃ. nirupama na upamā āna rāma samāna rāmu nigama kahai /

jimi koṭi sata khadyota sama rabi kahata ati laghutā lahai //

ehi bhā̃ti nija nija mati bilāsa munisa harihi bakhānahīṃ /

prabhu bhāva gāhaka ati kr̥pāla saprema suni sukha mānahīṃ //

do. rāmu amita guna sāgara thāha ki pāva_i koi /

saṃtanha sana jasa kichu suneũ tumhahi sunāya_ũ soi // 92(ka) //

so. bhāva basya bhagavāna sukha nidhāna karunā bhavana /

taji mamatā mada māna bhajia sadā sītā ravana // 92(kha) //

suni bhusuṃḍi ke bacana suhāe / haraṣita khagapati paṃkha phulāe //

nayana nīra mana ati haraṣānā / śrīraghupati pratāpa ura ānā //

pāchila moha samujhi pachitānā / brahma anādi manuja kari mānā //

puni puni kāga carana siru nāvā / jāni rāma sama prema baḷhāvā //

gura binu bhava nidhi tara_i na koī / jauṃ biraṃci saṃkara sama hoī //

saṃsaya sarpa graseu mohi tātā / dukhada lahari kutarka bahu brātā //

tava sarūpa gāruḷi raghunāyaka / mohi jiāya_u jana sukhadāyaka //

tava prasāda mama moha nasānā / rāma rahasya anūpama jānā //

do. tāhi prasaṃsi bibidha bidhi sīsa nāi kara jori /

bacana binīta saprema mr̥du boleu garuḷa bahori // 93(ka) //

prabhu apane abibeka te būjha_ũ svāmī tohi /

kr̥pāsiṃdhu sādara kahahu jāni dāsa nija mohi // 93(kha) //

tumha sarbagya tanya tama pārā / sumati susīla sarala ācārā //

gyāna birati bigyāna nivāsā / raghunāyaka ke tumha priya dāsā //

kārana kavana deha yaha pāī / tāta sakala mohi kahahu bujhāī //

rāma carita sara suṃdara svāmī / pāyahu kahā̃ kahahu nabhagāmī //

nātha sunā maiṃ asa siva pāhīṃ / mahā pralayahũ nāsa tava nāhīṃ //

mudhā bacana nahiṃ īsvara kahaī / sou moreṃ mana saṃsaya ahaī //

aga jaga jīva nāga nara devā / nātha sakala jagu kāla kalevā //

aṃḍa kaṭāha amita laya kārī / kālu sadā duratikrama bhārī //

so. tumhahi na byāpata kāla ati karāla kārana kavana /

mohi so kahahu kr̥pāla gyāna prabhāva ki joga bala // 94(ka) //

do. prabhu tava āśrama āẽ mora moha bhrama bhāga /

kārana kavana so nātha saba kahahu sahita anurāga // 94(kha) //

garuḷa girā suni haraṣeu kāgā / boleu umā parama anurāgā //

dhanya dhanya tava mati uragārī / prasna tumhāri mohi ati pyārī //

suni tava prasna saprema suhāī / bahuta janama kai sudhi mohi āī //

saba nija kathā kaha_ũ maiṃ gāī / tāta sunahu sādara mana lāī //

japa tapa makha sama dama brata dānā / birati bibeka joga bigyānā //

saba kara phala raghupati pada premā / tehi binu kou na pāva_i chemā //

ehi tana rāma bhagati maiṃ pāī / tāte mohi mamatā adhikāī //

jehi teṃ kachu nija svāratha hoī / tehi para mamatā kara saba koī //

so. pannagāri asi nīti śruti saṃmata sajjana kahahiṃ /

ati nīcahu sana prīti karia jāni nija parama hita // 95(ka) //

pāṭa kīṭa teṃ hoi tehi teṃ pāṭaṃbara rucira /

kr̥mi pāla_i sabu koi parama apāvana prāna sama // 95(kha) //

svāratha sā̃ca jīva kahũ ehā / mana krama bacana rāma pada nehā //

soi pāvana soi subhaga sarīrā / jo tanu pāi bhajia raghubīrā //

rāma bimukha lahi bidhi sama dehī / kabi kobida na prasaṃsahiṃ tehī //

rāma bhagati ehiṃ tana ura jāmī / tāte mohi parama priya svāmī //

taja_ũ na tana nija icchā maranā / tana binu beda bhajana nahiṃ baranā //

prathama mohã mohi bahuta bigovā / rāma bimukha sukha kabahũ na sovā //

nānā janama karma puni nānā / kie joga japa tapa makha dānā //

kavana joni janameũ jahã nāhīṃ / maiṃ khagesa bhrami bhrami jaga māhīṃ //

dekheũ kari saba karama gosāī / sukhī na bhaya_ũ abahiṃ kī nāī //

sudhi mohi nātha janma bahu kerī / siva prasāda mati mohã na gherī //

do. prathama janma ke carita aba kaha_ũ sunahu bihagesa /

suni prabhu pada rati upaja_i jāteṃ miṭahiṃ kalesa // 96(ka) //

pūruba kalpa eka prabhu juga kalijuga mala mūla //

nara aru nāri adharma rata sakala nigama pratikūla // 96(kha) //

tehi kalijuga kosalapura jāī / janmata bhaya_ũ sūdra tanu pāī //

siva sevaka mana krama aru bānī / āna deva niṃdaka abhimānī //

dhana mada matta parama bācālā / ugrabuddhi ura daṃbha bisālā //

jadapi raheũ raghupati rajadhānī / tadapi na kachu mahimā taba jānī //

aba jānā maiṃ avadha prabhāvā / nigamāgama purāna asa gāvā //

kavanehũ janma avadha basa joī / rāma parāyana so pari hoī //

avadha prabhāva jāna taba prānī / jaba ura basahiṃ rāmu dhanupānī //

so kalikāla kaṭhina uragārī / pāpa parāyana saba nara nārī //

do. kalimala grase dharma saba lupta bhae sadagraṃtha /

daṃbhinha nija mati kalpi kari pragaṭa kie bahu paṃtha // 97(ka) //

bhae loga saba mohabasa lobha grase subha karma /

sunu harijāna gyāna nidhi kaha_ũ kachuka kalidharma // 97(kha) //

barana dharma nahiṃ āśrama cārī / śruti birodha rata saba nara nārī //

dvija śruti becaka bhūpa prajāsana / kou nahiṃ māna nigama anusāsana //

māraga soi jā kahũ joi bhāvā / paṃḍita soi jo gāla bajāvā //

mithyāraṃbha daṃbha rata joī / tā kahũ saṃta kaha_i saba koī //

soi sayāna jo paradhana hārī / jo kara daṃbha so baḷa ācārī //

jau kaha jhū̃ṭha masakharī jānā / kalijuga soi gunavaṃta bakhānā //

nirācāra jo śruti patha tyāgī / kalijuga soi gyānī so birāgī //

jākeṃ nakha aru jaṭā bisālā / soi tāpasa prasiddha kalikālā //

do. asubha beṣa bhūṣana dhareṃ bhacchābhaccha je khāhiṃ /

tei jogī tei siddha nara pūjya te kalijuga māhiṃ // 98(ka) //

so. je apakārī cāra tinha kara gaurava mānya tei /

mana krama bacana labāra tei bakatā kalikāla mahũ // 98(kha) //

nāri bibasa nara sakala gosāī / nācahiṃ naṭa markaṭa kī nāī //

sūdra dvijanha upadesahiṃ gyānā / meli janeū lehiṃ kudānā //

saba nara kāma lobha rata krodhī / deva bipra śruti saṃta birodhī //

guna maṃdira suṃdara pati tyāgī / bhajahiṃ nāri para puruṣa abhāgī //

saubhāginīṃ bibhūṣana hīnā / bidhavanha ke siṃgāra nabīnā //

gura siṣa badhira aṃdha kā lekhā / eka na suna_i eka nahiṃ dekhā //

hara_i siṣya dhana soka na haraī / so gura ghora naraka mahũ paraī //

mātu pitā bālakanhi bolābahiṃ / udara bharai soi dharma sikhāvahiṃ //

do. brahma gyāna binu nāri nara kahahiṃ na dūsari bāta /

kauḷī lāgi lobha basa karahiṃ bipra gura ghāta // 99(ka) //

bādahiṃ sūdra dvijanha sana hama tumha te kachu ghāṭi /

jāna_i brahma so biprabara ā̃khi dekhāvahiṃ ḍāṭi // 99(kha) //

para triya laṃpaṭa kapaṭa sayāne / moha droha mamatā lapaṭāne //

tei abhedabādī gyānī nara / dekhā meṃ caritra kalijuga kara //

āpu gae aru tinhahū ghālahiṃ / je kahũ sata māraga pratipālahiṃ //

kalpa kalpa bhari eka eka narakā / parahiṃ je dūṣahiṃ śruti kari tarakā //

je baranādhama teli kumhārā / svapaca kirāta kola kalavārā //

nāri muī gr̥ha saṃpati nāsī / mūḷa muḷāi hohiṃ sanyāsī //

te bipranha sana āpu pujāvahiṃ / ubhaya loka nija hātha nasāvahiṃ //

bipra niracchara lolupa kāmī / nirācāra saṭha br̥ṣalī svāmī //

sūdra karahiṃ japa tapa brata nānā / baiṭhi barāsana kahahiṃ purānā //

saba nara kalpita karahiṃ acārā / jāi na barani anīti apārā //

do. bhae barana saṃkara kali bhinnasetu saba loga /

karahiṃ pāpa pāvahiṃ dukha bhaya ruja soka biyoga // 100(ka) //

śruti saṃmata hari bhakti patha saṃjuta birati bibeka /

tehi na calahiṃ nara moha basa kalpahiṃ paṃtha aneka // 100(kha) //

chaṃ. bahu dāma sãvārahiṃ dhāma jatī / biṣayā hari līnhi na rahi biratī //

tapasī dhanavaṃta daridra gr̥hī / kali kautuka tāta na jāta kahī //

kulavaṃti nikārahiṃ nāri satī / gr̥ha ānihiṃ cerī niberi gatī //

suta mānahiṃ mātu pitā taba lauṃ / abalānana dīkha nahīṃ jaba lauṃ //

sasurāri piāri lagī jaba teṃ / riparūpa kuṭuṃba bhae taba teṃ //

nr̥pa pāpa parāyana dharma nahīṃ / kari daṃḍa biḍaṃba prajā nitahīṃ //

dhanavaṃta kulīna malīna apī / dvija cinha janeu ughāra tapī //

nahiṃ māna purāna na bedahi jo / hari sevaka saṃta sahī kali so /

kabi br̥ṃda udāra dunī na sunī / guna dūṣaka brāta na kopi gunī //

kali bārahiṃ bāra dukāla parai / binu anna dukhī saba loga marai //

do. sunu khagesa kali kapaṭa haṭha daṃbha dveṣa pāṣaṃḍa /

māna moha mārādi mada byāpi rahe brahmaṃḍa // 101(ka) //

tāmasa dharma karahiṃ nara japa tapa brata makha dāna /

deva na baraṣahiṃ dharanīṃ bae na jāmahiṃ dhāna // 101(kha) //

chaṃ. abalā kaca bhūṣana bhūri chudhā / dhanahīna dukhī mamatā bahudhā //

sukha cāhahiṃ mūḷha na dharma ratā / mati thori kaṭhori na komalatā // 1 //

nara pīḷita roga na bhoga kahīṃ / abhimāna birodha akāranahīṃ //

laghu jīvana saṃbatu paṃca dasā / kalapāṃta na nāsa gumānu asā // 2 //

kalikāla bihāla kie manujā / nahiṃ mānata kvau anujā tanujā /

nahiṃ toṣa bicāra na sītalatā / saba jāti kujāti bhae magatā // 3 //

iriṣā paruṣācchara lolupatā / bhari pūri rahī samatā bigatā //

saba loga biyoga bisoka hue / baranāśrama dharma acāra gae // 4 //

dama dāna dayā nahiṃ jānapanī / jaḷatā parabaṃcanatāti ghanī //

tanu poṣaka nāri narā sagare / paraniṃdaka je jaga mo bagare // 5 //

do. sunu byālāri kāla kali mala avaguna āgāra /

guna_ũ bahuta kalijuga kara binu prayāsa nistāra // 102(ka) //

kr̥tajuga tretā dvāpara pūjā makha aru joga /

jo gati hoi so kali hari nāma te pāvahiṃ loga // 102(kha) //

kr̥tajuga saba jogī bigyānī / kari hari dhyāna tarahiṃ bhava prānī //

tretā̃ bibidha jagya nara karahīṃ / prabhuhi samarpi karma bhava tarahīṃ //

dvāpara kari raghupati pada pūjā / nara bhava tarahiṃ upāya na dūjā //

kalijuga kevala hari guna gāhā / gāvata nara pāvahiṃ bhava thāhā //

kalijuga joga na jagya na gyānā / eka adhāra rāma guna gānā //

saba bharosa taji jo bhaja rāmahi / prema sameta gāva guna grāmahi //

soi bhava tara kachu saṃsaya nāhīṃ / nāma pratāpa pragaṭa kali māhīṃ //

kali kara eka punīta pratāpā / mānasa punya hohiṃ nahiṃ pāpā //

do. kalijuga sama juga āna nahiṃ jauṃ nara kara bisvāsa /

gāi rāma guna gana bimalã bhava tara binahiṃ prayāsa // 103(ka) //

pragaṭa cāri pada dharma ke kalila mahũ eka pradhāna /

jena kena bidhi dīnheṃ dāna kara_i kalyāna // 103(kha) //

nita juga dharma hohiṃ saba kere / hr̥dayã rāma māyā ke prere //

suddha satva samatā bigyānā / kr̥ta prabhāva prasanna mana jānā //

satva bahuta raja kachu rati karmā / saba bidhi sukha tretā kara dharmā //

bahu raja svalpa satva kachu tāmasa / dvāpara dharma haraṣa bhaya mānasa //

tāmasa bahuta rajoguna thorā / kali prabhāva birodha cahũ orā //

budha juga dharma jāni mana māhīṃ / taji adharma rati dharma karāhīṃ //

kāla dharma nahiṃ byāpahiṃ tāhī / raghupati carana prīti ati jāhī //

naṭa kr̥ta bikaṭa kapaṭa khagarāyā / naṭa sevakahi na byāpa_i māyā //

do. hari māyā kr̥ta doṣa guna binu hari bhajana na jāhiṃ /

bhajia rāma taji kāma saba asa bicāri mana māhiṃ // 104(ka) //

tehi kalikāla baraṣa bahu baseũ avadha bihagesa /

pareu dukāla bipati basa taba maiṃ gaya_ũ bidesa // 104(kha) //

gaya_ũ ujenī sunu uragārī / dīna malīna daridra dukhārī //

gaẽ kāla kachu saṃpati pāī / tahã puni kara_ũ saṃbhu sevakāī //

bipra eka baidika siva pūjā / kara_i sadā tehi kāju na dūjā //

parama sādhu paramāratha biṃdaka / saṃbhu upāsaka nahiṃ hari niṃdaka //

tehi seva_ũ maiṃ kapaṭa sametā / dvija dayāla ati nīti niketā //

bāhija namra dekhi mohi sāīṃ / bipra paḷhāva putra kī nāīṃ //

saṃbhu maṃtra mohi dvijabara dīnhā / subha upadesa bibidha bidhi kīnhā //

japa_ũ maṃtra siva maṃdira jāī / hr̥dayã daṃbha ahamiti adhikāī //

do. maiṃ khala mala saṃkula mati nīca jāti basa moha /

hari jana dvija dekheṃ jara_ũ kara_ũ biṣnu kara droha // 105(ka) //

so. gura nita mohi prabodha dukhita dekhi ācarana mama /

mohi upaja_i ati krodha daṃbhihi nīti ki bhāvaī // 105(kha) //

eka bāra gura līnha bolāī / mohi nīti bahu bhā̃ti sikhāī //

siva sevā kara phala suta soī / abirala bhagati rāma pada hoī //

rāmahi bhajahiṃ tāta siva dhātā / nara pāvãra kai ketika bātā //

jāsu carana aja siva anurāgī / tātu drohã sukha cahasi abhāgī //

hara kahũ hari sevaka gura kaheū / suni khaganātha hr̥daya mama daheū //

adhama jāti maiṃ bidyā pāẽ / bhaya_ũ jathā ahi dūdha piāẽ //

mānī kuṭila kubhāgya kujātī / gura kara droha kara_ũ dinu rātī //

ati dayāla gura svalpa na krodhā / puni puni mohi sikhāva subodhā //

jehi te nīca baḷāī pāvā / so prathamahiṃ hati tāhi nasāvā //

dhūma anala saṃbhava sunu bhāī / tehi bujhāva ghana padavī pāī //

raja maga parī nirādara rahaī / saba kara pada prahāra nita sahaī //

maruta uḷāva prathama tehi bharaī / puni nr̥pa nayana kirīṭanhi paraī //

sunu khagapati asa samujhi prasaṃgā / budha nahiṃ karahiṃ adhama kara saṃgā //

kabi kobida gāvahiṃ asi nītī / khala sana kalaha na bhala nahiṃ prītī //

udāsīna nita rahia gosāīṃ / khala pariharia svāna kī nāīṃ //

maiṃ khala hr̥dayã kapaṭa kuṭilāī / gura hita kaha_i na mohi sohāī //

do. eka bāra hara maṃdira japata raheũ siva nāma /

gura āya_u abhimāna teṃ uṭhi nahiṃ kīnha pranāma // 106(ka) //

so dayāla nahiṃ kaheu kachu ura na roṣa lavalesa /

ati agha gura apamānatā sahi nahiṃ sake mahesa // 106(kha) //

maṃdira mājha bhaī nabha bānī / re hatabhāgya agya abhimānī //

jadyapi tava gura keṃ nahiṃ krodhā / ati kr̥pāla cita samyaka bodhā //

tadapi sāpa saṭha daiha_ũ tohī / nīti birodha sohāi na mohī //

jauṃ nahiṃ daṃḍa karauṃ khala torā / bhraṣṭa hoi śrutimāraga morā //

je saṭha gura sana iriṣā karahīṃ / raurava naraka koṭi juga parahīṃ //

trijaga joni puni dharahiṃ sarīrā / ayuta janma bhari pāvahiṃ pīrā //

baiṭha rahesi ajagara iva pāpī / sarpa hohi khala mala mati byāpī //

mahā biṭapa koṭara mahũ jāī // rahu adhamādhama adhagati pāī //

do. hāhākāra kīnha gura dāruna suni siva sāpa //

kaṃpita mohi biloki ati ura upajā paritāpa // 107(ka) //

kari daṃḍavata saprema dvija siva sanmukha kara jori /

binaya karata gadagada svara samujhi ghora gati mori // 107(kha) //

namāmīśamīśāna nirvāṇarūpaṃ / viṃbhuṃ byāpakaṃ brahma vedasvarūpaṃ /

nijaṃ nirguṇaṃ nirvikalpaṃ nirīṃha / cidākāśamākāśavāsaṃ bhaje 'haṃ //

nirākāramoṃkāramūlaṃ turīyaṃ / girā gyāna gotītamīśaṃ girīśaṃ //

karālaṃ mahākāla kālaṃ kr̥pālaṃ / guṇāgāra saṃsārapāraṃ nato 'haṃ //

tuṣārādri saṃkāśa gauraṃ gabhīraṃ / manobhūta koṭi prabhā śrī śarīraṃ //

sphuranmauli kallolinī cāru gaṃgā / lasadbhālabālendu kaṃṭhe bhujaṃgā //

calatkuṃḍalaṃ bhrū sunetraṃ viśālaṃ / prasannānanaṃ nīlakaṃṭhaṃ dayālaṃ //

mr̥gādhīśacarmāmbaraṃ muṇḍamālaṃ / priyaṃ śaṃkaraṃ sarvanāthaṃ bhajāmi //

pracaṃḍaṃ prakr̥ṣṭaṃ pragalbhaṃ pareśaṃ / akhaṃḍaṃ ajaṃ bhānukoṭiprakāśaṃ //

trayaḥśūla nirmūlanaṃ śūlapāṇiṃ / bhaje 'haṃ bhavānīpatiṃ bhāvagamyaṃ //

kalātīta kalyāṇa kalpāntakārī / sadā sajjanāndadātā purārī //

cidānaṃdasaṃdoha mohāpahārī / prasīda prasīda prabho manmathārī //

na yāvad umānātha pādāravindaṃ / bhajaṃtīha loke pare vā narāṇāṃ //

na tāvatsukhaṃ śānti santāpanāśaṃ / prasīda prabho sarvabhūtādhivāsaṃ //

na jānāmi yogaṃ japaṃ naiva pūjāṃ / nato 'haṃ sadā sarvadā śaṃbhu tubhyaṃ //

jarā janma duḥkhaugha tātapyamānaṃ / prabho pāhi āpannamāmīśa śaṃbho //

śloka\-rudrāṣṭakamidaṃ proktaṃ vipreṇa haratoṣaye /

ye paṭhanti narā bhaktyā teṣāṃ śambhuḥ prasīdati // 9 //

do. \-suni binatī sarbagya siva dekhi bripra anurāgu /

puni maṃdira nabhabānī bha_i dvijabara bara māgu // 108(ka) //

jauṃ prasanna prabhu mo para nātha dīna para nehu /

nija pada bhagati dei prabhu puni dūsara bara dehu // 108(kha) //

tava māyā basa jīva jaḷa saṃtata phira_i bhulāna /

tehi para krodha na karia prabhu kr̥pā siṃdhu bhagavāna // 108(ga) //

saṃkara dīnadayāla aba ehi para hohu kr̥pāla /

sāpa anugraha hoi jehiṃ nātha thorehīṃ kāla // 108(gha) //

ehi kara hoi parama kalyānā / soi karahu aba kr̥pānidhānā //

bipragirā suni parahita sānī / evamastu iti bha_i nabhabānī //

jadapi kīnha ehiṃ dāruna pāpā / maiṃ puni dīnha kopa kari sāpā //

tadapi tumhāra sādhutā dekhī / kariha_ũ ehi para kr̥pā biseṣī //

chamāsīla je para upakārī / te dvija mohi priya jathā kharārī //

mora śrāpa dvija byartha na jāihi / janma sahasa avasya yaha pāihi //

janamata marata dusaha dukha hoī / ahi svalpa_u nahiṃ byāpihi soī //

kavaneũ janma miṭihi nahiṃ gyānā / sunahi sūdra mama bacana pravānā //

raghupati purīṃ janma taba bhayaū / puni taiṃ mama sevā̃ mana dayaū //

purī prabhāva anugraha moreṃ / rāma bhagati upajihi ura toreṃ //

sunu mama bacana satya aba bhāī / haritoṣana brata dvija sevakāī //

aba jani karahi bipra apamānā / jānehu saṃta anaṃta samānā //

iṃdra kulisa mama sūla bisālā / kāladaṃḍa hari cakra karālā //

jo inha kara mārā nahiṃ maraī / bipradroha pāvaka so jaraī //

asa bibeka rākhehu mana māhīṃ / tumha kahã jaga durlabha kachu nāhīṃ //

aura_u eka āsiṣā morī / apratihata gati hoihi torī //

do. suni siva bacana haraṣi gura evamastu iti bhāṣi /

mohi prabodhi gaya_u gr̥ha saṃbhu carana ura rākhi // 109(ka) //

prerita kāla bidhi giri jāi bhaya_ũ maiṃ byāla /

puni prayāsa binu so tanu jajeũ gaẽ kachu kāla // 109(kha) //

joi tanu dhara_ũ taja_ũ puni anāyāsa harijāna /

jimi nūtana paṭa pahira_i nara parihara_i purāna // 109(ga) //

sivã rākhī śruti nīti aru maiṃ nahiṃ pāvā klesa /

ehi bidhi dhareũ bibidha tanu gyāna na gaya_u khagesa // 109(gha) //

trijaga deva nara joi tanu dhara_ũ / tahã tahã rāma bhajana anusaraū̃ //

eka sūla mohi bisara na kāū / gura kara komala sīla subhāū //

carama deha dvija kai maiṃ pāī / sura durlabha purāna śruti gāī //

khela_ũ tahū̃ bālakanha mīlā / kara_ũ sakala raghunāyaka līlā //

prauḷha bhaẽ mohi pitā paḷhāvā / samajha_ũ suna_ũ guna_ũ nahiṃ bhāvā //

mana te sakala bāsanā bhāgī / kevala rāma carana laya lāgī //

kahu khagesa asa kavana abhāgī / kharī seva suradhenuhi tyāgī //

prema magana mohi kachu na sohāī / hāreu pitā paḷhāi paḷhāī //

bhae kālabasa jaba pitu mātā / maiṃ bana gaya_ũ bhajana janatrātā //

jahã jahã bipina munīsvara pāva_ũ / āśrama jāi jāi siru nāva_ũ //

būjhata tinhahi rāma guna gāhā / kahahiṃ suna_ũ haraṣita khaganāhā //

sunata phira_ũ hari guna anubādā / abyāhata gati saṃbhu prasādā //

chūṭī tribidha īṣanā gāḷhī / eka lālasā ura ati bāḷhī //

rāma carana bārija jaba dekhauṃ / taba nija janma saphala kari lekhauṃ //

jehi pū̃cha_ũ soi muni asa kahaī / īsvara sarba bhūtamaya ahaī //

nirguna mata nahiṃ mohi sohāī / saguna brahma rati ura adhikāī //

do. gura ke bacana surati kari rāma carana manu lāga /

raghupati jasa gāvata phira_ũ chana chana nava anurāga // 110(ka) //

meru sikhara baṭa chāyā̃ muni lomasa āsīna /

dekhi carana siru nāya_ũ bacana kaheũ ati dīna // 110(kha) //

suni mama bacana binīta mr̥du muni kr̥pāla khagarāja /

mohi sādara pū̃chata bhae dvija āyahu kehi kāja // 110(ga) //

taba maiṃ kahā kr̥pānidhi tumha sarbagya sujāna /

saguna brahma avarādhana mohi kahahu bhagavāna // 110(gha) //

taba muniṣa raghupati guna gāthā / kahe kachuka sādara khaganāthā //

brahmagyāna rata muni bigyāni / mohi parama adhikārī jānī //

lāge karana brahma upadesā / aja adveta aguna hr̥dayesā //

akala anīha anāma arupā / anubhava gamya akhaṃḍa anūpā //

mana gotīta amala abināsī / nirbikāra niravadhi sukha rāsī //

so taiṃ tāhi tohi nahiṃ bhedā / bāri bīci iva gāvahi bedā //

bibidha bhā̃ti mohi muni samujhāvā / nirguna mata mama hr̥dayã na āvā //

puni maiṃ kaheũ nāi pada sīsā / saguna upāsana kahahu munīsā //

rāma bhagati jala mama mana mīnā / kimi bilagāi munīsa prabīnā //

soi upadesa kahahu kari dāyā / nija nayananhi dekhauṃ raghurāyā //

bhari locana biloki avadhesā / taba suniha_ũ nirguna upadesā //

muni puni kahi harikathā anūpā / khaṃḍi saguna mata aguna nirūpā //

taba maiṃ nirguna mata kara dūrī / saguna nirūpa_ũ kari haṭha bhūrī //

uttara pratiuttara maiṃ kīnhā / muni tana bhae krodha ke cīnhā //

sunu prabhu bahuta avagyā kiẽ / upaja krodha gyāninha ke hiẽ //

ati saṃgharaṣana jauṃ kara koī / anala pragaṭa caṃdana te hoī //

do. \-bāraṃbāra sakopa muni kara_i nirupana gyāna /

maiṃ apaneṃ mana baiṭha taba kara_ũ bibidha anumāna // 111(ka) //

krodha ki dvetabuddhi binu dvaita ki binu agyāna /

māyābasa parichinna jaḷa jīva ki īsa samāna // 111(kha) //

kabahũ ki dukha saba kara hita tākeṃ / tehi ki daridra parasa mani jākeṃ //

paradrohī kī hohiṃ nisaṃkā / kāmī puni ki rahahiṃ akalaṃkā //

baṃsa ki raha dvija anahita kīnheṃ / karma ki hohiṃ svarūpahi cīnheṃ //

kāhū sumati ki khala sãga jāmī / subha gati pāva ki paratriya gāmī //

bhava ki parahiṃ paramātmā biṃdaka / sukhī ki hohiṃ kabahũ hariniṃdaka //

rāju ki raha_i nīti binu jāneṃ / agha ki rahahiṃ haricarita bakhāneṃ //

pāvana jasa ki punya binu hoī / binu agha ajasa ki pāva_i koī //

lābhu ki kichu hari bhagati samānā / jehi gāvahiṃ śruti saṃta purānā //

hāni ki jaga ehi sama kichu bhāī / bhajia na rāmahi nara tanu pāī //

agha ki pisunatā sama kachu ānā / dharma ki dayā sarisa harijānā //

ehi bidhi amiti juguti mana gunaū̃ / muni upadesa na sādara sunaū̃ //

puni puni saguna paccha maiṃ ropā / taba muni boleu bacana sakopā //

mūḷha parama sikha deũ na mānasi / uttara pratiuttara bahu ānasi //

satya bacana bisvāsa na karahī / bāyasa iva sabahī te ḍarahī //

saṭha svapaccha taba hr̥dayã bisālā / sapadi hohi pacchī caṃḍālā //

līnha śrāpa maiṃ sīsa caḷhāī / nahiṃ kachu bhaya na dīnatā āī //

do. turata bhaya_ũ maiṃ kāga taba puni muni pada siru nāi /

sumiri rāma raghubaṃsa mani haraṣita caleũ uḷāi // 112(ka) //

umā je rāma carana rata bigata kāma mada krodha //

nija prabhumaya dekhahiṃ jagata kehi sana karahiṃ birodha // 112(kha) //

sunu khagesa nahiṃ kachu riṣi dūṣana / ura preraka raghubaṃsa bibhūṣana //

kr̥pāsiṃdhu muni mati kari bhorī / līnhi prema paricchā morī //

mana baca krama mohi nija jana jānā / muni mati puni pherī bhagavānā //

riṣi mama mahata sīlatā dekhī / rāma carana bisvāsa biseṣī //

ati bisamaya puni puni pachitāī / sādara muni mohi līnha bolāī //

mama paritoṣa bibidha bidhi kīnhā / haraṣita rāmamaṃtra taba dīnhā //

bālakarūpa rāma kara dhyānā / kaheu mohi muni kr̥pānidhānā //

suṃdara sukhada mihi ati bhāvā / so prathamahiṃ maiṃ tumhahi sunāvā //

muni mohi kachuka kāla tahã rākhā / rāmacaritamānasa taba bhāṣā //

sādara mohi yaha kathā sunāī / puni bole muni girā suhāī //

rāmacarita sara gupta suhāvā / saṃbhu prasāda tāta maiṃ pāvā //

tohi nija bhagata rāma kara jānī / tāte maiṃ saba kaheũ bakhānī //

rāma bhagati jinha keṃ ura nāhīṃ / kabahũ na tāta kahia tinha pāhīṃ //

muni mohi bibidha bhā̃ti samujhāvā / maiṃ saprema muni pada siru nāvā //

nija kara kamala parasi mama sīsā / haraṣita āsiṣa dīnha munīsā //

rāma bhagati abirala ura toreṃ / basihi sadā prasāda aba moreṃ //

do. \-sadā rāma priya hohu tumha subha guna bhavana amāna /

kāmarūpa icdhāmarana gyāna birāga nidhāna // 113(ka) //

jeṃhiṃ āśrama tumha basaba puni sumirata śrībhagavaṃta /

byāpihi tahã na abidyā jojana eka prajaṃta // 113(kha) //

kāla karma guna doṣa subhāū / kachu dukha tumhahi na byāpihi kāū //

rāma rahasya lalita bidhi nānā / gupta pragaṭa itihāsa purānā //

binu śrama tumha jānaba saba soū / nita nava neha rāma pada hoū //

jo icchā karihahu mana māhīṃ / hari prasāda kachu durlabha nāhīṃ //

suni muni āsiṣa sunu matidhīrā / brahmagirā bha_i gagana gãbhīrā //

evamastu tava baca muni gyānī / yaha mama bhagata karma mana bānī //

suni nabhagirā haraṣa mohi bhayaū / prema magana saba saṃsaya gayaū //

kari binatī muni āyasu pāī / pada saroja puni puni siru nāī //

haraṣa sahita ehiṃ āśrama āya_ũ / prabhu prasāda durlabha bara pāya_ũ //

ihā̃ basata mohi sunu khaga īsā / bīte kalapa sāta aru bīsā //

kara_ũ sadā raghupati guna gānā / sādara sunahiṃ bihaṃga sujānā //

jaba jaba avadhapurīṃ raghubīrā / dharahiṃ bhagata hita manuja sarīrā //

taba taba jāi rāma pura rahaū̃ / sisulīlā biloki sukha lahaū̃ //

puni ura rākhi rāma sisurūpā / nija āśrama āva_ũ khagabhūpā //

kathā sakala maiṃ tumhahi sunāī / kāga deha jehiṃ kārana pāī //

kahiũ tāta saba prasna tumhārī / rāma bhagati mahimā ati bhārī //

do. tāte yaha tana mohi priya bhaya_u rāma pada neha /

nija prabhu darasana pāya_ũ gae sakala saṃdeha // 114(ka) //

māsapārāyaṇa, untīsavā̃ viśrāma

bhagati paccha haṭha kari raheũ dīnhi mahāriṣi sāpa /

muni durlabha bara pāya_ũ dekhahu bhajana pratāpa // 114(kha) //

je asi bhagati jāni pariharahīṃ / kevala gyāna hetu śrama karahīṃ //

te jaḷa kāmadhenu gr̥hã tyāgī / khojata āku phirahiṃ paya lāgī //

sunu khagesa hari bhagati bihāī / je sukha cāhahiṃ āna upāī //

te saṭha mahāsiṃdhu binu taranī / pairi pāra cāhahiṃ jaḷa karanī //

suni bhasuṃḍi ke bacana bhavānī / boleu garuḷa haraṣi mr̥du bānī //

tava prasāda prabhu mama ura māhīṃ / saṃsaya soka moha bhrama nāhīṃ //

suneũ punīta rāma guna grāmā / tumharī kr̥pā̃ laheũ biśrāmā //

eka bāta prabhu pū̃cha_ũ tohī / kahahu bujhāi kr̥pānidhi mohī //

kahahiṃ saṃta muni beda purānā / nahiṃ kachu durlabha gyāna samānā //

soi muni tumha sana kaheu gosāīṃ / nahiṃ ādarehu bhagati kī nāīṃ //

gyānahi bhagatihi aṃtara ketā / sakala kahahu prabhu kr̥pā niketā //

suni uragāri bacana sukha mānā / sādara boleu kāga sujānā //

bhagatihi gyānahi nahiṃ kachu bhedā / ubhaya harahiṃ bhava saṃbhava khedā //

nātha munīsa kahahiṃ kachu aṃtara / sāvadhāna sou sunu bihaṃgabara //

gyāna birāga joga bigyānā / e saba puruṣa sunahu harijānā //

puruṣa pratāpa prabala saba bhā̃tī / abalā abala sahaja jaḷa jātī //

do. \-puruṣa tyāgi saka nārihi jo birakta mati dhīra //

na tu kāmī biṣayābasa bimukha jo pada raghubīra // 115(ka) //

so. sou muni gyānanidhāna mr̥ganayanī bidhu mukha nirakhi /

bibasa hoi harijāna nāri biṣnu māyā pragaṭa // 115(kha) //

ihā̃ na pacchapāta kachu rākha_ũ / beda purāna saṃta mata bhāṣa_ũ //

moha na nāri nāri keṃ rūpā / pannagāri yaha rīti anūpā //

māyā bhagati sunahu tumha doū / nāri barga jāna_i saba koū //

puni raghubīrahi bhagati piārī / māyā khalu nartakī bicārī //

bhagatihi sānukūla raghurāyā / tāte tehi ḍarapati ati māyā //

rāma bhagati nirupama nirupādhī / basa_i jāsu ura sadā abādhī //

tehi biloki māyā sakucāī / kari na saka_i kachu nija prabhutāī //

asa bicāri je muni bigyānī / jācahīṃ bhagati sakala sukha khānī //

do. yaha rahasya raghunātha kara begi na jāna_i koi /

jo jāna_i raghupati kr̥pā̃ sapanehũ moha na hoi // 116(ka) //

aura_u gyāna bhagati kara bheda sunahu suprabīna /

jo suni hoi rāma pada prīti sadā abichīna // 116(kha) //

sunahu tāta yaha akatha kahānī / samujhata bana_i na jāi bakhānī //

īsvara aṃsa jīva abināsī / cetana amala sahaja sukha rāsī //

so māyābasa bhaya_u gosāīṃ / bãdhyo kīra marakaṭa kī nāī //

jaḷa cetanahi graṃthi pari gaī / jadapi mr̥ṣā chūṭata kaṭhinaī //

taba te jīva bhaya_u saṃsārī / chūṭa na graṃthi na hoi sukhārī //

śruti purāna bahu kaheu upāī / chūṭa na adhika adhika arujhāī //

jīva hr̥dayã tama moha biseṣī / graṃthi chūṭa kimi para_i na dekhī //

asa saṃjoga īsa jaba karaī / tabahũ kadācita so niruaraī //

sāttvika śraddhā dhenu suhāī / jauṃ hari kr̥pā̃ hr̥dayã basa āī //

japa tapa brata jama niyama apārā / je śruti kaha subha dharma acārā //

tei tr̥na harita carai jaba gāī / bhāva baccha sisu pāi penhāī //

noi nibr̥tti pātra bisvāsā / nirmala mana ahīra nija dāsā //

parama dharmamaya paya duhi bhāī / avaṭai anala akāma bihāī //

toṣa maruta taba chamā̃ juḷāvai / dhr̥ti sama jāvanu dei jamāvai //

muditā̃ mathaiṃ bicāra mathānī / dama adhāra raju satya subānī //

taba mathi kāḷhi lei navanītā / bimala birāga subhaga supunītā //

do. joga agini kari pragaṭa taba karma subhāsubha lāi /

buddhi sirāvaiṃ gyāna ghr̥ta mamatā mala jari jāi // 117(ka) //

taba bigyānarūpini buddhi bisada ghr̥ta pāi /

citta diā bhari dharai dr̥ḷha samatā diaṭi banāi // 117(kha) //

tīni avasthā tīni guna tehi kapāsa teṃ kāḷhi /

tūla turīya sãvāri puni bātī karai sugāḷhi // 117(ga) //

so. ehi bidhi lesai dīpa teja rāsi bigyānamaya //

jātahiṃ jāsu samīpa jarahiṃ madādika salabha saba // 117(gha) //

sohamasmi iti br̥tti akhaṃḍā / dīpa sikhā soi parama pracaṃḍā //

ātama anubhava sukha suprakāsā / taba bhava mūla bheda bhrama nāsā //

prabala abidyā kara parivārā / moha ādi tama miṭa_i apārā //

taba soi buddhi pāi ũjiārā / ura gr̥hã baiṭhi graṃthi niruārā //

chorana graṃthi pāva jauṃ soī / taba yaha jīva kr̥tāratha hoī //

chorata graṃthi jāni khagarāyā / bighna aneka kara_i taba māyā //

riddhi siddhi prera_i bahu bhāī / buddhahi lobha dikhāvahiṃ āī //

kala bala chala kari jāhiṃ samīpā / aṃcala bāta bujhāvahiṃ dīpā //

hoi buddhi jauṃ parama sayānī / tinha tana citava na anahita jānī //

jauṃ tehi bighna buddhi nahiṃ bādhī / tau bahori sura karahiṃ upādhī //

iṃdrīṃ dvāra jharokhā nānā / tahã tahã sura baiṭhe kari thānā //

āvata dekhahiṃ biṣaya bayārī / te haṭhi dehī kapāṭa ughārī //

jaba so prabhaṃjana ura gr̥hã jāī / tabahiṃ dīpa bigyāna bujhāī //

graṃthi na chūṭi miṭā so prakāsā / buddhi bikala bha_i biṣaya batāsā //

iṃdrinha suranha na gyāna sohāī / biṣaya bhoga para prīti sadāī //

biṣaya samīra buddhi kr̥ta bhorī / tehi bidhi dīpa ko bāra bahorī //

do. taba phiri jīva bibidha bidhi pāva_i saṃsr̥ti klesa /

hari māyā ati dustara tari na jāi bihagesa // 118(ka) //

kahata kaṭhina samujhata kaṭhina sādhana kaṭhina bibeka /

hoi ghunācchara nyāya jauṃ puni pratyūha aneka // 118(kha) //

gyāna paṃtha kr̥pāna kai dhārā / parata khagesa hoi nahiṃ bārā //

jo nirbighna paṃtha nirbahaī / so kaivalya parama pada lahaī //

ati durlabha kaivalya parama pada / saṃta purāna nigama āgama bada //

rāma bhajata soi mukuti gosāī / ana_icchita āva_i bariāī //

jimi thala binu jala rahi na sakāī / koṭi bhā̃ti kou karai upāī //

tathā moccha sukha sunu khagarāī / rahi na saka_i hari bhagati bihāī //

asa bicāri hari bhagata sayāne / mukti nirādara bhagati lubhāne //

bhagati karata binu jatana prayāsā / saṃsr̥ti mūla abidyā nāsā //

bhojana karia tr̥piti hita lāgī / jimi so asana pacavai jaṭharāgī //

asi haribhagati sugama sukhadāī / ko asa mūḷha na jāhi sohāī //

do. sevaka sebya bhāva binu bhava na taria uragāri //

bhajahu rāma pada paṃkaja asa siddhāṃta bicāri // 119(ka) //

jo cetana kahã zaḷa kara_i zaḷahi kara_i caitanya /

asa samartha raghunāyakahiṃ bhajahiṃ jīva te dhanya // 119(kha) //

kaheũ gyāna siddhāṃta bujhāī / sunahu bhagati mani kai prabhutāī //

rāma bhagati ciṃtāmani suṃdara / basa_i garuḷa jāke ura aṃtara //

parama prakāsa rūpa dina rātī / nahiṃ kachu cahia diā ghr̥ta bātī //

moha daridra nikaṭa nahiṃ āvā / lobha bāta nahiṃ tāhi bujhāvā //

prabala abidyā tama miṭi jāī / hārahiṃ sakala salabha samudāī //

khala kāmādi nikaṭa nahiṃ jāhīṃ / basa_i bhagati jāke ura māhīṃ //

garala sudhāsama ari hita hoī / tehi mani binu sukha pāva na koī //

byāpahiṃ mānasa roga na bhārī / jinha ke basa saba jīva dukhārī //

rāma bhagati mani ura basa jākeṃ / dukha lavalesa na sapanehũ tākeṃ //

catura siromani tei jaga māhīṃ / je mani lāgi sujatana karāhīṃ //

so mani jadapi pragaṭa jaga ahaī / rāma kr̥pā binu nahiṃ kou lahaī //

sugama upāya pāibe kere / nara hatabhāgya dehiṃ bhaṭamere //

pāvana parbata beda purānā / rāma kathā rucirākara nānā //

marmī sajjana sumati kudārī / gyāna birāga nayana uragārī //

bhāva sahita khoja_i jo prānī / pāva bhagati mani saba sukha khānī //

moreṃ mana prabhu asa bisvāsā / rāma te adhika rāma kara dāsā //

rāma siṃdhu ghana sajjana dhīrā / caṃdana taru hari saṃta samīrā //

saba kara phala hari bhagati suhāī / so binu saṃta na kāhū̃ pāī //

asa bicāri joi kara satasaṃgā / rāma bhagati tehi sulabha bihaṃgā //

do. brahma payonidhi maṃdara gyāna saṃta sura āhiṃ /

kathā sudhā mathi kāḷhahiṃ bhagati madhuratā jāhiṃ // 120(ka) //

birati carma asi gyāna mada lobha moha ripu māri /

jaya pāia so hari bhagati dekhu khagesa bicāri // 120(kha) //

puni saprema boleu khagarāū / jauṃ kr̥pāla mohi ūpara bhāū //

nātha mohi nija sevaka jānī / sapta prasna kahahu bakhānī //

prathamahiṃ kahahu nātha matidhīrā / saba te durlabha kavana sarīrā //

baḷa dukha kavana kavana sukha bhārī / sou saṃchepahiṃ kahahu bicārī //

saṃta asaṃta marama tumha jānahu / tinha kara sahaja subhāva bakhānahu //

kavana punya śruti bidita bisālā / kahahu kavana agha parama karālā //

mānasa roga kahahu samujhāī / tumha sarbagya kr̥pā adhikāī //

tāta sunahu sādara ati prītī / maiṃ saṃchepa kaha_ũ yaha nītī //

nara tana sama nahiṃ kavaniu dehī / jīva carācara jācata tehī //

naraga svarga apabarga nisenī / gyāna birāga bhagati subha denī //

so tanu dhari hari bhajahiṃ na je nara / hohiṃ biṣaya rata maṃda maṃda tara //

kā̃ca kirica badaleṃ te lehī / kara te ḍāri parasa mani dehīṃ //

nahiṃ daridra sama dukha jaga māhīṃ / saṃta milana sama sukha jaga nāhīṃ //

para upakāra bacana mana kāyā / saṃta sahaja subhāu khagarāyā //

saṃta sahahiṃ dukha parahita lāgī / paradukha hetu asaṃta abhāgī //

bhūrja tarū sama saṃta kr̥pālā / parahita niti saha bipati bisālā //

sana iva khala para baṃdhana karaī / khāla kaḷhāi bipati sahi maraī //

khala binu svāratha para apakārī / ahi mūṣaka iva sunu uragārī //

para saṃpadā bināsi nasāhīṃ / jimi sasi hati hima upala bilāhīṃ //

duṣṭa udaya jaga ārati hetū / jathā prasiddha adhama graha ketū //

saṃta udaya saṃtata sukhakārī / bisva sukhada jimi iṃdu tamārī //

parama dharma śruti bidita ahiṃsā / para niṃdā sama agha na garīsā //

hara gura niṃdaka dādura hoī / janma sahastra pāva tana soī //

dvija niṃdaka bahu naraka bhoga kari / jaga janama_i bāyasa sarīra dhari //

sura śruti niṃdaka je abhimānī / raurava naraka parahiṃ te prānī //

hohiṃ ulūka saṃta niṃdā rata / moha nisā priya gyāna bhānu gata //

saba ke niṃdā je jaḷa karahīṃ / te camagādura hoi avatarahīṃ //

sunahu tāta aba mānasa rogā / jinha te dukha pāvahiṃ saba logā //

moha sakala byādhinha kara mūlā / tinha te puni upajahiṃ bahu sūlā //

kāma bāta kapha lobha apārā / krodha pitta nita chātī jārā //

prīti karahiṃ jauṃ tīniu bhāī / upaja_i sanyapāta dukhadāī //

biṣaya manoratha durgama nānā / te saba sūla nāma ko jānā //

mamatā dādu kaṃḍu iraṣāī / haraṣa biṣāda garaha bahutāī //

para sukha dekhi jarani soi chaī / kuṣṭa duṣṭatā mana kuṭilaī //

ahaṃkāra ati dukhada ḍamaruā / daṃbha kapaṭa mada māna neharuā //

tr̥snā udarabr̥ddhi ati bhārī / tribidha īṣanā taruna tijārī //

juga bidhi jvara matsara abibekā / kahã lāgi kahauṃ kuroga anekā //

do. eka byādhi basa nara marahiṃ e asādhi bahu byādhi /

pīḷahiṃ saṃtata jīva kahũ so kimi lahai samādhi // 121(ka) //

nema dharma ācāra tapa gyāna jagya japa dāna /

bheṣaja puni koṭinha nahiṃ roga jāhiṃ harijāna // 121(kha) //

ehi bidhi sakala jīva jaga rogī / soka haraṣa bhaya prīti biyogī //

mānaka roga kachuka maiṃ gāe / hahiṃ saba keṃ lakhi biralenha pāe //

jāne te chījahiṃ kachu pāpī / nāsa na pāvahiṃ jana paritāpī //

biṣaya kupathya pāi aṃkure / munihu hr̥dayã kā nara bāpure //

rāma kr̥pā̃ nāsahi saba rogā / jauṃ ehi bhā̃ti banai saṃyogā //

sadagura baida bacana bisvāsā / saṃjama yaha na biṣaya kai āsā //

raghupati bhagati sajīvana mūrī / anūpāna śraddhā mati pūrī //

ehi bidhi bhalehiṃ so roga nasāhīṃ / nāhiṃ ta jatana koṭi nahiṃ jāhīṃ //

jānia taba mana biruja gosā̃ī / jaba ura bala birāga adhikāī //

sumati chudhā bāḷha_i nita naī / biṣaya āsa durbalatā gaī //

bimala gyāna jala jaba so nahāī / taba raha rāma bhagati ura chāī //

siva aja suka sanakādika nārada / je muni brahma bicāra bisārada //

saba kara mata khaganāyaka ehā / karia rāma pada paṃkaja nehā //

śruti purāna saba graṃtha kahāhīṃ / raghupati bhagati binā sukha nāhīṃ //

kamaṭha pīṭha jāmahiṃ baru bārā / baṃdhyā suta baru kāhuhi mārā //

phūlahiṃ nabha baru bahubidhi phūlā / jīva na laha sukha hari pratikūlā //

tr̥ṣā jāi baru mr̥gajala pānā / baru jāmahiṃ sasa sīsa biṣānā //

aṃdhakāru baru rabihi nasāvai / rāma bimukha na jīva sukha pāvai //

hima te anala pragaṭa baru hoī / bimukha rāma sukha pāva na koī //

do0=bāri matheṃ ghr̥ta hoi baru sikatā te baru tela /

binu hari bhajana na bhava taria yaha siddhāṃta apela // 122(ka) //

masakahi kara_i biṃraṃci prabhu ajahi masaka te hīna /

asa bicāri taji saṃsaya rāmahi bhajahiṃ prabīna // 122(kha) //

śloka\- vinicśritaṃ vadāmi te na anyathā vacāṃsi me /

hariṃ narā bhajanti ye 'tidustaraṃ taranti te // 122(ga) //

kaheũ nātha hari carita anūpā / byāsa samāsa svamati anurupā //

śruti siddhāṃta iha_i uragārī / rāma bhajia saba kāja bisārī //

prabhu raghupati taji seia kāhī / mohi se saṭha para mamatā jāhī //

tumha bigyānarūpa nahiṃ mohā / nātha kīnhi mo para ati chohā //

pūchihũ rāma kathā ati pāvani / suka sanakādi saṃbhu mana bhāvani //

sata saṃgati durlabha saṃsārā / nimiṣa daṃḍa bhari eka_u bārā //

dekhu garuḷa nija hr̥dayã bicārī / maiṃ raghubīra bhajana adhikārī //

sakunādhama saba bhā̃ti apāvana / prabhu mohi kīnha bidita jaga pāvana //

do. āju dhanya maiṃ dhanya ati jadyapi saba bidhi hīna /

nija jana jāni rāma mohi saṃta samāgama dīna // 123(ka) //

nātha jathāmati bhāṣeũ rākheũ nahiṃ kachu goi /

carita siṃdhu raghunāyaka thāha ki pāva_i koi // 123 //

sumiri rāma ke guna gana nānā / puni puni haraṣa bhusuṃḍi sujānā //

mahimā nigama neti kari gāī / atulita bala pratāpa prabhutāī //

siva aja pūjya carana raghurāī / mo para kr̥pā parama mr̥dulāī //

asa subhāu kahũ suna_ũ na dekha_ũ / kehi khagesa raghupati sama lekha_ũ //

sādhaka siddha bimukta udāsī / kabi kobida kr̥tagya saṃnyāsī //

jogī sūra sutāpasa gyānī / dharma nirata paṃḍita bigyānī //

tarahiṃ na binu seẽ mama svāmī / rāma namāmi namāmi namāmī //

sarana gaẽ mo se agha rāsī / hohiṃ suddha namāmi abināsī //

do. jāsu nāma bhava bheṣaja harana ghora traya sūla /

so kr̥pālu mohi to para sadā raha_u anukūla // 124(ka) //

suni bhusuṃḍi ke bacana subha dekhi rāma pada neha /

boleu prema sahita girā garuḷa bigata saṃdeha // 124(kha) //

mai kr̥tkr̥tya bhaya_ũ tava bānī / suni raghubīra bhagati rasa sānī //

rāma carana nūtana rati bhaī / māyā janita bipati saba gaī //

moha jaladhi bohita tumha bhae / mo kahã nātha bibidha sukha dae //

mo pahiṃ hoi na prati upakārā / baṃda_ũ tava pada bārahiṃ bārā //

pūrana kāma rāma anurāgī / tumha sama tāta na kou baḷabhāgī //

saṃta biṭapa saritā giri dharanī / para hita hetu sabanha kai karanī //

saṃta hr̥daya navanīta samānā / kahā kabinha pari kahai na jānā //

nija paritāpa drava_i navanītā / para dukha dravahiṃ saṃta supunītā //

jīvana janma suphala mama bhayaū / tava prasāda saṃsaya saba gayaū //

jānehu sadā mohi nija kiṃkara / puni puni umā kaha_i bihaṃgabara //

do. tāsu carana siru nāi kari prema sahita matidhīra /

gaya_u garuḷa baikuṃṭha taba hr̥dayã rākhi raghubīra // 125(ka) //

girijā saṃta samāgama sama na lābha kachu āna /

binu hari kr̥pā na hoi so gāvahiṃ beda purāna // 125(kha) //

kaheũ parama punīta itihāsā / sunata śravana chūṭahiṃ bhava pāsā //

pranata kalpataru karunā puṃjā / upaja_i prīti rāma pada kaṃjā //

mana krama bacana janita agha jāī / sunahiṃ je kathā śravana mana lāī //

tīrthāṭana sādhana samudāī / joga birāga gyāna nipunāī //

nānā karma dharma brata dānā / saṃjama dama japa tapa makha nānā //

bhūta dayā dvija gura sevakāī / bidyā binaya bibeka baḷāī //

jahã lagi sādhana beda bakhānī / saba kara phala hari bhagati bhavānī //

so raghunātha bhagati śruti gāī / rāma kr̥pā̃ kāhū̃ eka pāī //

do. muni durlabha hari bhagati nara pāvahiṃ binahiṃ prayāsa /

je yaha kathā niraṃtara sunahiṃ māni bisvāsa // 126 //

soi sarbagya gunī soi gyātā / soi mahi maṃḍita paṃḍita dātā //

dharma parāyana soi kula trātā / rāma carana jā kara mana rātā //

nīti nipuna soi parama sayānā / śruti siddhāṃta nīka tehiṃ jānā //

soi kabi kobida soi ranadhīrā / jo chala chāḷi bhaja_i raghubīrā //

dhanya desa so jahã surasarī / dhanya nāri patibrata anusarī //

dhanya so bhūpu nīti jo karaī / dhanya so dvija nija dharma na ṭaraī //

so dhana dhanya prathama gati jākī / dhanya punya rata mati soi pākī //

dhanya gharī soi jaba satasaṃgā / dhanya janma dvija bhagati abhaṃgā //

do. so kula dhanya umā sunu jagata pūjya supunīta /

śrīraghubīra parāyana jehiṃ nara upaja binīta // 127 //

mati anurūpa kathā maiṃ bhāṣī / jadyapi prathama gupta kari rākhī //

tava mana prīti dekhi adhikāī / taba maiṃ raghupati kathā sunāī //

yaha na kahia saṭhahī haṭhasīlahi / jo mana lāi na suna hari līlahi //

kahia na lobhihi krodhahi kāmihi / jo na bhaja_i sacarācara svāmihi //

dvija drohihi na sunāia kabahū̃ / surapati sarisa hoi nr̥pa jabahū̃ //

rāma kathā ke tei adhikārī / jinha keṃ satasaṃgati ati pyārī //

gura pada prīti nīti rata jeī / dvija sevaka adhikārī teī //

tā kahã yaha biseṣa sukhadāī / jāhi prānapriya śrīraghurāī //

do. rāma carana rati jo caha athavā pada nirbāna /

bhāva sahita so yaha kathā kara_u śravana puṭa pāna // 128 //

rāma kathā girijā maiṃ baranī / kali mala samani manomala haranī //

saṃsr̥ti roga sajīvana mūrī / rāma kathā gāvahiṃ śruti sūrī //

ehi mahã rucira sapta sopānā / raghupati bhagati kera paṃthānā //

ati hari kr̥pā jāhi para hoī / pāũ dei ehiṃ māraga soī //

mana kāmanā siddhi nara pāvā / je yaha kathā kapaṭa taji gāvā //

kahahiṃ sunahiṃ anumodana karahīṃ / te gopada iva bhavanidhi tarahīṃ //

suni saba kathā hr̥dayã ati bhāī / girijā bolī girā suhāī //

nātha kr̥pā̃ mama gata saṃdehā / rāma carana upajeu nava nehā //

do. maiṃ kr̥takr̥tya bha_iũ aba tava prasāda bisvesa /

upajī rāma bhagati dr̥ḷha bīte sakala kalesa // 129 //

yaha subha saṃbhu umā saṃbādā / sukha saṃpādana samana biṣādā //

bhava bhaṃjana gaṃjana saṃdehā / jana raṃjana sajjana priya ehā //

rāma upāsaka je jaga māhīṃ / ehi sama priya tinha ke kachu nāhīṃ //

raghupati kr̥pā̃ jathāmati gāvā / maiṃ yaha pāvana carita suhāvā //

ehiṃ kalikāla na sādhana dūjā / joga jagya japa tapa brata pūjā //

rāmahi sumiria gāia rāmahi / saṃtata sunia rāma guna grāmahi //

jāsu patita pāvana baḷa bānā / gāvahiṃ kabi śruti saṃta purānā //

tāhi bhajahi mana taji kuṭilāī / rāma bhajeṃ gati kehiṃ nahiṃ pāī //

chaṃ. pāī na kehiṃ gati patita pāvana rāma bhaji sunu saṭha manā /

ganikā ajāmila byādha gīdha gajādi khala tāre ghanā //

ābhīra jamana kirāta khasa svapacādi ati agharūpa je /

kahi nāma bāraka tepi pāvana hohiṃ rāma namāmi te // 1 //

raghubaṃsa bhūṣana carita yaha nara kahahiṃ sunahiṃ je gāvahīṃ /

kali mala manomala dhoi binu śrama rāma dhāma sidhāvahīṃ //

sata paṃca caupāīṃ manohara jāni jo nara ura dharai /

dāruna abidyā paṃca janita bikāra śrīraghubara harai // 2 //

suṃdara sujāna kr̥pā nidhāna anātha para kara prīti jo /

so eka rāma akāma hita nirbānaprada sama āna ko //

jākī kr̥pā lavalesa te matimaṃda tulasīdāsahū̃ /

pāyo parama biśrāmu rāma samāna prabhu nāhīṃ kahū̃ // 3 //

do. mo sama dīna na dīna hita tumha samāna raghubīra /

asa bicāri raghubaṃsa mani harahu biṣama bhava bhīra // 130(ka) //

kāmihi nāri piāri jimi lobhahi priya jimi dāma /

timi raghunātha niraṃtara priya lāgahu mohi rāma // 130(kha) //

śloka\-yatpūrva prabhuṇā kr̥taṃ sukavinā śrīśambhunā durgamaṃ

śrīmadrāmapadābjabhaktimaniśaṃ prāptyai tu rāmāyaṇam /

matvā tadraghunāthamanirataṃ svāntastamaḥśāntaye

bhāṣābaddhamidaṃ cakāra tulasīdāsastathā mānasam // 1 //

puṇyaṃ pāpaharaṃ sadā śivakaraṃ vijñānabhaktipradaṃ

māyāmohamalāpahaṃ suvimalaṃ premāmbupūraṃ śubham /

śrīmadrāmacaritramānasamidaṃ bhaktyāvagāhanti ye

te saṃsārapataṅgaghorakiraṇairdahyanti no mānavāḥ // 2 //

māsapārāyaṇa, tīsavā̃ viśrāma

navānhapārāyaṇa, navā̃ viśrāma

\-\-\-\-\-\-\-\-\-

iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane

saptamaḥ sopānaḥ samāptaḥ /

(uttarakāṇḍa samāpta)

\-\-\-\-\-\-\-\-

ārati śrīrāmāyanajī kī / kīrati kalita lalita siya pī kī //

gāvata brahmādika muni nārada / bālamīka bigyāna bisārada /

suka sanakādi seṣa aru sārada / barani pavanasuta kīrati nīkī // 1 //

gāvata beda purāna aṣṭadasa / chao sāstra saba graṃthana ko rasa /

muni jana dhana saṃtana ko sarabasa / sāra aṃsa saṃmata sabahī kī // 2 //

gāvata saṃtata saṃbhu bhavānī / aru ghaṭasaṃbhava muni bigyānī /

byāsa ādi kabibarja bakhānī / kāgabhusuṃḍi garuḍa ke hī kī // 3 //

kalimala harani biṣaya rasa phīkī / subhaga siṃgāra mukti jubatī kī /

dalana roga bhava mūri amī kī / tāta māta saba bidhi tulasī kī // 4 //


Holder of rights
GRETIL project

Citation Suggestion for this Object
TextGrid Repository (2025). New Indo-Aryan Collection. Rāmacaritamānasa, Sopāna 7: Uttarakāṇḍa. Rāmacaritamānasa, Sopāna 7: Uttarakāṇḍa. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C7E6-4